क्विस्स

क्रियत्था परस्स क्विस्स लोपो होति; अभिभू।

णि णापीनं तेसु

णि णापीनं लोपो होति तेसु णि णापिसु; कारेन्तं पयोजयति कारेति, कारापेति।

क्वचि विकरणानं

विकरणानं क्वचि लोपो होति; उदपादि, हन्ति।

मानस्स मस्स

क्रियत्था परस्स मानस्स मकारस्स लोपो होति क्वचि; कराणो; क्वचीति किं ? कुरुमानो।

ञिलस्से

ञिलानमे होति क्वचि; गहेत्वा, अदेन्ति क्वचीत्वेव – वपित्वा।

प्यो वा त्वास्स समासे

त्वास्स वा प्यो होति समासे; पकारो 'प्ये सिस्सति' 5.88– विसेसनत्थो; अभिभूय, अभिभवित्वा। समासेति किं ? पत्वा; क्वचासमासेपि बहुलाधिकारा; लतं दन्तेहि छिन्दिय।

तुं याना

त्वास्स वा तुं याना होन्ति समासे क्वचि; अभिहट्ठुं अभिहरित्वा; अनुमोदियान, अनुमोदित्वा। असमासेपि बहुलाधिकारा; दट्ठुं, दिस्वा। एसमप्पविसयता ञापनत्थो योगविभागो।

हना रच्चो

हनस्मा परस्स त्वास्स रच्चो वा होति समासे; आहच्च, आहनीत्वा।

सासाधिकरा च च रिच्चा

सासाधिहि परा करा परस्स त्वास्स च च रिच्चा वा होन्ति यथाक्कमं; सक्कच्च, सक्करित्वा, असक्कच्च, असक्करित्वा, अधिकिच्च, अधिकरित्वा।

इतो च्चो

इइच्चस्मा परस्स त्वास्स च्चो वा होति, अधिच्च, अधियित्वा, समेच्च, समेत्वा।

दिसा वानवा स् च

दिसतो त्वास्स वान वा होन्ति वा दिसस्स च सकारो तं सन्नियोगेन;सस्स सविधानं पररूपबाधनत्थं; दिस्वान, दिस्वा; पस्सित्वा। कथं – नादट्ठा परतो दोसंति' ञापका त्वास्स व लोपो; "एवं लद्धा धनन्ति" आदिसु।

ञि ब्यञ्जनस्स

क्रियत्था परस्स ब्यञ्जनादि प्पच्चयस्स ञि वा होति; भुञ्जितुं, भोत्तुं; ब्यञ्जनस्साति किं ?पाचको।

रा न स्स णो

रान्ततो क्रियत्था परस्स पच्चयनकारस्स णो होति; अरणं, सरणं।

न न्तमान त्यादीनं

रान्ततो परेसं न्तमान त्यादीनं न स्स णो न होति; करोन्तो, कुरुमानो, करोन्ति।

गमयमिसासदिसानं वा च्छङ्

एतेसं वा च्छङ् होति न्तमानत्यादिसु: गच्छन्तो, गच्छमानो, गच्छति; यच्छन्तो, यच्छमानो, यच्छति; इच्छन्तो, इच्छमानो, इच्छति; अच्छन्तो, अच्छमानो, अच्छति; दिच्छन्तो, दिच्छमानो, दिच्छति; वाति किं ?गमिस्सति; ववत्थित विभासायन्तेन ञ्ञेसु च क्वचि; इच्छितब्बं, इच्छा, इच्छितुं; अच्छितब्बं, अच्छितुं; अञ्ञेसञ्च योगविभागा; पवेच्छति।

जरमरानमीयङ्

एतेसमीयङ् वा होति न्तमानत्यादिसु; जीयन्तो, जीरन्तो, जीयमानो, जीरमानो; जीयति, जीरति, मीयन्तो, मरन्तो, मीयमानो, मरमानो; मीयति, मरति।

