याते पराजयमभूत् खलु भाजपाख्ये
नैराश्यगर्त्ततिमिरेष्ववपातनेन।
द्वन्द्वः परस्परमतीव शिरःस्थितेषु
प्रत्नेषु नेतृषु पराभव-चिन्तनायाम् ।। 1।।
नैराश्यगर्त्ततिमिरेष्ववपातनेन।
द्वन्द्वः परस्परमतीव शिरःस्थितेषु
प्रत्नेषु नेतृषु पराभव-चिन्तनायाम् ।। 1।।
द्वन्द्वोऽभूदित्युन्वयः।।
श्रीमानुवाच ननु शौरिरसौ हि पत्र-
काराग्रणीश्चयनकृत्यविधौ तु देयम् ।
ध्यानं दलस्य विविधेषु पदेषु किञ्च
कार्यो नियोग, उपसीदति तान् हि लक्ष्मीः ।। 2।।
काराग्रणीश्चयनकृत्यविधौ तु देयम् ।
ध्यानं दलस्य विविधेषु पदेषु किञ्च
कार्यो नियोग, उपसीदति तान् हि लक्ष्मीः ।। 2।।
ये सम्मता जनपदेषु नितान्तशुद्धा-
चारास्तपस्यवहिताश्च जनस्य हेतोः ।
तेषां कृते पद-वरेष्वभिषेचने स्या-
दाकर्षणं पुनरपि प्रति तान् जनानाम् ।। 3।।
चारास्तपस्यवहिताश्च जनस्य हेतोः ।
तेषां कृते पद-वरेष्वभिषेचने स्या-
दाकर्षणं पुनरपि प्रति तान् जनानाम् ।। 3।।
आसीत् पुरा दलवरस्य तु यो विदेश-
मन्त्री लिलेख खलु पुस्तकमेकमेषः ।
पाकस्य स प्रभवमादृत तं जिनाख्या
यं प्राप्य हन्त नितरामभवज्जुगुप्स्या ।। 4।।
मन्त्री लिलेख खलु पुस्तकमेकमेषः ।
पाकस्य स प्रभवमादृत तं जिनाख्या
यं प्राप्य हन्त नितरामभवज्जुगुप्स्या ।। 4।।
अड्वानिरप्यभवदेवमिवैव पाक-
स्थानं गतश्च ततआगतवॉश्चजिन्ने ।
अत्यादरेण सहितो धृतवॉस्तदीये
श्वभ्रे शवस्य कुसुमस्रजमुत्तमाञ्च ।। 5।।
स्थानं गतश्च ततआगतवॉश्चजिन्ने ।
अत्यादरेण सहितो धृतवॉस्तदीये
श्वभ्रे शवस्य कुसुमस्रजमुत्तमाञ्च ।। 5।।
कन्या निजानुजसुतस्य ददौ पुरा यो
हिन्दूभविन्नपि वराय मुसिल्मनाय ।
तस्यालये भवति किञ्च महानसो
यस्तत्रापि मुस्लिममहानसतो न भेदः ।। 6।।
हिन्दूभविन्नपि वराय मुसिल्मनाय ।
तस्यालये भवति किञ्च महानसो
यस्तत्रापि मुस्लिममहानसतो न भेदः ।। 6।।
यस्याटलोऽपि भवने स्वत एव वृत्वा
तद्भोजनं भवति हृष्टमनाश्च कृत्वा ।
क्लेशाय बाबर-विनिर्मितमस्जिदस्य
ध्वंसो बभूव भुवि रामजनेः कदाचित् ।। 7।।
तद्भोजनं भवति हृष्टमनाश्च कृत्वा ।
क्लेशाय बाबर-विनिर्मितमस्जिदस्य
ध्वंसो बभूव भुवि रामजनेः कदाचित् ।। 7।।
प्राधान्यमाप्य भरतावनि-सर्वमन्त्रि-
ष्वत्यादरं व्यवृणुतोर्दुवचःकृतेः यः ।
श्रीवाजपेयिरपिहिन्दू-जनादरं स्वं
शैथिल्यमापयत हन्त पराजितश्च ।। 8।।
ष्वत्यादरं व्यवृणुतोर्दुवचःकृतेः यः ।
श्रीवाजपेयिरपिहिन्दू-जनादरं स्वं
शैथिल्यमापयत हन्त पराजितश्च ।। 8।।
अंग्रेजवाचि निपुणास्त्रितयेऽप्यमी स्वं
नो संस्कृतं न विदुरत्र जनादरं च ।
नैवाद्रियन्त न च रामजनिं प्रदातुं
रामाय बद्धहृदयाः क्वचिदप्यभूवन् ।। 9।।
नो संस्कृतं न विदुरत्र जनादरं च ।
नैवाद्रियन्त न च रामजनिं प्रदातुं
रामाय बद्धहृदयाः क्वचिदप्यभूवन् ।। 9।।
श्रीवाजपेयिरुमया सह भाषणानि
निर्वाचनेषु विदधे कृतवान् पणं च ।
मध्यप्रदेश-मुखमन्त्रिपदेऽभिषेकं
तस्या हि चञ्चलचितेर्भवितेति धीरः ।। 10।।
निर्वाचनेषु विदधे कृतवान् पणं च ।
मध्यप्रदेश-मुखमन्त्रिपदेऽभिषेकं
तस्या हि चञ्चलचितेर्भवितेति धीरः ।। 10।।
सा मुख्यमन्त्रिपदमाप दिनैश्च कैश्चित्
तत्याज तत् तदनु तत्पदमाप गौरः ।
भ्रंशं स चालभत मुस्लिमकन्यकाया-
श्चारित्र्यदोषपरिघोषणया प्रसह्य ।। 11।।
तत्याज तत् तदनु तत्पदमाप गौरः ।
भ्रंशं स चालभत मुस्लिमकन्यकाया-
श्चारित्र्यदोषपरिघोषणया प्रसह्य ।। 11।।
तत्स्थानमापयत साम्प्रतिकः स्वयं हि
श्रीवापेयिभिरथो शिवराजसिंहः ।
भुङ्क्ते प्रभुत्वमथ धर्षयते च वृद्धान्
अस्मादृशानपि खिलीकृत-राज्य-सेवः ।। 12।।
श्रीवापेयिभिरथो शिवराजसिंहः ।
भुङ्क्ते प्रभुत्वमथ धर्षयते च वृद्धान्
अस्मादृशानपि खिलीकृत-राज्य-सेवः ।। 12।।
एते भवन्ति जननायकतां गताश्चेत्
दृष्ट्वायतिं किमपि मुस्लिमपाणिरुद्धाम् ।
हिन्दूनपि क्षपयितुं निभृतं यतन्ते
साकेतमुक्तिरिह निव्यभिचारि लिङ्गम् ।। 13।।
दृष्ट्वायतिं किमपि मुस्लिमपाणिरुद्धाम् ।
हिन्दूनपि क्षपयितुं निभृतं यतन्ते
साकेतमुक्तिरिह निव्यभिचारि लिङ्गम् ।। 13।।
श्रीसोनिया न खलु लब्धमपि प्रधान-
मन्त्रित्वमाप्तुमभवत्त्वनुकूलभावा ।
निर्वाचकाः खलु तदोच्चतरं विनेदु-
र्नो सोनियाऽपितु वृतोऽस्ति तु शीर्षमन्त्री ।। 14।।
मन्त्रित्वमाप्तुमभवत्त्वनुकूलभावा ।
निर्वाचकाः खलु तदोच्चतरं विनेदु-
र्नो सोनियाऽपितु वृतोऽस्ति तु शीर्षमन्त्री ।। 14।।
जस्वन्तसिंह उदियाय च सर्वलोक-
प्रीतो बभूव च बहिष्कृतिमापितश्च ।
केनाङ्ग्लवागिति गिरा, यवनप्रियत्व-
पङ्केन चापि ननु हैन्दववञ्चनेन ।। 15।।
प्रीतो बभूव च बहिष्कृतिमापितश्च ।
केनाङ्ग्लवागिति गिरा, यवनप्रियत्व-
पङ्केन चापि ननु हैन्दववञ्चनेन ।। 15।।
गोपाद्रिदुर्गमहिषी च वसुन्धराख्या
राजे बभूव ननु मुख्यपदे स्थिता या ।
सा राजपुत्र-सदने प्रतिपक्षनेतृ-
भावं गता पदमिदं न तु हातुमैच्छत् ।। 16।।
राजे बभूव ननु मुख्यपदे स्थिता या ।
सा राजपुत्र-सदने प्रतिपक्षनेतृ-
भावं गता पदमिदं न तु हातुमैच्छत् ।। 16।।
हाईकमान उपदीकृतवान् निदेशं
त्यागाय किन्तु न हि तत्परिपालनाऽर्थम् ।
औन्मुख्यमाप महिषी, बहुसंख्ययाऽहं
सम्यग्वृतेति परमं व्यसनं दलाय ।। 17।।
त्यागाय किन्तु न हि तत्परिपालनाऽर्थम् ।
औन्मुख्यमाप महिषी, बहुसंख्ययाऽहं
सम्यग्वृतेति परमं व्यसनं दलाय ।। 17।।
उच्छ्रङ्खलत्वमथ शासनदूषणत्व-
मस्मिन् द्वये मतवरे पर एव दूष्यः ।
पूर्वस्तु तर्कविशदो वसुधा च राज्ञी
राजा स्वतन्त्रति न तत्र परोऽस्तु तन्त्री ।। 18।।
मस्मिन् द्वये मतवरे पर एव दूष्यः ।
पूर्वस्तु तर्कविशदो वसुधा च राज्ञी
राजा स्वतन्त्रति न तत्र परोऽस्तु तन्त्री ।। 18।।
राजा शरण्यति दलाय, दलं तु राज्ञां
राजेति सङ्गरिषु साम्प्रतमस्ति कोऽध्वा ।
संगत्वरत्वमणिमन्त्रजपाय, यद्वा-
ऽभावेऽस्य संविघटनैव दलस्य नित्या ।। 19।।
राजेति सङ्गरिषु साम्प्रतमस्ति कोऽध्वा ।
संगत्वरत्वमणिमन्त्रजपाय, यद्वा-
ऽभावेऽस्य संविघटनैव दलस्य नित्या ।। 19।।
श्री वाजपेयिरधुनाऽस्ति विरुग्णगात्रः
