Home » Academics » Syllabus
Syllabus - Prak Shastri
प्राक्शास्त्री - चतुर्थ-सत्रार्द्ध
Course -19 || (Foundation) |
शास्त्रपरिचयः - 1 ( न्याय-वैशेषिक-साङ्ख्य-योग-मीमांसा-वेदान्त-चार्वाक-बौद्ध-जैन- दर्शनानि) |
Course -20 || (Foundation) |
शास्त्रपरिचयः - 2 1. व्याकरणम् 2. साहित्यम् |
Course -21 || (Foundation) |
शास्त्रपरिचयः - 3 1. धर्मशास्त्रम् 2. पुराणेतिहासः 3. वास्तुशास्त्रम् 4. ज्यौतिषम् |
Course – 22 || (Skill) |
परियोजनाकार्यं प्रशिक्षुता च
रूपकम्, अनुवादः, योगः, सङ्गणकविज्ञानम् च Physics (only for Science Streams) |
Course -23 || (Elective/ Optional) |
शास्त्रम् – साहित्यम् / व्याकरणम्/ ज्योतिषम् / धर्मशास्त्रम् |
साहित्ये – काव्यदीपिका तत्र प्रथमद्वितीयतृतीयशिखाः पूर्णरूपेण, चतुर्थशिखायां अभिनयभेदाः, नाटकलक्षणं, नान्दीलक्षणं, प्रस्तावना तद्भेदाश्च, महाकाव्यलक्षणम् | |
व्याकरणे- लघुसिद्धान्तकौमुदी तत्र आदितः – पञ्चसन्धिप्रकणम्। | |
ज्योतिषे – लघुजातकम् | |
धर्मशास्त्रे – याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः | |
Chemistry (only for Science Streams) | |
Course -24 || (Additional) |
Mathematics /Biology/ Psychology/ Geography |