ठापानं तिट्ठपि वा

ठापानं तिट्ठपि वा होन्ति न्तमानत्यादिसुति तिट्ठन्तो, तिट्ठमानो; तिट्ठति; पिबन्तो, पिबमानो पिबति; वात्वेव – ठाति,पाति।

गमवददानं घम्म वज्ज दज्जा

गमादीनं घम्मादयो वा होन्तिन्तमानत्यादिसु; घम्मन्तो, गच्छन्तो; वज्जन्तो, वदन्तो; दज्जन्तो, ददन्तो।

करस्स सोस्स कुब्ब कुरुकयिरा

करस्स स ओकारस्स कुब्बादयो वा होन्ति न्तमानत्यादिसु; कुब्बन्तो, कयिरन्तो, करोन्तो, कुब्बमानो, कुरुमानो, कयिरमानो, कराणो; कुब्बति, कयिरति, करोति, कुब्बते, कुरुते, कयिरते। ववत्थित विभासत्ता वाधिकारस्स भिय्यो मानपरच्छकेसु कुरु, क्वचिदेव, पुब्बच्छक्के 'अग्घं कुरुतु नो भवं' सोस्सातिवुत्तत्ता कत्तरियेविमे।

गहस्स घे प्पो

गहस्स वा घेप्पो होति न्तमानत्यादिसु; घेप्पन्तो, घेप्पमानो; घेप्पति। वात्वेव – गण्हाति।

णो निग्गहीतस्स

गहस्स निग्गहीतस्स णो होति; गण्हितब्बं, गण्हितुं, गण्हन्तो।

वत्तमाने ति अन्ति सि थ मि म ते अन्ते से व्हे ए म्हे

वत्तमाने आरद्धापरिसमत्ते अत्थे वत्तमानतो क्रियत्था त्यादयो होन्ति; गच्छति, गच्छन्ति; गच्छसि, गच्छथ; गच्छामि, गच्छाम; गच्छते, गच्छन्ते; गच्छसे, गच्छव्हे; गच्छे, गच्छाम्हे। कथं ? "पुरे अधम्मो दिप्पति, पुरा मरामीति" वत्तमानस्सेव वत्तुमिट्ठत्ता तं समीपस्स तम्गहणेन गहणा, पुरे पुरा सद्देहि वा अनागतत्ताव गम्यतेव तदा तस्स वत्तमानत्ता कालव्यत्तयो वा एसो भवन्तेवहि कालन्तरेपि त्यादयो बाहुलका –

"सन्तेसु परिगुहामि मा च किञ्चि इतो अदं कायस्स भेदा अभिसम्परायं सहव्यतं गच्छति वासवस्स; अनेकजातिसंसारं संधाविस्सं; अतिवेलं नमस्सिस्सन्ति। "

भविस्सति स्सति  स्सन्ति स्ससि स्सथ स्सामि स्साम स्सते स्सन्ते स्ससे स्सव्हे स्सं स्साम्हे

भविस्सति अनारद्धे अत्थे वत्तमानतो क्रियत्था स्सत्यादयो होन्ति; गमिस्सति, गमिस्सन्ति; गमिस्ससि, गमिस्सथ; गमिस्‍सामि, गमिस्साम, गमिस्सते, गमिस्सन्ते; गमिस्ससे, गमिस्सव्हे; गमिस्सं, गमिस्साम्हे।

नामे गरहा विम्हयेसु

नामसद्दे निपाते सति गरहायं विम्हये च गम्यमाने स्सत्यादयो होन्ति "इमे हि नाम कल्‍याणधम्मा पटिजानिस्सन्ति; न हि नाम भिक्खवे तस्स मोघपुरिसस्स पाणेसु अनुद्दया भविस्सति; कथं ही नाम सो भिक्खवे मोघपुरिसो सब्बमत्तिकामयं कुटिकं करिस्सति; तत्थ नामत्वं मोघपुरिस मया विरागाय धम्मे देसिते सरागाय चेतेस्ससि; अत्थि नाम तात सुदिन्न आभिदोसिकं कुम्मासं परिभुञ्जिस्ससि"अत्थियेविहापिनिन्दावगमो।