श्वासानिलऽऽगतिगतीर्गणयन् विहस्तः ।
अड्वानिरस्तमितवाग्विभवोऽपरे च
सर्वेऽपि गौरवभृतश्च विमानिनश्च ।। 20।।
श्वासानिलऽऽगतिगतीर्गणयन् विहस्तः ।
अड्वानिरस्तमितवाग्विभवोऽपरे च
सर्वेऽपि गौरवभृतश्च विमानिनश्च ।। 20।।
सर्वोऽपि चालयति यां खलु वारिनौकां
सा मज्जनाय नियतैव, समुत्तितीर्षा ।
सौभाग्ययोगमहितैव सदैव तिष्ठ-
त्यस्यां स्थितौ, विमुखता सुभगत्वमेति ।। 21।।
सा मज्जनाय नियतैव, समुत्तितीर्षा ।
सौभाग्ययोगमहितैव सदैव तिष्ठ-
त्यस्यां स्थितौ, विमुखता सुभगत्वमेति ।। 21।।
अस्मिन् क्षणे भवति कश्चन देशिको हि
धर्मस्य शासनकरः, वचनं च तस्य ।
मान्यं भवत्यथ परिष्कृतिमाप्नुते च
निर्वाहमार्ग इति शाश्वतिकी व्यवस्था ।। 22।
धर्मस्य शासनकरः, वचनं च तस्य ।
मान्यं भवत्यथ परिष्कृतिमाप्नुते च
निर्वाहमार्ग इति शाश्वतिकी व्यवस्था ।। 22।
छिद्रं गता यदि तरी, जलपूरणं च
संदृश्यते तदुदरे, न परोऽस्त्युपायः ।
स्वं रक्षितुं करपुटैर्भृतवारिपूर-
क्षेपश्च तीव्रतमया तरणं च गत्या ।। 23।।
संदृश्यते तदुदरे, न परोऽस्त्युपायः ।
स्वं रक्षितुं करपुटैर्भृतवारिपूर-
क्षेपश्च तीव्रतमया तरणं च गत्या ।। 23।।
ये हिंसका अननुशासितचित्तकाश्च
हिन्दूरिति श्रुतिमिता यवनोत्तमाश्च ।
ते संघशक्तिपरमा उपदेशकाश्चेद्
हिंसा मृगानुपदिशन्तुतरां शुभं स्वम् ।। 24।।
हिन्दूरिति श्रुतिमिता यवनोत्तमाश्च ।
ते संघशक्तिपरमा उपदेशकाश्चेद्
हिंसा मृगानुपदिशन्तुतरां शुभं स्वम् ।। 24।।
अर्धोरुका-निभृतजानुयुगा निबद्ध-
बन्धा करे धृतविशालकरीरदण्डाः ।
काषाय-केतु-गुरवे ह्यचमूचराश्च
सैन्यप्रशिक्षण-दृढीकृत-योधकाश्च ।। 25।।
बन्धा करे धृतविशालकरीरदण्डाः ।
काषाय-केतु-गुरवे ह्यचमूचराश्च
सैन्यप्रशिक्षण-दृढीकृत-योधकाश्च ।। 25।।
आक्रान्तिमेक्ष्य यवनाधिकृतैः कृतां च
हिन्दुष्वपौरुषतया निकृतिं गताञ्च ।
हिन्दूनवेक्ष्य निजरक्षणसक्षमत्व-
दातृ स्वसंघटनमास कृतं शिवाद्यैः ।। 26।।
हिन्दुष्वपौरुषतया निकृतिं गताञ्च ।
हिन्दूनवेक्ष्य निजरक्षणसक्षमत्व-
दातृ स्वसंघटनमास कृतं शिवाद्यैः ।। 26।।
आस कृतं = कृतमासीदिति शेषः।
तस्यैव पाणिविहितो निखिलाधिकारो
यां वञ्चनामकृत भाजपयाऽधिराज्ये ।
तस्यैव काटवकटुद्रुतहालहल्यं
किञ्चित् त्विदं फलमहो विपदि स्थितिर्यत् ।। 27।।
यां वञ्चनामकृत भाजपयाऽधिराज्ये ।
तस्यैव काटवकटुद्रुतहालहल्यं
किञ्चित् त्विदं फलमहो विपदि स्थितिर्यत् ।। 27।।
न्यायाधिकारिषु परां परिवीक्ष्य हन्त
न्याया-पहार-रुचिमुग्रतरां जनौघः ।
वैराग्यमाप न च विश्वसनीयताया
वीक्षाञ्चकार परमाणुमपि स्वसंघे ।। 28।।
न्याया-पहार-रुचिमुग्रतरां जनौघः ।
वैराग्यमाप न च विश्वसनीयताया
वीक्षाञ्चकार परमाणुमपि स्वसंघे ।। 28।।
किं वा स्वमस्ति किमु वा परमित्यवेक्षां
को वा करोतु परिसीमितिदृग्वितानः ।
कौटल्य एव परमर्षिपदे प्रतिष्ठा-
मर्हत्यसौ क्वचिदपि प्रमिणोति यन्नो ।। 29।।
को वा करोतु परिसीमितिदृग्वितानः ।
कौटल्य एव परमर्षिपदे प्रतिष्ठा-
मर्हत्यसौ क्वचिदपि प्रमिणोति यन्नो ।। 29।।
मौर्यस्य चन्द्रवृषलस्य निवासहेतो-
र्भव्ये च नव्यतमतां च गते गृहेऽसौ ।
रन्ध्रात् पिपीलकततौ धृतमोदनं हि
दृष्ट्वा कृशानुमुपपादयतेऽरिशङ्कः ।। 30।।
र्भव्ये च नव्यतमतां च गते गृहेऽसौ ।
रन्ध्रात् पिपीलकततौ धृतमोदनं हि
दृष्ट्वा कृशानुमुपपादयतेऽरिशङ्कः ।। 30।।
नेतुः परं किमपि नास्ति तु शासनं धी-
रेषाऽस्ति यत्र परमा चरमा च यत्र ।
आचार्य-पीठमपि लब्धमताधिकेन
नेत्रैव पूरयितुमर्हमिति प्रतिज्ञा ।। 31।।
रेषाऽस्ति यत्र परमा चरमा च यत्र ।
आचार्य-पीठमपि लब्धमताधिकेन
नेत्रैव पूरयितुमर्हमिति प्रतिज्ञा ।। 31।।
तत्राऽस्तु को नु खलु विश्वसनीयतायाः
लेशोऽपि संप्रभुतयैव तु शास्यते भूः ।
स्वातन्त्र्यलाभमनृतं खलु तत्र राज-
तन्त्रत्वमेव निभृतं परिभावयामः ।। 32।।
लेशोऽपि संप्रभुतयैव तु शास्यते भूः ।
स्वातन्त्र्यलाभमनृतं खलु तत्र राज-
तन्त्रत्वमेव निभृतं परिभावयामः ।। 32।।
एवंविधे कलहसंकुलिते दले यः
काङ्ग्रेसतो भवति कोऽपि पराजयोऽसौ ।
मोहो विदामगतिका जनता मतानां
दानं चकार समभावमवेक्ष्य दुष्टौ ।। 33।।
काङ्ग्रेसतो भवति कोऽपि पराजयोऽसौ ।
मोहो विदामगतिका जनता मतानां
दानं चकार समभावमवेक्ष्य दुष्टौ ।। 33।।
काङ्ग्रेसमस्ति परदेशभवं न तस्मिन्
धाम्नः स्वकस्य परिरक्षणमस्ति सम्यक् ।
या भाजपा निपतिताऽस्ति तु सा जनानां
विश्वासतः, किमिव हन्त जनः करोतु ।। 34।।
धाम्नः स्वकस्य परिरक्षणमस्ति सम्यक् ।
या भाजपा निपतिताऽस्ति तु सा जनानां
विश्वासतः, किमिव हन्त जनः करोतु ।। 34।।
ये त्वन्त्यजा हरिजना अविकासजुष्टा
आरक्षणैः पदगता अपि तेऽतिधार्ष्ट्यम् ।
सन्दर्शयन्ति विविधेषु विधानकेषु
स्वीयेतरावसर-रोधन-धार्ष्ट्यमेव ।। 35।।
आरक्षणैः पदगता अपि तेऽतिधार्ष्ट्यम् ।
सन्दर्शयन्ति विविधेषु विधानकेषु
स्वीयेतरावसर-रोधन-धार्ष्ट्यमेव ।। 35।।
एकस्तपश्चरति कार्यफलेन राष्ट्रं
विश्वं चमत्कृतमथो कुरुतेऽद्य योऽन्यः ।
लाभं स एव पदमात्रगतोऽद्य भुड्क्ते
सोऽयं निकार इह राजति लोकतन्त्रे ।। 36।।
विश्वं चमत्कृतमथो कुरुतेऽद्य योऽन्यः ।
लाभं स एव पदमात्रगतोऽद्य भुड्क्ते
सोऽयं निकार इह राजति लोकतन्त्रे ।। 36।।
नो भाजपापि च चिकित्सितमामयेऽत्र
धत्ते, न चापि परमेव दलं तथापि ।
यच्छासनं चलति तत्र तु तन्त्रमास्ते
न्यायालयस्य च जनस्य च निष्क्रियत्वम् ।। 37।।
धत्ते, न चापि परमेव दलं तथापि ।
यच्छासनं चलति तत्र तु तन्त्रमास्ते
न्यायालयस्य च जनस्य च निष्क्रियत्वम् ।। 37।।
न्यायालयोऽपि ननु वेत्ति विवादितेषु
को वा सदोष इति, किन्तु न निर्णयेषु ।
शैघ्रयं करोति, यदिवा प्रियहिन्दुकोऽपि
तुष्टान् चिकीर्षति रिपूनपि तस्य दातॄन् ।। 38।।
को वा सदोष इति, किन्तु न निर्णयेषु ।
शैघ्रयं करोति, यदिवा प्रियहिन्दुकोऽपि
तुष्टान् चिकीर्षति रिपूनपि तस्य दातॄन् ।। 38।।
नेतार एव हि भवन्ति महामहत्सु
न्यायालयेषु महिमातिशयेन युक्ताः ।
तेषां हिताय तनुते प्रथमं स एष
