Home » University » Kulgeet
Kulgeet
कुलगीतम् Link
केन्द्रीयसंस्कृतविश्वविद्यालयस्य - कुलगीतम्
ज्ञानप्रभां विकिरन् सदा भुवि राजते नवभास्करः।
केन्द्रीयसंस्कृतविश्वविद्यालय उदात्तगुणाकरः ॥
विश्वाद्यसंस्कृतिसेवको निजराष्ट्रगौरवभासकः
सभ्याभिवन्दित-सत्यविद्यासत्कलासमुपासकः ।
वेदाङ्ग-वेद-पुराण-दर्शन-काव्य-शास्वसुधाधरः
केन्द्रीयसंस्कृतविश्वविद्यालय उदात्तगुणाकरः ।। ज्ञानप्रभ........
प्राचीन-बोध-परम्परा-संवाहको बुधमण्डितो
नवबोधशोधपरम्परापरिपालनेऽपि च पण्डितः।
विविधाधुनिकसंसाधनैः सज्ञ्जः सुरम्यकलेवरः
केन्द्रीयसंस्कृतविश्वविद्यालय उदात्तगुणाकरः ॥ ज्ञानप्रभां.....
अज्ञानगाडतमो हरन् समदुर्गुणादि-निरोधकः
प्राचीननव्यविचारसङ्ङ्गम मानवत्वविबोधकः ॥
योऽनूचानः स नो महानिति घोषपोषणतत्परः
केन्द्रीयसंस्कृतविश्वविद्यालय उदात्तगुणाकरः ।। ज्ञानप्रभ........
कार्यक्रमैर्विविधैः सदा निजसंस्कृताय समर्पितः
कूपारपादहिमालयास्यः सर्वदिक्षु च चर्चितः।
नानापरिसरो भारते भरते प्रशस्त यशःसरः
केन्द्रीयसंस्कृतविश्वविद्यालय उदात्तगुणाकरः ॥ ज्ञानप्रभ.......
नवदृष्टिशक्तिसमूर्जितो नवयोजनापरियोजनो
नवनीतिरीतिसमुन्नतो नवकल्पनारचनाचणः।
नवलोपलब्धिविभासितो गुरुवाग्विलासमनोहरः
केन्द्रीयसंस्कृतविश्वविद्यालय उदात्तगुणाकरः ॥ ज्ञानप्रभां.....
(इदं कुलगीतं दरबारी भैरवी-मालकोंस मियामल्हार-हिण्डोल- लझझोटी-प्रभूतिविविधरागेषु रुपकताले अन्यतालेष्वपि वा गातुं शक्यते। श्रीरामचन्द्रकृपालु भज मन... इतिवत्।)
डा. शैलेशकुमार तिवारी
व्याकरणाविभागाध्यक्षः,
उत्तराखण्डसंस्कृतविश्वविद्यालयः, हरिद्वारम्