विम्हये: "अच्छरियं वत भो अव्भुतं वत भो सन्तेन वत भो पब्बजिता विहारेन विहरन्ति, यत्र हि नाम सञ्ञी समानो जागरो पञ्चमत्तानि सकटसतानि निस्साय निरसाय अतिक्कन्तानि नेव दक्खिति न पन सद्दं सोस्सति; अच्छरियं अन्धो नाम पब्बतमारोहिस्सति बधिरो नाम सद्दं सोस्सति।"

भूते ई उं ओ त्थ इं म्हा आ ऊ से व्हं अ म्हे

भूते परिसमत्ते अत्थे वत्तमानतो क्रियत्था ई आदयो होन्ति; अगमी अगमुं, अगमो अगमित्थ, अगमि अगमिम्हा; अगमा अगमू, अगमिसे, अगमिम्हं, अगम अगमिम्हे। भूतसामञ्ञवचनिच्छायमनज्जतनेपि – सुवो अहोसि, आनन्दो'।

अनज्जतने आ ऊ ओ त्थ अ म्हा त्थ त्थुं से व्हं इं म्हसे

अविज्जमानज्जतने भूते'त्थे वत्तमानतो क्रियत्था आ आदयो होन्ति

आञाय्या च उट्ठाना आञाय्या व संवेसना

एसज्जतनो कालो अहरुभयडढरत्तं वा अगमा अगमू, अगमो, अगमत्थ, अगम अगमम्हा; अगमथ अगमत्थुं, अगमसे अगमव्हं, अगमि अगमम्हसे; अञ्ञपदत्थोति किं? अज्ज हिय्यो वा अगमासि।

परोक्खे अ उ ए त्थ अ म्ह त्थ रे त्थो व्हो इ म्हे

अपच्चक्खे भूतानज्जतने'त्थे वत्तमानतो क्रियत्था अ आदयो होन्ति; जगाम जगमु, जगमे जगमित्थ, जगम जगमिम्ह; जगमित्थ, जगमिरे, जगमित्थो जगमिव्हो, जगमि, जगमिम्हे।

मूळह, विक्खित्तब्यासत्तचित्तेनात्तनापि क्रिया कताभि निब्बत्तिकाले नुपलद्धा समाना, फलेनानुमीयमाना परोक्खाव वत्थुतो तेनुत्तमविसयेपि पयोग सम्भवो।

एय्यादो वा ति पत्तियं स्सास्संसु स्से स्सथ स्सं स्सम्हा स्सथ स्सिंसु स्ससे स्सव्‍रे स्सिं स्साम्हसे

एय्यादो विसये क्रियातिपत्तियं स्सादयो होन्ति विभासा; विधुरपच्चयो पनिपाततो कारणवेकल्लतो वा क्रियायातिपतनमहिनिप्फत्ति क्रियातिपत्ति; एते च स्सादयो सामत्थियातीतानागतेस्वेव होन्ति न वत्तमाने तत्र क्रियातिपत्त्यसम्भवा।

सचे पठमवये पब्बज्जं अलभिस्सा अरहा अभविस्सा, दक्खिणेन चे अगमिस्सा न सकटमपरियाभविस्सा; दक्खिणेन च अगमिस्सं सु – अगमिस्से अगमिस्सथ अगमिस्सं अगमिस्सम्हा, अगमिस्सथ अगमिस्सिंसु अगमिस्ससे अगमिस्सव्हे अगमिस्सिं अगमिस्साम्हसे, न सकटं परियाभविस्संसु; वाति किं? दक्खिणेन चे गमिस्सति न सकटं परियाभविस्सति।

हेतुफलेस्वेय्य एय्युं एय्यासि एय्याथ एय्यामि एय्याम एथ एरं एथो एय्यव्हो एय्यं एय्याम्हे