न्यायालयस्तदनु भक्तिमतां जनानाम् ।। 39।।
न्यायालयेषु महिमातिशयेन युक्ताः ।
तेषां हिताय तनुते प्रथमं स एष
न्यायालयस्तदनु भक्तिमतां जनानाम् ।। 39।।
को वा जनोऽपि, कृतवान् खलु यः प्रधान-
मन्त्री हितं तमिह कञ्चन धिङ् नृसिंहम् ।
काङ्ग्रेस एव निरकासयदात्मनस्तं
दत्वा मतानि जयिनं व्यतनोदिदानीम् ।। 40।।
मन्त्री हितं तमिह कञ्चन धिङ् नृसिंहम् ।
काङ्ग्रेस एव निरकासयदात्मनस्तं
दत्वा मतानि जयिनं व्यतनोदिदानीम् ।। 40।।
येऽभ्यागता विदिशि दत्तदृशश्च तेषां
पाशेन शिक्षणविकासविधौ श्रितेऽद्य ।
नास्त्येव भारतभुवि प्रभुता स्वकीया
येऽस्या भवन्ति न हि शासनमस्ति तेषाम् ।। 41।।
पाशेन शिक्षणविकासविधौ श्रितेऽद्य ।
नास्त्येव भारतभुवि प्रभुता स्वकीया
येऽस्या भवन्ति न हि शासनमस्ति तेषाम् ।। 41।।
सिंहोऽर्जुनोऽकबर-संस्मरणाय राष्ट्रे
कर्त्तुं चिकीर्षति तु पञ्चशताब्दसंज्ञम् ।
भव्योत्सवं, स च चिकीर्षति विश्वनाथः
फारूकपुत्रमधिदिल्लि-धृतप्रतिष्ठम् ।। 42।।
कर्त्तुं चिकीर्षति तु पञ्चशताब्दसंज्ञम् ।
भव्योत्सवं, स च चिकीर्षति विश्वनाथः
फारूकपुत्रमधिदिल्लि-धृतप्रतिष्ठम् ।। 42।।
लाहौरपत्तनमवाप्य जहौ तु शास्त्री
कश्मीरकं न तु जिहासति पाकदेशः ।
सेयं प्रवृत्ति-विषमत्वहलाहलाढ्या
येषां त एव च भवन्ति तु नः सगोत्राः ।। 43।।
कश्मीरकं न तु जिहासति पाकदेशः ।
सेयं प्रवृत्ति-विषमत्वहलाहलाढ्या
येषां त एव च भवन्ति तु नः सगोत्राः ।। 43।।
बर्ही न रक्षयति पन्नगमस्य भोगं
कर्त्तुं सदैव खलु दृश्यत उद्यमी सः ।
हंसं च वाहनति भारतशारदा तं
सर्पाशनं च सममेव तु बर्हिणं सा ।। 44।।
कर्त्तुं सदैव खलु दृश्यत उद्यमी सः ।
हंसं च वाहनति भारतशारदा तं
सर्पाशनं च सममेव तु बर्हिणं सा ।। 44।।
यद्वाऽद्य काचिदपरैव तु शारदा नो
याऽऽनायिताऽस्ति ननु पश्चिमदिग्विभागात् ।
सा स्वस्तिवाचनपरां वचनावलीं नु-
र्धार्ष्ट्योन्मुखीं वितनुते रुवती तथैव ।। 45।।
याऽऽनायिताऽस्ति ननु पश्चिमदिग्विभागात् ।
सा स्वस्तिवाचनपरां वचनावलीं नु-
र्धार्ष्ट्योन्मुखीं वितनुते रुवती तथैव ।। 45।।
मण्डूकपुत्र इह शिक्षकतां पटिष्ठां
धत्ते निरीक्ष्य समयं परिवर्त्तनात्मा ।
लक्षं प्रदाय दशलक्षमुपार्जितं चेत्
तद् बुद्धिकौशलमिदं परिवर्धयन्ती ।। 46।।
धत्ते निरीक्ष्य समयं परिवर्त्तनात्मा ।
लक्षं प्रदाय दशलक्षमुपार्जितं चेत्
तद् बुद्धिकौशलमिदं परिवर्धयन्ती ।। 46।।
धर्मोऽनुशासनति चित्तधृतस्तदीये
शीर्षे विराजति विभुः परमात्मसंज्ञः ।
धर्मी कदाचिदपि तिष्ठति नैकलात्मा
द्रष्टुर्विधानमनुसर्त्तुमुदित्वरेच्छः ।। 47।।
शीर्षे विराजति विभुः परमात्मसंज्ञः ।
धर्मी कदाचिदपि तिष्ठति नैकलात्मा
द्रष्टुर्विधानमनुसर्त्तुमुदित्वरेच्छः ।। 47।।
भेदाय कारणति काचन बैखरी हि
नो मध्यमा भगवती हृदयप्रतिष्ठा ।
यद्वाञ्छतीह यवनो यवनेतरोऽपि
तन्मात्रमिच्छति न तत्र भिदा तयोर्वै ।। 48।।
नो मध्यमा भगवती हृदयप्रतिष्ठा ।
यद्वाञ्छतीह यवनो यवनेतरोऽपि
तन्मात्रमिच्छति न तत्र भिदा तयोर्वै ।। 48।।
एको व्रणं परिनिकृन्तति वेदनातो
मुक्तिं प्रयच्छति भिषक्, परकस्तु वैद्यः ।
पूर्वं निदानमुपलक्षयते रुजाया
तच्छेत्तुमत्र यतते च भिदिः क्रमे हि ।। 49।।
मुक्तिं प्रयच्छति भिषक्, परकस्तु वैद्यः ।
पूर्वं निदानमुपलक्षयते रुजाया
तच्छेत्तुमत्र यतते च भिदिः क्रमे हि ।। 49।।
काङ्ग्रेस एव यवनायवनान्ववाय-
संभेदकौशलधुरन्धरतामवाप्य ।
देशं न पश्यति न वा समयं समृद्धि-
मात्राय बद्धकटिरस्ति, न भाजपा तु ।। 50।।
संभेदकौशलधुरन्धरतामवाप्य ।
देशं न पश्यति न वा समयं समृद्धि-
मात्राय बद्धकटिरस्ति, न भाजपा तु ।। 50।।
न्यायोऽर्धवृद्ध-इति यो न हि सोऽभ्युपास्यो
भोगोऽत्र दानमहितो ह्यभिलष्यतेऽत्र ।
सैषा पुराणपुरुषोत्तमवीथिका या
तामेष पश्यति सनातन एष मुत्तयै ।। 51।।
भोगोऽत्र दानमहितो ह्यभिलष्यतेऽत्र ।
सैषा पुराणपुरुषोत्तमवीथिका या
तामेष पश्यति सनातन एष मुत्तयै ।। 51।।
धर्मोऽस्ति नः खलु शुभाक्षरकं हि नाम
मार्गस्य तस्य निज-‘संयम’-विग्रहस्य ।
सेवा हि यत्र परमाऽस्ति न वेतनानि
नो भौतिकश्च विभवः स्थिर-बुद्धिकेषु ।। 52।।
मार्गस्य तस्य निज-‘संयम’-विग्रहस्य ।
सेवा हि यत्र परमाऽस्ति न वेतनानि
नो भौतिकश्च विभवः स्थिर-बुद्धिकेषु ।। 52।।
कश्चिन्न मां खलु कुतोऽपि विपश्यतीति
यत्किञ्चिदप्यहमहो क्षम एव कर्त्तुम् ।
एषा तु रावयति नः सकलान् कुबुद्धि-
र्गायत्रमोज इह केवल मौषधं नुः ।। 53।।
यत्किञ्चिदप्यहमहो क्षम एव कर्त्तुम् ।
एषा तु रावयति नः सकलान् कुबुद्धि-
र्गायत्रमोज इह केवल मौषधं नुः ।। 53।।
कस्यापि धामनि गुहानिहितः सुवर्ण-
राशिः कुतश्चन समापतितश्चकास्ति ।
कस्यापि कुत्रचन पत्तनरत्नहट्टे
पत्नी च नोट-गणना-गणकं गृणाति ।। 54।।
राशिः कुतश्चन समापतितश्चकास्ति ।
कस्यापि कुत्रचन पत्तनरत्नहट्टे
पत्नी च नोट-गणना-गणकं गृणाति ।। 54।।
निर्यन्त्रणेषु दलगेषु सदस्यकेषु
काङ्ग्रेसवत् पतति चेद् यदि भाजपापि ।
किं तत्र विस्मयकरं छुरिका शृणीते
सर्वं हि शाकमनुपाधि तटस्थितात्मा ।। 55।।
काङ्ग्रेसवत् पतति चेद् यदि भाजपापि ।
किं तत्र विस्मयकरं छुरिका शृणीते
सर्वं हि शाकमनुपाधि तटस्थितात्मा ।। 55।।
राष्ट्रीयसंघमनुशास्ति कषायवर्णः
केतुः परन्तु भरतावनिराष्ट्रकेतौ ।
तस्यास्ति काचन गतिस्तु तृतीयपाद-
मात्रा, वदातहरितद्वयकीलिता च ।। 56।।
केतुः परन्तु भरतावनिराष्ट्रकेतौ ।
तस्यास्ति काचन गतिस्तु तृतीयपाद-
मात्रा, वदातहरितद्वयकीलिता च ।। 56।।
यत् सिंहशीर्षनिहितं ननु चक्रमस्य
चिह्नेन गत्वरतया रहितेन युक्तः ।
धर्मं त्वदः प्रतिनिधत्त उपात्तवेग
ध्वंसं, रथं स्थिरयितुं प्रधनक्षयेषु ।। 57।।
चिह्नेन गत्वरतया रहितेन युक्तः ।
धर्मं त्वदः प्रतिनिधत्त उपात्तवेग
ध्वंसं, रथं स्थिरयितुं प्रधनक्षयेषु ।। 57।।
सोऽयं स्वराष्ट्ररथ आहितवेगभङ्गः
काङ्ग्रेसकं न हि दुनोति, पराजितां तु ।
तां भाजपां हृदि हितं क्रकचं नु तीव्रं
संपीडयत्यहह मीलितचक्षुरेषा ।। 58।।
