Central Sanskrit University
Home » Academics » Syllabus

Syllabus - Prak Shastri


प्राक्शास्त्री - प्रथम-सत्रार्द्ध

Course -01
|| (Foundation)
संस्कृतभाषाप्रवेशः – I
( वाक्यव्यवहारः)
ग्रन्थनाम : प्रथमा दीक्षा
प्रकाशक : केन्द्रीय संस्कृत विश्वविद्यालयः, जनकपुरी, नई दिल्ली
sanskrit.nic.in
Course -02
|| (Foundation)
उचारणकौशलम् (प्रायोगिकम्)
1. अमरकोशः (स्वर्गवर्गः)
2. श्रीमद्भगवद्गीता – भक्तियोगः (12 अध्यायः)
3. सुभाषितानि
4. शब्दरूपाणि धातुरूपाणि च
Course -03 || (Skill) योगः (प्रायोगिकं सैद्धान्तिकं च)
Course -04
| (Elective/ Optional)
हिन्दी
प्रादेशिक भाषा (मराठी/ कन्नड/ उड़िया/ मलयालम/ बंगला/नेपाली/ मणिपुरी/मैथिली/ डोगरी)
English / Physics/ Computer Science
Course -05
|| (Elective/ Optional)
Chemistry/ Economics / History /
Political Science / Sociology
Course -06
|| (Additional)
Mathematics/ Biology/ Psychology/ Geography

प्राक्शास्त्री - द्वितीयसत्रार्द्ध

Course -07
|| (Foundation)
संस्कृतभाषाप्रवेशः – II
( व्यवहारप्रदीप: - १ भागः)
ग्रन्थनाम : द्वितीया दीक्षा
प्रकाशक : केन्द्रीय संस्कृत विश्वविद्यालयः, जनकपुरी, नई दिल्ली
sanskrit.nic.in
कारकम्
ग्रन्थनाम: कारकम्
प्रकाशिका : संस्कृतभारती, बङ्गलूरु
www.samskritabharati.in/bookstore
Course -08
|| (Foundation)
संस्कृतभाषाप्रवेशः - III-
(व्यवहारप्रदीपः - २ भागः)
ग्रन्थनाम : द्वितीया दीक्षा
प्रकाशक : केन्द्रीय संस्कृत विश्वविद्यालयः, जनकपुरी, नई दिल्ली
sanskrit.nic.in
सन्धिः
ग्रन्थनाम: सन्धिः
प्रकाशिका : संस्कृतभारती, बङ्गलूरु
www.samskritabharati.in/bookstore
Course -9
(Skill)
Communicative English
Course -10
(Elective/ Optional)
हिन्दी/ प्रादेशिक भाषा / English /
Physics / Computer Science / उड़िया
Course - 11
(Elective/ Optional)
तर्कसोपानम्/ भारतीयस्वास्थ्यपद्धतिः (आयुर्वेदः)/
भारतीयगणितपरम्परा (1-15 पाठः) / Chemistry
ग्रन्थनाम : तर्कसोपानम्
प्रकाशक : कर्णाटकसंस्कृतविश्वविद्यालयः, चामरपेट, बङ्गलूरु
ksu.ac.in/
ग्रन्थनाम : भारतीयस्वास्थ्यपद्धतिः (आयुर्वेदः)/
ग्रन्थनाम : भारतीयगणितपरम्परा

प्रकाशक : संस्कृतसंवर्धनप्रतिष्ठानम्, दिल्ली
www.samskritpromotion.in/bookstore
Course -12 || (Additional) Mathematics/ Biology/ Psychology/ Geography

प्राक्शास्त्री - तृतीय-सत्रार्द्ध

Course -13
|| (Foundation)
संस्कृतवाङ्मयपरिचयः
1. वैदिकवाङ्मयम्
2. लौकिकवाङ्मयम्
Course -14
|| (Foundation)
ग्रन्थनाम - सङ्क्षेपरामायणम्
प्रकाशक : केन्द्रीय संस्कृत विश्वविद्यालयः, जनकपुरी, नई दिल्ली
sanskrit.nic.in
ग्रन्थनाम: समासः
प्रकाशिका : संस्कृतभारती, बङ्गलूरु
sanskrit.nic.in
Course -15
|| (Skill)
प्रायोगिकसङ्गणकम् (Computer Application)
Course - 16
|| (Elective/ Optional)
हिन्दी / प्रादेशिक भाषा ( मराठी/ कन्नड / उड़िया / मलयालम / बंगला / नेपाली / मणिपुरी/मैथिली/ डोगरी) /
English [English Reader: Facilitating Communication: The Way (Boo 2), Published by National Sanskrit University, Tirupati] /
Physics / Computer Science
Course -17
|| (Elective/ Optional)
Chemistry/ Economics / History / Political Science / Sociology
Course -18
|| (Additional)
Mathematics /Biology/ Psychology/ > Geography

प्राक्शास्त्री - चतुर्थ-सत्रार्द्ध

Course -19
|| (Foundation)
शास्त्रपरिचयः - 1
( न्याय-वैशेषिक-साङ्ख्य-योग-मीमांसा-वेदान्त-चार्वाक-बौद्ध-जैन- दर्शनानि)
Course -20
|| (Foundation)
शास्त्रपरिचयः - 2
1. व्याकरणम् 2. साहित्यम्
Course -21
|| (Foundation)
शास्त्रपरिचयः - 3
1. धर्मशास्त्रम्
2. पुराणेतिहासः
3. वास्तुशास्त्रम्
4. ज्यौतिषम्
Course – 22
|| (Skill)
परियोजनाकार्यं प्रशिक्षुता च रूपकम्, अनुवादः, योगः, सङ्गणकविज्ञानम् च
Physics (only for Science Streams)
Course -23
|| (Elective/ Optional)
शास्त्रम् –
साहित्यम् / व्याकरणम्/ ज्योतिषम् / धर्मशास्त्रम्
साहित्ये – काव्यदीपिका तत्र प्रथमद्वितीयतृतीयशिखाः पूर्णरूपेण, चतुर्थशिखायां अभिनयभेदाः, नाटकलक्षणं, नान्दीलक्षणं, प्रस्तावना तद्भेदाश्च, महाकाव्यलक्षणम्
व्याकरणे- लघुसिद्धान्तकौमुदी तत्र आदितः – पञ्चसन्धिप्रकणम्।
ज्योतिषेलघुजातकम्
धर्मशास्त्रे – याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः
Chemistry (only for Science Streams)
Course -24
|| (Additional)
Mathematics /Biology/ Psychology/ Geography