हेतुभूतायं फलभूतायञ्च क्रियायं वत्तमानतो क्रियत्था एय्यादयो वा होन्ति।

सचे सङ्खारा निच्चा भवेय्युं न निरुज्झेय्युं; दक्खिणेन चे गच्छेय्य न सकटं परियाभवेय्य, दक्खिणेन चे गच्छेय्युं – गच्छेय्यासि, गच्छेय्याथ, गच्छेय्यामि, गच्छेय्याम, गच्छेथ, गच्छेरं, गच्छेथो, गच्छेय्याव्हो, गच्छेय्यं, गच्छेय्याम्हे न सकटं परियाभवेय्युं। भवनं गमनं च हेतु, अनिरुज्झनं परियाभवनं च फलं। इह कस्मा न होति हन्तीति पलायति, वस्सतीति धावति, हनिस्सतीति पलायिस्सतीति; इति सद्देनेव हेतुहेतुमन्तताय जोतितत्ता; वाति किं ?दक्खिणेन चे गमिस्सति न सकटं परियाभविस्सति।

पञ्हपत्थना विधिसु

पञ्हो– सम्पुच्छनं सम्पधारणं निरूपणं कारियनिच्छयनं पत्थना – याचनमिट्ठासिंसनञ्च, विधि – विधानं,नियोजनं क्रियासु व्यापारणा, सा च दुविधाव सादरानादरवसेन विसयभेदेन भिनायपि तदुभयान ति वत्तनतो।

एतेसु पञ्हादिसु क्रियत्थतो एय्यादयो होन्ति; पञ्हे किमायस्माविनयपरियापुणेय्य उदाहु धम्मं; गच्छेय्यं वाहं उपोसथं न वा गच्छेय्यं।

पत्थनायंलभेय्यामहं भन्ते भगवतो सन्तिके पब्बज्जं लभेय्यं उपसम्पदं; पस्सेय्यं तं वस्स सतं अरोगं। विधिम्हि भवं पत्तं पचेय्य, भवं पुञ्ञं करेय्य, इह भवं, भुञ्जेय्य, इह भवं निसीदेय्य, माणवकं भवं अज्झापेय्य। अनुञ्ञापत्तकालेसुपि सिद्धाव तत्‍थापि विधिप्पतीतितो।

अनुञ्ञायंएव करेय्यासि, पत्तकाले कटं करेय्यासि, पत्तो ते कालो कटकरणे, यदि सङ्घस्स पत्तकल्लं सङ्घो उपोसथं करेय्य, एतस्स भगवा कालो, एतस्स सुगत कालो यं भगवा सावकानं सिक्खापदं पञ्ञपेय्य।पेसनेपिच्छन्ति गामं त्वं भणे गच्छेय्यासि।

तु अन्तु हि थ मि म तं अन्तं स्सु व्हो ए आमसे

पञ्हादिस्वेते होन्ति क्रियत्थतो; गच्छतु गच्छन्तु, (गच्छ) गच्छाहि गच्छथ, गच्छामि गच्छाम; गच्छतं, गच्छस्सु गच्छव्हो, गच्छे, गच्छामसे। पञ्हे – किन्नुखलु भो व्याकरणमधीयस्सु; पत्थनायं – ददाहि मे, जीवतु भवंविधिम्हि– कटं करोतु भवं, पुञ्ञं करोतु भवं, इह भवं भुञ्जतु, इह भवं निसीदतु, 'उद्दिसतु भन्ते भगवा पातिमोक्खं'; पेसने– गच्छभणे गामं; अनुमतियं – एवंकरोहि; पत्तकाले; "कालोयं ते महावीर उप्पज्ज मातुकुच्छियं'।

सत्त्यरहेस्वेय्यादि

सत्तियं अरहत्थे च क्रियत्था एय्यादयो होन्ति; भवं खलु रज्जं करेय्य, भवं सत्तो, अरहो।

सम्भावने वा

सम्भावने गम्यमाने धातुना वुञ्चमाने च एय्यादयो होन्ति विभासा; अपि पब्बतं सिरसा भिन्देय्य; क्रियातिपत्तियन्तु स्सादि असनियापि हतो नापतिस्सा; सम्भावेमि सद्दहामि अवकप्पेमि भुञ्जेय्य भवं, भुस्‍ञ्जिसति भवं, अभुञ्जि भवं।