काङ्ग्रेसकं न हि दुनोति, पराजितां तु ।
तां भाजपां हृदि हितं क्रकचं नु तीव्रं
संपीडयत्यहह मीलितचक्षुरेषा ।। 58।।
संख्याधिकत्वमधुना न नियामकत्व-
कार्ये फलेधुगुपलक्ष्यत इद्धधीभिः ।
वैफल्यमत्र यदि तत्र तु लज्जिताः स्मो
विश्वम्भरावलय एत इति स्थिराक्षाः ।। 59।।
कार्ये फलेधुगुपलक्ष्यत इद्धधीभिः ।
वैफल्यमत्र यदि तत्र तु लज्जिताः स्मो
विश्वम्भरावलय एत इति स्थिराक्षाः ।। 59।।
चुच्छुन्दरीं गिलति चेदुरगः स्थितां तां
कण्ठे, न वा निगिलितुं वमि तुं च शक्तः ।
यां दुर्दशामनुभवत्यधुना प्रजानां तन्त्रं
विधाय भरतावनिरप्यमूं हि ।। 60।।
कण्ठे, न वा निगिलितुं वमि तुं च शक्तः ।
यां दुर्दशामनुभवत्यधुना प्रजानां तन्त्रं
विधाय भरतावनिरप्यमूं हि ।। 60।।
ये राजशासनगताः खलु दुर्विकाराः
ते रक्तबिन्दवितुमुद्धुरतां श्रयन्ति ।
काली करालवदना तु पराम्बिका नो
रक्षां करिष्यति मनुष्यसृतेः परो न ।। 61।।
ते रक्तबिन्दवितुमुद्धुरतां श्रयन्ति ।
काली करालवदना तु पराम्बिका नो
रक्षां करिष्यति मनुष्यसृतेः परो न ।। 61।।
रक्षां करोमि जगतामिति योऽभिमानः
संघस्य कश्चन मुधैव स हि ग्रहोऽस्ति ।
संघः पिशाचति कदाचन तत्समीक्षां-
कुर्वत्युदारचरितेऽपि जनेऽविचारम् ।। 62।।
संघस्य कश्चन मुधैव स हि ग्रहोऽस्ति ।
संघः पिशाचति कदाचन तत्समीक्षां-
कुर्वत्युदारचरितेऽपि जनेऽविचारम् ।। 62।।
मायावती गतभयाऽन्त्यजनेतृजात-
संस्मारकायतननिर्मितयेऽत्युदारा ।
कांस्यां शरीररचनां च महामहार्घ्य-
मूल्यां विनिर्मितवती जनताधनौघैः ।। 63।।
संस्मारकायतननिर्मितयेऽत्युदारा ।
कांस्यां शरीररचनां च महामहार्घ्य-
मूल्यां विनिर्मितवती जनताधनौघैः ।। 63।।
अन्यायतः स्म वितरत्यतिमात्र-दीर्घं
राशिं निजेषु शिशुषु क्षपितान्यलाभा ।
सर्वोच्च एतमनुमोदयते विधान-
न्यायालयोऽक्षमत नैव तु रोद्धुमैतत् ।। 64।।
राशिं निजेषु शिशुषु क्षपितान्यलाभा ।
सर्वोच्च एतमनुमोदयते विधान-
न्यायालयोऽक्षमत नैव तु रोद्धुमैतत् ।। 64।।
एतच्चरित्रमुपलक्षयते समोऽपि लोकः
समस्य ननु नेतृजनस्य तूष्णीम् ।
तं धिक्करोति च निजेन सहैव तस्मै
दत्ताधिकार-कलुषेण, घृणाञ्चितेन ।। 65।।
समस्य ननु नेतृजनस्य तूष्णीम् ।
तं धिक्करोति च निजेन सहैव तस्मै
दत्ताधिकार-कलुषेण, घृणाञ्चितेन ।। 65।।
पार्श्वस्थितास्तु रिपवः प्रतिवासरं हि
युद्धोद्यमं प्रविततं तनुतेऽधिसीमम् ।
द्रोग्धुं रहः प्रतनुते च शताधिकानि
कार्याणि शक्तिपरिवर्धनकारकाणि ।। 66।।
युद्धोद्यमं प्रविततं तनुतेऽधिसीमम् ।
द्रोग्धुं रहः प्रतनुते च शताधिकानि
कार्याणि शक्तिपरिवर्धनकारकाणि ।। 66।।
मूल्यं च चुम्बति नभः सकलस्य वस्तु-
जातस्य नास्ति च मनागपि तत्र बन्धः ।
श्रीसोनिया परिभवस्य मुखं विधान-
निर्वाचनासु परिपश्यति हन्त धन्या ।। 67।।
जातस्य नास्ति च मनागपि तत्र बन्धः ।
श्रीसोनिया परिभवस्य मुखं विधान-
निर्वाचनासु परिपश्यति हन्त धन्या ।। 67।।
तस्याः सुतश्च खलु ‘राहुल’-इत्यभिख्यो
मन्त्रिप्रधानपदवीमधितस्थिवान् नु ।
लोष्टाभिवर्षणतिरस्कृतिमापितः सन्
दीर्घं हि सैन्यपरिरक्षणमीप्सतेऽद्य ।। 68।।
मन्त्रिप्रधानपदवीमधितस्थिवान् नु ।
लोष्टाभिवर्षणतिरस्कृतिमापितः सन्
दीर्घं हि सैन्यपरिरक्षणमीप्सतेऽद्य ।। 68।।
माया सहैव ननु राहुलनामकस्य
संसत्सदस्य-पदमाप्तवतोऽस्य यूनः ।
संरक्षणस्य तनुते सुमहद् वितानं
देशस्य केन्द्रगतमद्य तु शासनं नः ।। 69।।
संसत्सदस्य-पदमाप्तवतोऽस्य यूनः ।
संरक्षणस्य तनुते सुमहद् वितानं
देशस्य केन्द्रगतमद्य तु शासनं नः ।। 69।।
ये वायुयान-गमनागमनेषु वर्ग-
मत्युच्चमेव सततं श्रयितुं स्म धृष्टाः ।
ते मन्त्रिणोऽद्य जन-वर्ग-मुपास्य यानै-
र्यास्यन्ति हन्त, महती विपदेषकाऽस्ति ।। 70।।
मत्युच्चमेव सततं श्रयितुं स्म धृष्टाः ।
ते मन्त्रिणोऽद्य जन-वर्ग-मुपास्य यानै-
र्यास्यन्ति हन्त, महती विपदेषकाऽस्ति ।। 70।।
अन्याय एव विजयं भजतेऽधुना यत्
सर्वेष्वपि स्थलगतेषु विनिर्णयेषु ।
न्यायो विरौति निजकण्ठसमुत्पतन्ति
धिक् क्रन्दनानि शतशः परिदुर्बलः सन् ।। 71।।
सर्वेष्वपि स्थलगतेषु विनिर्णयेषु ।
न्यायो विरौति निजकण्ठसमुत्पतन्ति
धिक् क्रन्दनानि शतशः परिदुर्बलः सन् ।। 71।।
एवंविधेऽतिशयदुर्गतिकीलितात्म-
न्यस्मिन्ननेहसि यदि प्रपतेयुरभ्रात् ।
वज्राणि हालहलमूर्च्छितकोटिकानि
चित्रं न तद् भवितुमर्हति मानुषेषु ।। 72।।
न्यस्मिन्ननेहसि यदि प्रपतेयुरभ्रात् ।
वज्राणि हालहलमूर्च्छितकोटिकानि
चित्रं न तद् भवितुमर्हति मानुषेषु ।। 72।।
यो ब्राह्मणः स खलु शूद्रति यश्च शूद्रः
स ब्राह्मणं नयनरेणुकणं विभाव्य ।
न्यक्कार-गर्त्त-परिपातन-कर्म-भावं
वाढं निनीषति शृणोति न तस्य वादम् ।। 73।।
स ब्राह्मणं नयनरेणुकणं विभाव्य ।
न्यक्कार-गर्त्त-परिपातन-कर्म-भावं
वाढं निनीषति शृणोति न तस्य वादम् ।। 73।।
ये वै कुलाधिपतयः कुलपाश्च मूर्ध्नि
न्यस्तं करं विविधमन्त्रिण आत्मनस्ते ।
निर्भीति योग्यजनमाशु विलङ्घ्य हेतोः
कस्मादपि प्रियजनं च निवेशयन्ते ।। 74।।
न्यस्तं करं विविधमन्त्रिण आत्मनस्ते ।
निर्भीति योग्यजनमाशु विलङ्घ्य हेतोः
कस्मादपि प्रियजनं च निवेशयन्ते ।। 74।।
कुत्रापि गच्छतु विशेष-परिश्रमोऽद्य
नो कोऽपि तेन हि गुणो विविधासु दिक्षु ।
सामान्य एव जन एतु पदाधिकार-
मर्थागमेषु निपुणं, निजलाभ तेतोः ।। 75।।
नो कोऽपि तेन हि गुणो विविधासु दिक्षु ।
सामान्य एव जन एतु पदाधिकार-
मर्थागमेषु निपुणं, निजलाभ तेतोः ।। 75।।
इति श्रीस्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ करशास्तृता=स्वतन्त्र‘शत्रुप्रेमा’ नामैकसप्ततिः सर्गः ।। 71।।
सुन्दोपसन्दकथया कवलीकृतानां
हिन्दुत्वसंवृतमुहम्मदिनाममीषाम् ।
ख्रीष्टो हि केवलति गौरवशालितायां
गौरत्वचाऽऽवृतकलेवरभक्तिभाजाम् ।। 1।।
हिन्दुत्वसंवृतमुहम्मदिनाममीषाम् ।
ख्रीष्टो हि केवलति गौरवशालितायां
गौरत्वचाऽऽवृतकलेवरभक्तिभाजाम् ।। 1।।
अर्थः परात्परति यत्र दलेषु सर्वे-