क्रियातिपत्तियन्तु स्सादि – सम्भावेमि नाभुञ्चिस्सा भवं।

मा योगे ईआ आदि

मायोगे सति ई आदयो आ आदयो च वा होन्ति; मास्सु पुनपि एवरूपमकासि, मा भवं अगमा वनं। वाति किं ? 'मा ते कामगुणे भमस्सु चित्तं' मा त्वं करिस्ससि, मा त्वं करेय्यासि। असककालत्थोयमारम्भो– बुद्धो भविस्सतीति – पदन्तरसम्बन्धेन अनागतकालता पतीयते,एवं कतो कटो स्वे भविस्सति, भावी किच्चमासीति; लुनाहि लुनाहित्वेवायं लुनाहि, लुनुस्सु लुनुस्सुत्वेवायं लुनातीति – त्वादीनमेवेतं मज्झिमपुरिसेकवचनानमाभिक्खञ्ञे द्विवचनं, इदं वुत्तं होति; एवमेस तुरितो अञ्ञेपि नियोजेन्तो विय किरियं करोतीति; एवं लुनाथ लुनाथात्वेवायं लुनाति, लुनव्हो लुनव्होत्वेवायं लुनाति, तथा कालन्तररेसु पि लुनाहि लुनाहित्वेवायं अलुनि अलुना लुलाव लुनिस्सतीति; एवं स्सुम्हि च योजनीयं। तथा समुच्चयेपि मठमट विहारमटेत्वेवायमटति, मठमटस्सु विहारमटस्सुत्वेवायमटति। ब्यापाराभेदे तु सामञ्ञवचनस्सेव ब्यापकत्ता अनुपयोगो भवति; ओदनं भुञ्ज, यागुम्पिव, धाना खादेत्वेवायमज्झो हरति।

पुब्ब परछक्कानमेकानेकेसु तुम्हाम्हसे से सु द्वे द्वे मज्झिमुत्तमपठमा

एकानेकेसु तुम्हाम्हसद्दवचनीयेसु तदञ्ञसद्दवचनीयेसु च कारकेसु पुब्बछक्कानं परछक्कानं च मज्झिमुत्तमपठमा द्वे द्वे होन्ति यथाक्कमं क्रियत्था; उत्तम सद्दो'यं सभावतो ततियदुके आरूळहो। त्वं गच्छसि, तुम्हे गच्छथ, त्वं गच्छसे, तुम्हे गच्छव्हे, अहं गच्छामि, मयं गच्छाम; अहं गच्छे, मयं गच्छाम्हे, सो गच्छति, ते गच्छन्ति, सो गच्छते, ते गच्छन्ते।

सामत्थिया लद्धत्ता अप्पयुज्जमानेसु पि तुम्हाम्हसेसेसु भवन्ति। गच्छसि गच्छथ, गच्छसे, गच्छव्हे, गच्छामि, गच्छाम, गच्छे, गच्छाम्हे, गच्छति, गच्छन्ति, गच्छते, गच्छन्ते।

आईस्सादि स्वञ् वा

आ आदो ई आयो स्सा आदो च क्रियत्थस्स वा अञ् होति; ञकारो अनुबन्धो– अगमा,गमा, अगमी, गमी, अगमिस्सा, गमिस्सा।

अ आदिस्वाहो ब्रूस्स

ब्रूस्स आहो होति अ आदिसु; आह, आहु।

भूस्स वुक्

अ आदिसु भूस्स वुक् होति; ककारोनुबन्धो; उकारो उच्चारणत्थो; बभूव।

पुब्बस्स अ

अ आदिसु द्वित्ते पुब्बस्स भुस्स अ होति; बभूब।

उस्सं स्वाहा वा

आ हादेसा परस्स उस्स अंसु वा होति; आहंसु आहु।

त्यन्तीनं टटू

आहा परेसं ती अन्तीनं टटू होन्ति, टकारा सब्बादेसत्था; आह, आहु– अतोयेवच ञापका ति अन्तीसु च ब्रूस्साहो।