ष्वेवाद्य को नु भवतु प्रथमोऽधिकारे ।
अर्थः समस्य हि गृहे गणनीयताया-
स्तीर्णो लसत्यथ न कः प्रभुभावमीप्सेत् ।। 2।।
ष्वेवाद्य को नु भवतु प्रथमोऽधिकारे ।
अर्थः समस्य हि गृहे गणनीयताया-
स्तीर्णो लसत्यथ न कः प्रभुभावमीप्सेत् ।। 2।।
मार्गेण केनचिदपि प्रभुतामुपेया-
मित्युत्सुकायति समोऽपि हि नेतृवर्गः ।
आधिक्यमर्जितुमना मतदानकर्त्तुः
संतोष्टुमुत्प्रयतते बहुधा समोऽपि ।। 3।।
मित्युत्सुकायति समोऽपि हि नेतृवर्गः ।
आधिक्यमर्जितुमना मतदानकर्त्तुः
संतोष्टुमुत्प्रयतते बहुधा समोऽपि ।। 3।।
अन्नानि यत्र मधुमन्ति न सन्ति यत्र
पेयानि नो मधुयुतानि भवन्ति तेषु ।
राष्ट्रेषु भूतिमहितेषु वसन्ति, भूयो
देशं स्वकं प्रति निजं न मुखं दिशन्ति ।। 4।।
पेयानि नो मधुयुतानि भवन्ति तेषु ।
राष्ट्रेषु भूतिमहितेषु वसन्ति, भूयो
देशं स्वकं प्रति निजं न मुखं दिशन्ति ।। 4।।
तेषु स्वदेश-ममतामुपपाद्य चित्ते
मार्गेण केन नु समुन्नतिकार्यहतोः ।
आकर्षणं पदमुपादददस्तु चिन्ता
त्वेषा न काचन हहा जननायकेषु ।। 5।।
मार्गेण केन नु समुन्नतिकार्यहतोः ।
आकर्षणं पदमुपादददस्तु चिन्ता
त्वेषा न काचन हहा जननायकेषु ।। 5।।
अन्धांसि दोहदगतैर्गरलैस्तु दिग्धा-
न्यद्य क्व देह उपचायमुपैतु भोक्तुः ।
दौर्बल्यमन्यजन-शासन-लौहधातौ
सच्चुम्बकं भवति स्वादति दुर्बलं यत् ।। 6।।
न्यद्य क्व देह उपचायमुपैतु भोक्तुः ।
दौर्बल्यमन्यजन-शासन-लौहधातौ
सच्चुम्बकं भवति स्वादति दुर्बलं यत् ।। 6।।
पाठ्यक्रमेषु परिदुर्बलतैव पूज्या
कर्त्तव्यकर्मसु यथैव परीक्षणेषु ।
भाषैव धर्मविरुदस्य सदागमस्य
पाल्या तु वर्णश इतिच्छलमद्य देवः ।। 7।।
कर्त्तव्यकर्मसु यथैव परीक्षणेषु ।
भाषैव धर्मविरुदस्य सदागमस्य
पाल्या तु वर्णश इतिच्छलमद्य देवः ।। 7।।
यो विक्रमः प्रतिजनं प्रथितोऽद्य लोके
नासीत् स कश्चिदिति साम्प्रतिकेषु रूढिः ।
मुद्राभिलेखगतमस्य न लभ्यते य-
न्नामेति तेषु नियतश्च हहाद्य तर्कः ।। 8।।
नासीत् स कश्चिदिति साम्प्रतिकेषु रूढिः ।
मुद्राभिलेखगतमस्य न लभ्यते य-
न्नामेति तेषु नियतश्च हहाद्य तर्कः ।। 8।।
पृच्छामि नाम परमात् परमस्य तस्य
तातस्य वेद्मि न तदुत्तरमाप्नुवामि ।
तत्रापि तं न खलु मारयितुं क्षमोहं
सन्तं न, सन्तमिति शास्तरि सम्मतं तम् ।। 9।।
तातस्य वेद्मि न तदुत्तरमाप्नुवामि ।
तत्रापि तं न खलु मारयितुं क्षमोहं
सन्तं न, सन्तमिति शास्तरि सम्मतं तम् ।। 9।।
बौद्धा ब्रूवन्ति मम नास्ति पिताऽत्र कश्चि-
न्मातापि नास्ति न भवामि च भूतलेऽस्मिन् ।
कस्यापि पुत्र इति या प्रतिपत्तिरस्यां
भ्रान्तिर्हि तन्त्रति, चरत्यथ भूमिपृष्ठे ।। 10।।
न्मातापि नास्ति न भवामि च भूतलेऽस्मिन् ।
कस्यापि पुत्र इति या प्रतिपत्तिरस्यां
भ्रान्तिर्हि तन्त्रति, चरत्यथ भूमिपृष्ठे ।। 10।।
नो कश्चनापि दृशमत्र दधाति शून्ये
क्षेत्रे यदस्ति पतितं तदुपग्रहाय ।
त्यक्त्वा विकल्पनमहं प्रभवामि मूर्खो
नाऽहं भवामि यदिदं न करे करोमि ।। 11।।
क्षेत्रे यदस्ति पतितं तदुपग्रहाय ।
त्यक्त्वा विकल्पनमहं प्रभवामि मूर्खो
नाऽहं भवामि यदिदं न करे करोमि ।। 11।।
एषा परिग्रहमुखी सुरसा प्रकाशं
व्यादातुमाननमिहोत्सवमाबिभर्त्ति।
अग्रे तदेव च मुखं परितर्प्य दस्युवृत्तैः
परस्वमपलज्जमुदाकरोति।। 12।।
व्यादातुमाननमिहोत्सवमाबिभर्त्ति।
अग्रे तदेव च मुखं परितर्प्य दस्युवृत्तैः
परस्वमपलज्जमुदाकरोति।। 12।।
रात्र्यागमेषु तिमिराण्यभिवर्ध्य विद्यु-
ल्लोपेन ये खलु चरन्ति तु दास्यवानि ।
तेषां न कश्चिदपि लक्षितुमस्ति शक्यो
न्यायोऽन्धकारतु ततः समुपास्य मौनम् ।। 13।।
ल्लोपेन ये खलु चरन्ति तु दास्यवानि ।
तेषां न कश्चिदपि लक्षितुमस्ति शक्यो
न्यायोऽन्धकारतु ततः समुपास्य मौनम् ।। 13।।
यस्याधिकारपुरुषस्य तु पालनीये
क्षेत्रेऽपचार उपलक्ष्यत एष दण्ड्यः ।
एषा न कापि दृढता प्रभुतां कुतोऽपि
हेतोर्न याति सुरभित्वगुणस्य कार्श्ये ।। 14।।
क्षेत्रेऽपचार उपलक्ष्यत एष दण्ड्यः ।
एषा न कापि दृढता प्रभुतां कुतोऽपि
हेतोर्न याति सुरभित्वगुणस्य कार्श्ये ।। 14।।
आचारबर्हिण-कलाप-गतैकपिञ्छ-
विच्यावनाक्रम उपैति कलापलोपम् ।
तां हानिमाकलयते खलु यस्तु हानिं
तं दाववह्निमुपसत्तुमियर्त्ति शैघ्रयम् ।। 15।।
विच्यावनाक्रम उपैति कलापलोपम् ।
तां हानिमाकलयते खलु यस्तु हानिं
तं दाववह्निमुपसत्तुमियर्त्ति शैघ्रयम् ।। 15।।
एतानि हन्त वचनानि न शापरूपा-
ण्येतेषु दृश्यमधुना परिणाम-कष्टम् ।
कृच्छ्रंपचा न हि भवन्ति चरित्रकोषा
दोषाश्च तर्कविशदेषु विदां वरेषु ।। 16।।
ण्येतेषु दृश्यमधुना परिणाम-कष्टम् ।
कृच्छ्रंपचा न हि भवन्ति चरित्रकोषा
दोषाश्च तर्कविशदेषु विदां वरेषु ।। 16।।
पञ्चापदेशिषु गुरुः पृथगेव किञ्च
वङ्गेषु दक्षिणभवेष्विव भिन्न एव ।
धर्मश्च दिक्षु निखिलास्वपि कश्चिदेको
मैत्र्यादियोगविशदः, क्व नु तर्हि भेदः ।। 17।।
वङ्गेषु दक्षिणभवेष्विव भिन्न एव ।
धर्मश्च दिक्षु निखिलास्वपि कश्चिदेको
मैत्र्यादियोगविशदः, क्व नु तर्हि भेदः ।। 17।।
भेदोऽर्थमात्रगत एव समृद्धि.योग.
भेदागतश्च स हि वाचिकभिन्नतासु ।
आहिंस्य.सत्य.मितलाभ.परिग्रहैस्तु
युक्तेषु कश्चिदपि नास्ति तु भेदलेशः ।। 18।।
भेदागतश्च स हि वाचिकभिन्नतासु ।
आहिंस्य.सत्य.मितलाभ.परिग्रहैस्तु
युक्तेषु कश्चिदपि नास्ति तु भेदलेशः ।। 18।।
रे मानुषास्त्यजत चिह्न-शतेषु धर्म-
बुद्धिं श्रयध्वमथ चाऽऽचरितेषु तां वै ।
धर्मस्ततो नियतमुद्धृतये समेषां
कल्पिष्यते नियमितान्तरिकात्मनां नः ।। 19।।
बुद्धिं श्रयध्वमथ चाऽऽचरितेषु तां वै ।
धर्मस्ततो नियतमुद्धृतये समेषां
कल्पिष्यते नियमितान्तरिकात्मनां नः ।। 19।।
ये राजनीतिदलगा नियमास्त एते
सर्वेऽपि सर्वसुखहेतव एव नान्ये ।
या सर्वबुद्धिरिह नास्त्यपरत्वदुष्टं
किञ्चित् स्वमात्रविशदं तु समस्तमत्र ।। 20।।
सर्वेऽपि सर्वसुखहेतव एव नान्ये ।
या सर्वबुद्धिरिह नास्त्यपरत्वदुष्टं
किञ्चित् स्वमात्रविशदं तु समस्तमत्र ।। 20।।
‘योग्योऽहमस्मि यदिवा न’ विभावनाया.
मस्यामहं हि निकषोऽस्मि, विहाय लोभम् ।
तस्मात् स्वधर्मपरिपालनयोग.यागे
साक्षात्क्रिया न खलु काचिदपेक्षिताऽस्ति ।। 21।।
मस्यामहं हि निकषोऽस्मि, विहाय लोभम् ।
तस्मात् स्वधर्मपरिपालनयोग.यागे
साक्षात्क्रिया न खलु काचिदपेक्षिताऽस्ति ।। 21।।
साक्षात्क्रियास्वपि समासु परीक्षकाणां
तोषो न हन्त भवति प्रतिभानभाजाम् ।
तत्राऽपि संस्तुतिमिताः खलु ये जनास्तान्
वीक्षामहै स्वकृतिधर्मरता न वा ते ।। 22।।
तोषो न हन्त भवति प्रतिभानभाजाम् ।
तत्राऽपि संस्तुतिमिताः खलु ये जनास्तान्
वीक्षामहै स्वकृतिधर्मरता न वा ते ।। 22।।
वीक्षेयमस्ति न विधानसमर्थिता तत्
सर्वे चराम निभृतं निजवेतनानि ।
एषाऽस्ति यत्र मतिरुल्वणमास्थिता तद्-
धाम्नः शुभं न हि कदापि विभाव्यते धिक् ।। 23।।
सर्वे चराम निभृतं निजवेतनानि ।
एषाऽस्ति यत्र मतिरुल्वणमास्थिता तद्-
धाम्नः शुभं न हि कदापि विभाव्यते धिक् ।। 23।।
त्वं मां न पश्य न यथाहमिमं भवन्तं
पश्यामि, या मम सृतिर्ननु सा स्वतन्त्रा ।
या तावकी भवति सापि तथैव
सेयं शिष्टात्मनां न हि सृतिः, स निजार्थमार्गः ।। 24।।
पश्यामि, या मम सृतिर्ननु सा स्वतन्त्रा ।
या तावकी भवति सापि तथैव
सेयं शिष्टात्मनां न हि सृतिः, स निजार्थमार्गः ।। 24।।
त्यक्तुं न कश्चिदपि वाञ्छति, लब्धुमेव
सर्वोऽपि तिष्ठति निबद्धकटिः सदैव ।
ईशस्य वाक्यमधुना विपरीतमेव
संभावयाम उररीकृत-संग्रहास्तु ।। 25।।
सर्वोऽपि तिष्ठति निबद्धकटिः सदैव ।
ईशस्य वाक्यमधुना विपरीतमेव
संभावयाम उररीकृत-संग्रहास्तु ।। 25।।
ये दुष्कराः खलु पुराणपरिष्क्रियार्था-
स्तान् किं न सेवितुमुपात्त-पराक्रमाः स्मः ।
ये सर्वसौख्यमसृणा वणिजां वरास्ते
भोजायितुं कथमिवाऽद्य समुत्सुका नो ।। 26।।
स्तान् किं न सेवितुमुपात्त-पराक्रमाः स्मः ।
ये सर्वसौख्यमसृणा वणिजां वरास्ते
भोजायितुं कथमिवाऽद्य समुत्सुका नो ।। 26।।
आरक्षितैः पदवरैरुपदीकृतार्थ-
संघास्तु ये सुकृतिनः खलु केऽपि सन्ति ।
ते न्यायशास्त्र.पद.वाक्य.विधान.शास्त्र.
संघे न किं निपुणमुल्लसिता भवन्ति ।। 27।।
संघास्तु ये सुकृतिनः खलु केऽपि सन्ति ।
ते न्यायशास्त्र.पद.वाक्य.विधान.शास्त्र.
संघे न किं निपुणमुल्लसिता भवन्ति ।। 27।।
शास्त्रध्रुगः स्फुटमिमेऽर्थपरायणाश्चेद्
बद्धोद्यमा बत भवन्ति कृत-क्रियास्तत् ।
यद् वै तपश्चरणमात्र-विभाव्यतत्त्वं
शास्त्रं रसातलमुपाश्रयितुं हि बाध्यम् ।। 28।।
बद्धोद्यमा बत भवन्ति कृत-क्रियास्तत् ।
यद् वै तपश्चरणमात्र-विभाव्यतत्त्वं
शास्त्रं रसातलमुपाश्रयितुं हि बाध्यम् ।। 28।।
सम्यक् तपस्तपतु कश्चन विप्रवंशः
लक्ष्मीं च कश्चन परो हि समालभेत ।
एषा दशाऽस्ति यदि भारतराष्ट्र! तर्हि
त्वं नो भविष्यसि महीतलरत्नतत्त्वम् ।। 29।।
लक्ष्मीं च कश्चन परो हि समालभेत ।
एषा दशाऽस्ति यदि भारतराष्ट्र! तर्हि
त्वं नो भविष्यसि महीतलरत्नतत्त्वम् ।। 29।।
मायावती भगवती प्रतिभां प्रधान-
पीठे धृताङ्घ्रियुगलां सुदृढं विभान्तीम् ।
अङ्गुष्ठमद्य यदि दर्शयते श्व एव
सैषा भविष्यति निजैर्हि निगीर्णसर्वा ।। 30।।
पीठे धृताङ्घ्रियुगलां सुदृढं विभान्तीम् ।
अङ्गुष्ठमद्य यदि दर्शयते श्व एव
सैषा भविष्यति निजैर्हि निगीर्णसर्वा ।। 30।।
मायावती बत विभीषयतेतरां हि
केन्द्रं च केन्द्रगतशास्तृदलं च धार्ष्ट्यात् ।
सैषा न भाषण-गता निजतन्त्रतैता-
मुल्लङ्घनां तु विमृशन्ति सनातनीयाः ।। 31।।
केन्द्रं च केन्द्रगतशास्तृदलं च धार्ष्ट्यात् ।
सैषा न भाषण-गता निजतन्त्रतैता-
मुल्लङ्घनां तु विमृशन्ति सनातनीयाः ।। 31।।
या वै छलस्य नृपनीतिगतस्य रक्षा
सामर्थ्ययोगसुभगैः क्रियतेऽद्य राष्ट्रैः ।
धर्मस्य हानिरियमद्य, न तां परात्मा
सत्यव्रतो विषहतेऽतितरां विषाक्ताम् ।। 32।।
सामर्थ्ययोगसुभगैः क्रियतेऽद्य राष्ट्रैः ।
धर्मस्य हानिरियमद्य, न तां परात्मा
सत्यव्रतो विषहतेऽतितरां विषाक्ताम् ।। 32।।
हिंसार्थमेव सततं यततेऽद्य धीमान्
भूत्वा पुमान् यदि शुभं न हि तज्जगत्याः ।
एकत्र धाम्नि सजते खलु यस्तु वह्निः
सोऽयं क्रमेण निखिलानि गृहाणि भुङ्क्ते ।। 33।।
भूत्वा पुमान् यदि शुभं न हि तज्जगत्याः ।
एकत्र धाम्नि सजते खलु यस्तु वह्निः
सोऽयं क्रमेण निखिलानि गृहाणि भुङ्क्ते ।। 33।।
अद्यास्म्यहं बत सुखी, पर एष दुःखी
चास्तीति हृष्यति चितिर्यदि मानवीया ।
सोऽयं गृहापवरके ज्वलनार्पितेऽस्मिन्
तस्मिन् स्थितस्य मम कश्चन नाशयोगः ।। 34।।
चास्तीति हृष्यति चितिर्यदि मानवीया ।
सोऽयं गृहापवरके ज्वलनार्पितेऽस्मिन्
तस्मिन् स्थितस्य मम कश्चन नाशयोगः ।। 34।।
द्रव्याणि खर्वपरिमाणबृहन्ति नष्टा-
न्यत्रैव हन्त मनुजः प्रविधाय तुष्टः ।
बोभोति चेद् भवतु, चक्षुषि मीलिते तु
तत् सर्वमेव परिशोषयिता हि कालः ।। 35।।
न्यत्रैव हन्त मनुजः प्रविधाय तुष्टः ।
बोभोति चेद् भवतु, चक्षुषि मीलिते तु
तत् सर्वमेव परिशोषयिता हि कालः ।। 35।।
किं गान्धिनः स्मरणकारणमस्ति धाम
किं नेहरोः किमु, सुभाष इति श्रुतस्य ।
मायावती यदिह कोटिभिरात्मनो नु
संस्मारकं रचयते स्वगुरोश्च मुख्या ।। 36।।
किं नेहरोः किमु, सुभाष इति श्रुतस्य ।
मायावती यदिह कोटिभिरात्मनो नु
संस्मारकं रचयते स्वगुरोश्च मुख्या ।। 36।।
या वाजपेयिनमवच्युतमाचकार
प्राधान्यतो हृदयसीम्नि विषाग्निदिग्धा ।
तस्मै निरर्गलमुदाहरदेषका हि
वाक्यानि भीषितिमयानि महाविषाख्या ।। 37।।
प्राधान्यतो हृदयसीम्नि विषाग्निदिग्धा ।
तस्मै निरर्गलमुदाहरदेषका हि
वाक्यानि भीषितिमयानि महाविषाख्या ।। 37।।
सेयं भवत्यतितरां विषमस्य गङ्गा-
कालिन्दिकाद्वितयपावितविग्रहस्य ।
भूमेस्तलस्य परतन्त्रण-तन्त्रकस्य
काचिद् विरामरहिता हि पुराण-वृत्तिः ।। 38।।
कालिन्दिकाद्वितयपावितविग्रहस्य ।
भूमेस्तलस्य परतन्त्रण-तन्त्रकस्य
काचिद् विरामरहिता हि पुराण-वृत्तिः ।। 38।।
येनाभिमान-विषपान-विमूर्च्छितेन
क्षेत्रेण हन्त परमाह्नयता व्यधायि ।
आत्माऽपि हन्त परयन्त्रणसन्निपात-
ग्लानिक्षतः समय एष तदीय एव ।। 39।।
क्षेत्रेण हन्त परमाह्नयता व्यधायि ।
आत्माऽपि हन्त परयन्त्रणसन्निपात-
ग्लानिक्षतः समय एष तदीय एव ।। 39।।
प्राप्तः पदं यदि तिरस्कृत-सर्व-विद्या-
तीर्थः स एष धनमर्जयतेऽस्तलज्जः ।
तस्याऽस्य कः खलु दशास्य इति श्रुतोऽभूद्
गोत्रे हृदा ननु विकल्पमिमं श्रयामः ।। 40।।
तीर्थः स एष धनमर्जयतेऽस्तलज्जः ।
तस्याऽस्य कः खलु दशास्य इति श्रुतोऽभूद्
गोत्रे हृदा ननु विकल्पमिमं श्रयामः ।। 40।।