ई आदो वचस्सोम्

ई आदिसु वचस्स ओम् होति, 'मकारोनुबन्धो; अवोच। ई आदोति किं?अवच।

दास्सदं वा मिमेस्वद्वित्ते

(अ) द्वित्ते वत्तमानस्स दास्स दं वा होति मिमेसु; दम्मि, देमि, दम्म, देम। अद्वित्तेति किं ? ददामि, ददाम।

करस्स सो स्स कुं

करस्स सओकारस्स कुं वा होति मिमेसु; कुम्मि, कुम्म, करोमि, करोम।

का ई आदिसु

करस्स सओकारस्स का होति वा ई आदिसु; अकासि, अकरि, अकंसु, अकरिंसु, अका, अकरा।

हास्स चाहङ् स्सेन

करस्स सोस्स हास्स च आहङ् वा होति स्सेन सह; काहति, करिस्सति, अकाहा, अकरिस्सा; हाहति, हायिस्सति, अहाहा, अहायिस्सा।

लभवसच्छिदभिरदरुदानंच्छङ्

लभादीनं च्छङ् वा होति स्सने सह; अलच्छा, अलभिस्सा, लच्छति, लभिस्सति; अवच्छा, अवसिस्सा, वच्छति, वसिस्सति; अच्छेच्छा, अच्छिन्दिस्सा, छेच्छति, छिन्दिस्सति; अभेच्छा, अभिन्दिस्सा, भेच्छति, भिन्दिस्सति, अरुच्छा, अरोदिस्सा, रुच्छति, रोदिस्सति – अञ्ञस्मिम्पि छिदस्स वा 'च्छङ्' योगविभागा। अच्छेच्छुं, अच्छिन्दिंसु, अञ्ञेसं च – गच्छं,गच्छिस्सं।

भुजमुच वचविसानंक्खङ्

भुजादीनं क्खङ् वा होति स्सेन सह; अभोक्खा, अभुञ्जिस्सा, भोक्खति, भुञ्जिस्सति; अमोक्खा, अमुञ्चिस्सा, मोक्खति, मुञ्चिस्सति; अवक्खा, अवचिस्सा, वक्खति, वचिस्सति; पावेक्खा, पाविसिस्सा, पवेक्खति, पविसिस्सति। विसस्साञ्ञस्मिम्पि वा क्खङ् योगविभागा; पावेक्खि, पाविसि।

आ ई आदिसु हरस्सा

आ आदो ई आदो च हरस्स आ होति वा; अहा, अहरा, अहासि, अहरि।

गमिस्स

आ आदो ई आदो च गमिस्सा होति वा; अगा, अगमा; अगा, अगमी।

डंसस्स च छङ्

डंसस्स च गमिस्स च छङ् वा होति आ ई आदिसु; अडंछा, अडंसा; अडञ्छी, अडंसी; अगञ्छा, अगच्छा; अगञ्छी, अगच्छी।

हूस्स हेहे हि हो ही स्सच्चादो

हूस्स हे आदयो होन्ति स्सच्चादो; हेस्सति, हेहिस्सति, होहिस्सति।

णा नासु रस्सो

क्णाक्नासु क्रियत्थस्स रस्सो होति; किणाति, धुनाति।

आ ई ऊ म्हा स्सा स्सम्हा नं वा

एस वा रस्सो होति; गम, गमा, गमि, गमी, गमु, गमू, गमिम्ह, गमिम्हा, गमिस्स, गमिस्सा, गमिस्सम्ह गमिस्सम्हा।

कुस रुहेहीस्स छि

कुसा रुहा च परस्स ईस्स छि वा होति; अक्कोच्छि, अक्कोसि; अभिरुच्छि; अभिरूहि।

अ ईस्सादीनं ब्यञ्जनस्सिञ

क्रियत्था परेसं अ आदीनं ई आदीनं स्सा आदीनञ्च ब्यञ्जनस्स इञ् होति विभासा, बभुवित्थ, अभवित्थ अभविस्सा, अनुभविस्सा, अनुभविस्सति अनुभोस्सति, (हरिस्सति), हस्सति। एतेसंति किं?भवति।ब्यञ्जनस्साति किं? बभूव।