किं त्वं विरामरहितेन निजार्थमेव
प्रोत्थापनेन परमेण चिकीर्षुरास्से ।
केनापि नैव सह भूमिरियं प्रयाता
कुक्षेः प्रपूर्त्तिमतिवृत्त्य तु किं ग्रहीता ।। 41।।
प्रोत्थापनेन परमेण चिकीर्षुरास्से ।
केनापि नैव सह भूमिरियं प्रयाता
कुक्षेः प्रपूर्त्तिमतिवृत्त्य तु किं ग्रहीता ।। 41।।
लोभाधिकेन तु हृदा मनुजस्य तृप्ति-
र्नो शक्यते किमपि लब्धुमिह त्वरस्व ।
स्वं भैषजं बत हृदः श्रयितुं कुतश्चि-
च्छास्त्राद् यमास्यविवरप्रलयात् तु पूर्वम् ।। 42।।
र्नो शक्यते किमपि लब्धुमिह त्वरस्व ।
स्वं भैषजं बत हृदः श्रयितुं कुतश्चि-
च्छास्त्राद् यमास्यविवरप्रलयात् तु पूर्वम् ।। 42।।
कञ्चिन्निनीषति जनं यमराज एष
बद्ध्वा स्वसैरिभपदे च निबद्धय, कञ्चित् ।
स्वाङ्के निधाय परिलालनयाऽत्र भेदे
कर्म स्वकीयमिह जन्मनि सञ्चितं यत् ।। 43।।
बद्ध्वा स्वसैरिभपदे च निबद्धय, कञ्चित् ।
स्वाङ्के निधाय परिलालनयाऽत्र भेदे
कर्म स्वकीयमिह जन्मनि सञ्चितं यत् ।। 43।।
या ताडना न खलु सा परिदृश्यतेऽत्र
वासं गतैरिति न बिभ्यति चेद् भवन्तः ।
मा भूद् भयं, भवति यस्तु विराजमानो
जागर्त्ति कश्चन विभुर्न कथं ततो भीः ।। 44।।
वासं गतैरिति न बिभ्यति चेद् भवन्तः ।
मा भूद् भयं, भवति यस्तु विराजमानो
जागर्त्ति कश्चन विभुर्न कथं ततो भीः ।। 44।।
आं सोऽपि मानुषसृतौ श्रयते विभिन्नः
श्रेणीः कथं बत नयः खलु तस्य भाव्यः ।
श्रेण्यश्च ता दधति वर्णबलार्थशास्तृ-
भावैः परापर-मिति प्रथितिं पटिष्ठाम् ।। 45।।
श्रेणीः कथं बत नयः खलु तस्य भाव्यः ।
श्रेण्यश्च ता दधति वर्णबलार्थशास्तृ-
भावैः परापर-मिति प्रथितिं पटिष्ठाम् ।। 45।।
धर्मं स्वकं चरतु, मार्गगतान् विभेदान्
हित्वेति या खलु महोपनिषत्, प्रणामः ।
तस्यै, सुखं विषमता-रहितं तु दत्तं
देव्या तया परिजुषेमहि पूर्णतर्षाः ।। 46।।
हित्वेति या खलु महोपनिषत्, प्रणामः ।
तस्यै, सुखं विषमता-रहितं तु दत्तं
देव्या तया परिजुषेमहि पूर्णतर्षाः ।। 46।।
निगिलतु न वै दीर्घो मत्स्यः समुद्रजले वसन्
लघुतरतनून् मत्स्यान्, यद्वा प्रशुष्यतु सागरः ।
स्वपितु भगवाञ्छेषे शायी क्वचित् परतोऽथवा
विकिरतु कृपां हेतुं हित्वैव संसृतिविस्तरे ।। 47।।
लघुतरतनून् मत्स्यान्, यद्वा प्रशुष्यतु सागरः ।
स्वपितु भगवाञ्छेषे शायी क्वचित् परतोऽथवा
विकिरतु कृपां हेतुं हित्वैव संसृतिविस्तरे ।। 47।।
मतदानबाहुमतशासनप्रथा विकृतिं गतेति यदि तत्फलं जनाः।
परिभुञ्जते सृतिरिहाभिमृग्यतां ह्यपरैव काचिदथवा, विषह्यताम्।।48।।
परिभुञ्जते सृतिरिहाभिमृग्यतां ह्यपरैव काचिदथवा, विषह्यताम्।।48।।
यदि गान्धिनाऽपि परिहस्तिता बुधा अथवा भटाः प्रधनतुङ्गसाहसाः ।
ननु मूलमेव विषदिग्धमस्ति नो भरतावनौ स्वकर-शास्तृता-श्रुतेः ।। 49।।
ननु मूलमेव विषदिग्धमस्ति नो भरतावनौ स्वकर-शास्तृता-श्रुतेः ।। 49।।
स्वकरशास्तृता=स्वतन्त्रता ।
अयि भारतावने! भरतताऽस्ति ते निजता स्वताऽथ निजतन्त्रता, श्रयेः ।
अवनाय तादृशविशेषकस्य ते निजतां स्वतां च निगमागमस्थिताम् ।। 50।।
अवनाय तादृशविशेषकस्य ते निजतां स्वतां च निगमागमस्थिताम् ।। 50।।
अयमेव कश्चन सनातनः क्रमः परता निजत्वमभिधावितुं त्वरेत् ।
निजताऽस्ति नः परमवत्सला जनिः परता वधूश्च समलङ्कृताऽऽगता ।। 51।।
निजताऽस्ति नः परमवत्सला जनिः परता वधूश्च समलङ्कृताऽऽगता ।। 51।।
अरविन्दघोषसदृशा महाधियः परतामपास्य निजतामुपाश्रिताः ।
असुसंकटेऽप्यविचला विरागिणस्तिलकाश्च केचन कुलाचला हि नः ।। 52।।
असुसंकटेऽप्यविचला विरागिणस्तिलकाश्च केचन कुलाचला हि नः ।। 52।।
प्रतिपाठशालमधुनाप्यमी समे स्मरणीयनेतृसृतयो भवन्ति नः ।
रवयो ह्यमी तिमिरशान्तये क्षमा उदयाचलोदयकृतो महस्विनः ।। 53।।
रवयो ह्यमी तिमिरशान्तये क्षमा उदयाचलोदयकृतो महस्विनः ।। 53।।
क.मा. मुंशी, सप्रूरथ स खल राजाऽप्ययियरो (ऐयर)
बभूवुर्वक्तारोऽप्यथ भरतभू-मेरु-महिताः ।
अमीषामौदार्यं स्मरति च जनोऽद्यत्व उपदी-
करोत्येभ्यः श्रद्धाकमलशतिकावर्षणमपि ।। 54।।
बभूवुर्वक्तारोऽप्यथ भरतभू-मेरु-महिताः ।
अमीषामौदार्यं स्मरति च जनोऽद्यत्व उपदी-
करोत्येभ्यः श्रद्धाकमलशतिकावर्षणमपि ।। 54।।
महत्त्वं क्षुद्रत्वाद् भजति परिभूतिं बत यदा
तदा भूतेश्चर्चा भवति सदृशी नैव सुहृदाम् ।
इदानीं बाहुभ्यां तरतु जलधीनर्थभरितान्
यदृच्छा-स्वाम्यं च स्पृशतु यदि चेदस्त्यवसरः ।। 55।।
तदा भूतेश्चर्चा भवति सदृशी नैव सुहृदाम् ।
इदानीं बाहुभ्यां तरतु जलधीनर्थभरितान्
यदृच्छा-स्वाम्यं च स्पृशतु यदि चेदस्त्यवसरः ।। 55।।
वराङ्गयः स्वाङ्गानि प्रददतु परेभ्योऽधिकृतिषु
स्थितेभ्यो भुक्ताश्च प्रदधतु भुशुण्डी-कवलनाम् ।
परस्तात् किं भावीत्यधृत-परिणामा द्विजकुलो-
द्भवा भव्या धन्या अपि बत भजन्ते कलुषितीः ।। 56।।
स्थितेभ्यो भुक्ताश्च प्रदधतु भुशुण्डी-कवलनाम् ।
परस्तात् किं भावीत्यधृत-परिणामा द्विजकुलो-
द्भवा भव्या धन्या अपि बत भजन्ते कलुषितीः ।। 56।।
नवीनाः पन्थानः, प्रतिनवतमाः काव्यकलनाः
समुल्लङ्घ्य प्रत्नान् यदि जलधिसेतून् समुदयम् ।
भजन्ते द्वेष्यास्ते दधति, निकृतीन् प्रत्नविदुषां
वरेभ्यः, कृष्यां वै भुवमनुगता नागरभुवाम् ।। 57।।
समुल्लङ्घ्य प्रत्नान् यदि जलधिसेतून् समुदयम् ।
भजन्ते द्वेष्यास्ते दधति, निकृतीन् प्रत्नविदुषां
वरेभ्यः, कृष्यां वै भुवमनुगता नागरभुवाम् ।। 57।।
इयं हिन्दीस्तस्माद् विसृजति निजं प्राक्तनगृहं
हिरण्यान्या सम्यक् समुपचितगात्रं घृणिवशात् ।
अहो मार्गः कोऽयं त्यजति निजभूतिं, वितपसां
वरः काङ्क्षत्यग्रयामथ च पदवीं सौख्यसुलभाम् ।। 58।।
हिरण्यान्या सम्यक् समुपचितगात्रं घृणिवशात् ।
अहो मार्गः कोऽयं त्यजति निजभूतिं, वितपसां
वरः काङ्क्षत्यग्रयामथ च पदवीं सौख्यसुलभाम् ।। 58।।
पोद्दारः खलु वासुदेवविरुदः कामायनीं शाश्वती-
मुत्तीर्णः कवितां प्रकाश्य महतीमद्यत्व एवाग्रणीः ।
प्राचामुत्स-निभान् विमृश्य वचनानामुत्करान् साम्प्रतं
मार्गः सोऽस्ति महत्तरो न सुलभो नो हिन्दि-भाषाभुजाम् ।। 59।।
मुत्तीर्णः कवितां प्रकाश्य महतीमद्यत्व एवाग्रणीः ।
प्राचामुत्स-निभान् विमृश्य वचनानामुत्करान् साम्प्रतं
मार्गः सोऽस्ति महत्तरो न सुलभो नो हिन्दि-भाषाभुजाम् ।। 59।।
साहित्यामृतसिन्धुरस्ति सुलभो विश्वम्पृणस्तापसां
नेतॄणां समुदारताररचनो निश्छिद्र एवाऽधुना ।
यत्किञ्चिन्नहि पठ्यातेऽत्र भुवने मर्त्ये, ततश्चीयता-
मग्रण्यं च परात्परं च रचना साहित्यमध्येतृभिः ।। 60।।