ब्रूतो तिस्सीञ

ब्रूतो परस्स तिस्स ईञ् वा होति; ब्रवीति, ब्रूति।

क्यस्स

क्रियत्था परस्स क्यस्स ईञ् वा होति; पचीयति, पच्चति।

एय्याथ स्से अ आ ई था नं ओ अ अं त्थ त्थो व्होक्

एय्यथादीनं ओ आदयो वा होन्ति यथाक्कमं; तुम्हे भवेय्याथो, भवेय्याथत्वं अभविस्स, अभविस्से अहं अभवं, अभव; सो अभवित्थ, अभवा; सो अभवित्थो, अभवी, तुम्हे भवथव्हो, भवथ। आसहचरितोव अकारो गय्हते। थोपन न्ते निद्देसा त्वादिसम्बन्धियेव तस्सेव वा निस्सितत्ता निस्सयकरणम्पि ही सुत्तकाराचिण्णं।

उंस्सिं स्वंसु

उभिच्चस्स इंसु अंसु वा होन्ति अगमिसुं; अगमंसु, अगमुं।

ए ओत्ता सुं

ए आदेसतो ओ आदेसतो च परस्स उमिच्चस्स सुं वा होति;नेसुं नयिंसु; अस्सोसुं अस्सुं; आदेसन्ता ब्यापनत्थं त्तग्गहणं।

हूतो रेसुं

हुतो परस्स उमिच्चस्स रेसुं वा होति; अहेसुं, अहवुं।

ओ स्स अ इ त्थ त्थो

ओ स्स अ आदयो वा होन्ति; त्वं अभव, अभवि अभवित्थ, अभवित्थो, अभवो।

सि

ओ स्स सि वा होति; अहोसि त्वं, अहुवो।

दीघा ईस्स

दीघतो परस्स ईस्स सि वा होति; अकासि; अका; अदासि, अदा।

म्हात्थानमुञ्

म्हात्थनमुञ् वा होति; अगमुम्हा, अगमिम्हा; अगमुत्थ, अगमित्थ।

इंस्सच सिञ्

इमिच्चस्स सिञ् वा होति म्हात्थानञ्च बहुलं; अकासिं; अकरिं, अकासिम्हा, अकरिम्हा, अकासित्थ, अकरित्थ। 

एय्युंस्सुं

एय्युमिच्चस्स उं वा होति; गच्छुं, गच्छेय्युं।

हिस्स' तो लोपो

अतोपरस्स हिस्स लोपो वा होति; गच्छ, गच्छाहि; अतो ति किं? करोहि।

क्यस्स स्से

क्यस्स वा लोपो होति स्से; अन्वभविस्सा, अन्वभूयिस्सा; अनुभविस्सति, अनुभूमिस्सति।

अत्थि तेय्यादि छन्नं स सु स सथ सं साम

अस=भूविच्चस्मा परेसं एय्यादिच्छन्नं सादयो होन्ति यथाक्कमं; अस्स, अस्सु, अस्स, अस्सथ, अस्सं, अस्साम।

आदि द्विन्‍नमिया इयुं

अत्थितेय्यादिच्छन्नं आदिभूतानं द्विन्नं इया इयुं होन्ति यथाक्कमं; सिया सियुं।

तस्स थो

अत्थितो परस्स तकारस्स थो होति; अत्थि, अत्थु।

सि हि स्वट्

अत्थिस्स अट् होति सि हि सु; टो सब्बादेसत्थो; असि, अहि।

मि मानं वा म्हि म्हा च

अत्थिस्मा परेसं मि मानं म्हि म्हा वा होन्ति तं सन्नियोगेन अत्थिस्स अट् च; अम्हि अस्मि, अम्ह अस्म।