नेतॄणां समुदारताररचनो निश्छिद्र एवाऽधुना ।
यत्किञ्चिन्नहि पठ्यातेऽत्र भुवने मर्त्ये, ततश्चीयता-
मग्रण्यं च परात्परं च रचना साहित्यमध्येतृभिः ।। 60।।
अभीद्धतपसां सृतिर्न खलु रुद्धमूर्त्तिस्तप-
श्चरन्ति यदि बालका नहि भवन्ति वृद्धा न ते ।
वयो भवति वार्धके न खलु मानदण्डोत्तमः
फलं तु कवितामयं स्तरशुभं तदीया तुला ।। 61।।
श्चरन्ति यदि बालका नहि भवन्ति वृद्धा न ते ।
वयो भवति वार्धके न खलु मानदण्डोत्तमः
फलं तु कवितामयं स्तरशुभं तदीया तुला ।। 61।।
हृदो नहि यतो द्रुतिर्न खलु तद्धि काव्यं, दृषत्-
कणः खलु स निष्ठुरो भवतु सेतुरेषोऽम्बुधौ ।
तदाश्रितगतिक्रमं हृदयबन्धुरं जानकी-
समुद्धृतिपरायणं कपिकुलं तु तस्माद् वरम् ।। 62।।
कणः खलु स निष्ठुरो भवतु सेतुरेषोऽम्बुधौ ।
तदाश्रितगतिक्रमं हृदयबन्धुरं जानकी-
समुद्धृतिपरायणं कपिकुलं तु तस्माद् वरम् ।। 62।।
अथो द्रुतिरपि द्रुतं न खलु दृश्यते नैष्ठिकैः
पिशाचजननीस्तनावपि तु विद्रुतौ राजतः ।
समाधिगुणसम्भृतां कविवरस्य वाणीं वयं
सनातनपथप्रियाः प्रणतचेतसो मन्महे ।। 63।।
पिशाचजननीस्तनावपि तु विद्रुतौ राजतः ।
समाधिगुणसम्भृतां कविवरस्य वाणीं वयं
सनातनपथप्रियाः प्रणतचेतसो मन्महे ।। 63।।
कुतोऽन्यथयितुं क्षमं भवति हन्त संगीतकं
मृणालमृदुतन्तुवत् सुमनसां मनः कोमलम् ।
कुतः शिशुमुखोद्गता वचनवल्लरी चापि न-
श्चितिं स्पृशति वृत्तितो निरतिशीति मृद्वी हठात् ।। 64।।
मृणालमृदुतन्तुवत् सुमनसां मनः कोमलम् ।
कुतः शिशुमुखोद्गता वचनवल्लरी चापि न-
श्चितिं स्पृशति वृत्तितो निरतिशीति मृद्वी हठात् ।। 64।।
एषा ‘स्वतन्त्र’-परिकल्पकथा विपाकॉ-
स्तॉस्ताञ्छ्रिता न खलु पूरयितुं क्षमाऽऽस्ते ।
को वा भवत्यलमपि प्रवरः कवीनां
सिन्धोः पृषन्ति गणयेत् खलु योऽखिलानि ।। 65।।
स्तॉस्ताञ्छ्रिता न खलु पूरयितुं क्षमाऽऽस्ते ।
को वा भवत्यलमपि प्रवरः कवीनां
सिन्धोः पृषन्ति गणयेत् खलु योऽखिलानि ।। 65।।
स्वं तन्त्रितुं क्षम इहास्ति न कोऽपि यो वै
धर्मं न पालयति कृत्यविधौ स्वकीये ।
धर्मं हि ‘साम्य’-विशदं च ‘समाजसिन्धौ’
सेतुं च भावयति दार्शनिकः समोऽपि ।। 66।।
धर्मं न पालयति कृत्यविधौ स्वकीये ।
धर्मं हि ‘साम्य’-विशदं च ‘समाजसिन्धौ’
सेतुं च भावयति दार्शनिकः समोऽपि ।। 66।।
धर्मोऽस्ति पञ्चविध-संयम-रूप एव
सर्वेषु मानवकुलेषु च मान्यमान्यः ।
यश्चेश्वरप्रणिहितिर्ननु सैकला हि
काले कलौ प्रतिनिधातुमिमान् समर्था ।। 67।।
सर्वेषु मानवकुलेषु च मान्यमान्यः ।
यश्चेश्वरप्रणिहितिर्ननु सैकला हि
काले कलौ प्रतिनिधातुमिमान् समर्था ।। 67।।
यो द्वेष्टि नैव मनसाऽपि यमी परस्मै (अहिंसा)
बू्रते च सत्यमथ नार्थयतेऽस्वमर्थम् । सत्यम् अस्तेयम्
ब्राह्मीं श्रितः स सृतिमल्पपरिग्रहाख्यः (ब्रह्मचर्यम्)
सर्वेश्वरत्वमयते भगवत्स्वरूपः ।। 68।। (अरिग्रह)
बू्रते च सत्यमथ नार्थयतेऽस्वमर्थम् । सत्यम् अस्तेयम्
ब्राह्मीं श्रितः स सृतिमल्पपरिग्रहाख्यः (ब्रह्मचर्यम्)
सर्वेश्वरत्वमयते भगवत्स्वरूपः ।। 68।। (अरिग्रह)
धर्मेण हन्त रहिते न पितामहोऽपि (पितामहो भीष्मः)
भूमीतले श्वसितुमिच्छति काममृत्युः ।
इच्छन्ति ये च न च संयमिनो भवन्ति (इच्छन्ति श्वसितु मित्यर्थः)
ते प्लावयन्ति जगतीं गरलै रसाढ्याम् ।। 69।।
भूमीतले श्वसितुमिच्छति काममृत्युः ।
इच्छन्ति ये च न च संयमिनो भवन्ति (इच्छन्ति श्वसितु मित्यर्थः)
ते प्लावयन्ति जगतीं गरलै रसाढ्याम् ।। 69।।
स्वातन्त्र्य मस्ति सकलार्थविधानदक्षं,
तत् तत्स्वरूपमपि वर्त्तत एव नित्यम् ।
यश्चेदमर्थपरमत्वहठस्तदीयाः
पान्थास्तु मीलितदृशश्च पलायिताश्च ।। 70।।
तत् तत्स्वरूपमपि वर्त्तत एव नित्यम् ।
यश्चेदमर्थपरमत्वहठस्तदीयाः
पान्थास्तु मीलितदृशश्च पलायिताश्च ।। 70।।
उन्मीलितं हृदयनेत्रमिदं युगस्या-
प्यस्तित्वमर्थयितुमुत्सुकचेतसः स्मः ।
नो चेत् कवित्वकलना रणना च नेमे-
श्चक्रस्य कोकिलरुतिश्च समानमानाः ।। 71।।
प्यस्तित्वमर्थयितुमुत्सुकचेतसः स्मः ।
नो चेत् कवित्वकलना रणना च नेमे-
श्चक्रस्य कोकिलरुतिश्च समानमानाः ।। 71।।
अत्रान्तरे निरणयन्ननु रामजन्म-
भूमीविवादमपि कापि जजत्रयी वै ।
तन्निर्णये यवनवादकथा न्यरासि
सर्वैर्जजैः समतया पृथगङ्कित-स्वैः ।। 72।।
भूमीविवादमपि कापि जजत्रयी वै ।
तन्निर्णये यवनवादकथा न्यरासि
सर्वैर्जजैः समतया पृथगङ्कित-स्वैः ।। 72।।
30.09.10 दिने लखनऊ-हाइकोर्ट-द्वारा।
एषां बभूव खलु निर्णय एक एव
येनान्यवादिनि जयः स्वयमेव सिद्धः ।
श्रीरामजन्मभुवि किन्तु कृताजजैर्हि
भागास्त्रयो यवन एकमुपादधद्भिः ।। 73।।
येनान्यवादिनि जयः स्वयमेव सिद्धः ।
श्रीरामजन्मभुवि किन्तु कृताजजैर्हि
भागास्त्रयो यवन एकमुपादधद्भिः ।। 73।।
तत्रापि कश्चन जजो नहि संमतोऽभूद्
द्वाभ्यां हि तत्र विहितो ननु मार्ग एषः ।
नासीदसौ च विषयोऽत्र विचारणाया-
मासीच्च याचकमतेन समं निरस्तः ।। 74।।
द्वाभ्यां हि तत्र विहितो ननु मार्ग एषः ।
नासीदसौ च विषयोऽत्र विचारणाया-
मासीच्च याचकमतेन समं निरस्तः ।। 74।।
तस्मादसौ विभजना नहि संगताऽभूत्
न्यायालयस्य दधतो बहिरेव पादम् ।
रामस्य भूमिरिति तत्र य एव पूर्व-
मासीत् स एव तु भवत्यधिकारयुक्तः ।। 75।।
न्यायालयस्य दधतो बहिरेव पादम् ।
रामस्य भूमिरिति तत्र य एव पूर्व-
मासीत् स एव तु भवत्यधिकारयुक्तः ।। 75।।
या राममन्दिरमुदस्य तु बाबरेण
तत्स्थान एव खलु मस्जिदकं व्यधायि ।
तन्नाशितं बहुतिथेन तु चङ्क्रमेण
संवत्सरस्य नहि तस्य कथा कृता तैः ।। 76।।
तत्स्थान एव खलु मस्जिदकं व्यधायि ।
तन्नाशितं बहुतिथेन तु चङ्क्रमेण
संवत्सरस्य नहि तस्य कथा कृता तैः ।। 76।।
नो सन्ति निर्णय इहाक्रमिणोऽधितुष्टा
नो सन्ति तथ्यदृश उच्चदृषश्च शान्ताः ।
आक्रान्तृ-दास्यव-समर्थनमंशतोऽपि
कस्यापि शिष्टविबुधस्य मतं भवेत् किम् ।। 77।।
नो सन्ति तथ्यदृश उच्चदृषश्च शान्ताः ।
आक्रान्तृ-दास्यव-समर्थनमंशतोऽपि
कस्यापि शिष्टविबुधस्य मतं भवेत् किम् ।। 77।।
सर्वोच्च-निर्णय-गृहे ननु पक्ष एष
व्यामर्षनां यदि लभेत स एष वादः ।
भागत्रयस्य परिकल्पनमंशतश्च
दानं परेभ्य उदवास्यत शान्तिदृष्ट्या ।। 78।।
व्यामर्षनां यदि लभेत स एष वादः ।
भागत्रयस्य परिकल्पनमंशतश्च
दानं परेभ्य उदवास्यत शान्तिदृष्ट्या ।। 78।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ डॉ. मनमोहनसिंह-प्राधान्ये रामजन्मभूमिवादनिर्णयो नाम द्वासप्ततिः सर्गः।। 72।।