एसु स्

एसु मिमेसु अत्थिस्स सकारो होति; अस्मि, अस्म – पररूपबाधनत्थं।

ई आदो दीघो

अत्थिस्स दीघो होति ई आदिम्हि; आसि आसुं आसि आसित्थ आसिं आसिम्हा।

हिमिमेस्वस्स

अकारस्स दीघो होति हिमिमेसु; पचाहि, पचामि, पचाम; मुय्हामि।

सका णास्स ख ई आदो

सकस्मा क्णास्स खो होति ई आदिसु; असक्खि, असक्खिंसु।

स्से वा

सकस्मा क्णास्स खो वा होति स्से; सक्खिस्सा, सक्कुणिस्सा, सक्खिस्सति, सक्कुणिस्सति।

तेसु सुतो केणाकणानं रोट्

तेसु ई आदिस्सेसु सुतो परेसं केण्हाकणानं वा रोट होति; अस्सोसि असुणि; अस्सोस्सा असुणिस्सा; सोस्सति सुणिस्सति।

ञास्स सनास्स नायो तिम्हि

सनास्स ञास्स नायो वा होति तिम्हि; नायति, जानाति।

ञाम्हि जं

ञादेसे सनास्स ञास्स जं वा होति; जञ्ञा, जानेय्य।

एय्यससि याञा वा

ञातो एय्यस्स इ या ञा होन्ति वा; जानिया, जञ्ञा, जानेय्य। 

ईस्सच्चादिसु क्ना लोपो

ई आदो स्सच्चादो च ञातो क्ना लोपो वा होति; अञ्ञासि, अजानि, ञस्सति, जानिस्सति।

स्स स्स हि कम्मे

ञातो परस्स स्स स्स हि वा होति कम्मे; पञ्ञायिहिति, पञ्ञायिस्सति।

एतिस्मा

एतिस्मा परस्स स्सस्स हि होति वा; एहिति, एस्सति।

हना छेखा

हनास्सस्स छेखा वा होन्ति; हञ्छेम, हनिस्साम; पटिहंखामि, पटिहनिस्सामि।

हातो ह

हातो परस्स स्सस्स ह होति वा; हाहति, जहिस्सति।

दक्ख खहेहि होहीहि लोपो

दक्खादीहि आदेसेहि परस्स स्स स्स लोपो वा होति; दक्खति; दक्खिस्सति (दक्खि स्सति– भ0 आ0 कौ0); सक्खति, सक्खिस्सति; हेहिति, हेहिस्सति; होहिति, होहिस्सति।

कयिरेय्यस्सेय्युमादीनं

कयिरा परस्सेय्युमादीनमेय्यस्स लोपो होति; कयिरुं, कयिरासि, कयिराथ, कयिरामि (कायिरामि– भ0 आ0 कौ0), कयिराम।

टा

कयिरा परस्स एय्यस्स टा होति; सो कयिरा।

एथस्सा

कयिरा परस्सेथस्स आ होति; कयिराथ।

लभा इं ईनं थं था वा

लभस्मा इं ई इच्चेसं थं था होन्ति वा; अलत्थं, अलभिं, अलत्थ, अलभी।

गुरुपुब्बा रस्सा रे न्तेन्तीनं

गुरुपुब्बस्मा रस्सा परेसं न्तेन्तीनं रे वा होति; गच्छरे, गच्छन्‍ति, गच्छरे; गच्छन्ते, गमिस्सरे, गमिस्सन्ति, गमिस्सरे, गमिस्सन्ते। गुरुपुब्बाति किं ? पचन्ति रस्साति किं? होन्ति।

एय्येया सेय्यन्नं टे

एय्यादीनं टे वा होति; सो करे सो करेय्य, त्वं करे त्वं करेय्यासि, अहं करे अहं करेय्यं।

ओ विकरणस्सु परछक्के

ओ विकरणस्स उ होति परच्छक्क विसये; तनुते।

पुब्बच्छक्के वा क्वचि

ओ विकरणस्स उ होति वा क्वचि पुब्बच्छक्के; वनुति, वनोति।

एय्यामस्सेमु च

एय्यामस्सेमु वा होति उ च; भवेमु, भवेय्यामु, भवेय्याम।