उच्चावचत्वमुपयान्ति जगन्निकाये
भावाश्चराश्च चरतामतिवर्त्तिताश्च ।
शैला भजन्ति यदि रेणुवपुःप्रमाणं
रेणुः प्रयात्यथ महीधरगोत्रगात्रम् ।। 1।।
भावाश्चराश्च चरतामतिवर्त्तिताश्च ।
शैला भजन्ति यदि रेणुवपुःप्रमाणं
रेणुः प्रयात्यथ महीधरगोत्रगात्रम् ।। 1।।
अद्यास्ति भूतिमहिता यदि लोकयात्रा
श्वस्तद्विपर्ययमयी नियता दशा नः ।
मानाऽवमान-कशया परिहन्यमाना
अश्वा वयं मनुजमूर्त्तिधरा द्विपादाः ।। 2।।
श्वस्तद्विपर्ययमयी नियता दशा नः ।
मानाऽवमान-कशया परिहन्यमाना
अश्वा वयं मनुजमूर्त्तिधरा द्विपादाः ।। 2।।
श्यामायते यदि दिनं, दिनति प्रभाते
श्यामापि, चङ्क्रममयं ननु चक्रमेतत् ।
कालो न कश्चिदिह भिन्नवपुः पदार्थः
कुत्र प्रकाशतिमिरप्रभुताश्रितेयम् ।। 3।।
श्यामापि, चङ्क्रममयं ननु चक्रमेतत् ।
कालो न कश्चिदिह भिन्नवपुः पदार्थः
कुत्र प्रकाशतिमिरप्रभुताश्रितेयम् ।। 3।।
अद्यास्मि गौर-वपुषाञ्चितवास्तवोऽहं
श्वो नो भवामि शितिकान्तिवपुः स एव ।
अन्योन्यता यदि मनुष्यसृतेर्मृषोद्यं
भेदो हि सत्यमपदार्थयते न शङ्का ।। 4।।
श्वो नो भवामि शितिकान्तिवपुः स एव ।
अन्योन्यता यदि मनुष्यसृतेर्मृषोद्यं
भेदो हि सत्यमपदार्थयते न शङ्का ।। 4।।
कैवल्यमस्ति रसहीनमुतान्धकूपः
कश्चिज्जलेन रहितश्च सवह्निकश्च ।
द्वैतं निदाघपरितापनुदस्ति किञ्चित्
सत् तालवृन्तमथ चालितकं करश्च ।। 5।।
कश्चिज्जलेन रहितश्च सवह्निकश्च ।
द्वैतं निदाघपरितापनुदस्ति किञ्चित्
सत् तालवृन्तमथ चालितकं करश्च ।। 5।।
द्वैतं विभावयति चाद्वयतां यदीयं
दोषायते प्रतिपदि प्रकृतेर्विरोधात् ।
सूर्येऽपि दत्तदृगसौ क्रमते दिवाऽपि
रात्रिं प्रसाधयितुमुग्रतमः-प्रभावः ।। 6।।
दोषायते प्रतिपदि प्रकृतेर्विरोधात् ।
सूर्येऽपि दत्तदृगसौ क्रमते दिवाऽपि
रात्रिं प्रसाधयितुमुग्रतमः-प्रभावः ।। 6।।
द्वैतेऽस्ति मौक्तिकसितं हसितं मुखाब्जे
तद्वच्च कज्जलशितिर्नयनेऽश्रुधारा ।
तत्प्रोञ्छनं च पुनरुद्गतधारकत्व-
युक्ताश्रुकश्मलकपोलयुगाननत्वम् ।। 7।।
तद्वच्च कज्जलशितिर्नयनेऽश्रुधारा ।
तत्प्रोञ्छनं च पुनरुद्गतधारकत्व-
युक्ताश्रुकश्मलकपोलयुगाननत्वम् ।। 7।।
स्तन्यं धयन्ति शिशवो मुखमादधाना
मातुः पयोधरमुखे तदिदं किमेकम् ?
एकस्य कस्यचिदपि प्रथितस्य भाव-
स्यान्ते फलं किमु रसोच्चयमादधानम् ।। 8।।
मातुः पयोधरमुखे तदिदं किमेकम् ?
एकस्य कस्यचिदपि प्रथितस्य भाव-
स्यान्ते फलं किमु रसोच्चयमादधानम् ।। 8।।
क्षीरे सितां दधिनि जीरकचूर्णकं च
शाल्योदने च धवले द्विदलं निषिञ्चन् ।
भुञ्जान एष नृसमाज उपास्तिमेति
द्वैतस्य वाऽद्वयरसस्य पदे पदेऽत्र ।। 9।।
शाल्योदने च धवले द्विदलं निषिञ्चन् ।
भुञ्जान एष नृसमाज उपास्तिमेति
द्वैतस्य वाऽद्वयरसस्य पदे पदेऽत्र ।। 9।।
द्वैतस्य कश्चिदसकौ परिपाकरम्य-
रम्यः स्वतोऽद्वयमिति श्रयते श्रुतिं सः ।
नो षाडवे न खलु पानकमेलके वा
द्वैतप्रसूतिरियमद्वयतैव रस्या ।। 10।।
रम्यः स्वतोऽद्वयमिति श्रयते श्रुतिं सः ।
नो षाडवे न खलु पानकमेलके वा
द्वैतप्रसूतिरियमद्वयतैव रस्या ।। 10।।
पार्यन्तिके भवति नाद्वयतां विहाय
स्वादोत्तमाय जनकत्वमितं तु किञ्चित् ।
आद्यक्षणे द्वयमयी विभुतैव लोके
पार्यन्तिकक्षणगताद्वयभूमिकेव ।। 11।।
स्वादोत्तमाय जनकत्वमितं तु किञ्चित् ।
आद्यक्षणे द्वयमयी विभुतैव लोके
पार्यन्तिकक्षणगताद्वयभूमिकेव ।। 11।।
आस्ते मुखं द्वयतया नियतं न कुत्रा-
प्यास्ते हृदेकलमथ द्वयता न तत्र ।
अत्राद्य याऽद्वययुतद्वय-गीतिरेषा
नैवोपचारकलुषा किमु कापि गाथा ।। 12।।
प्यास्ते हृदेकलमथ द्वयता न तत्र ।
अत्राद्य याऽद्वययुतद्वय-गीतिरेषा
नैवोपचारकलुषा किमु कापि गाथा ।। 12।।
आर्या शृणुध्वमुपचारकथामिदानी-
मेतां विनोदरसिका रसयोजनायै ।
शृङ्गारवीचिरथवेयमिह प्रतीतिं
किं दूरदर्शनकृतां नहि संतनोति ।। 13।।
मेतां विनोदरसिका रसयोजनायै ।
शृङ्गारवीचिरथवेयमिह प्रतीतिं
किं दूरदर्शनकृतां नहि संतनोति ।। 13।।
धिन्वन्ति केचन निरस्तविभेददृष्टि
तद् रूसदर्शनमुदित्वर-साम्ययोगम् ।
तत्रास्ति लोहघन-दात्रयुतं हि शिम्ब्या-
चिह्नं निजध्वजगतं द्वयतामयं नो ।। 14।।
तद् रूसदर्शनमुदित्वर-साम्ययोगम् ।
तत्रास्ति लोहघन-दात्रयुतं हि शिम्ब्या-
चिह्नं निजध्वजगतं द्वयतामयं नो ।। 14।।
यो वै शिखां वहति मूर्धनि स स्वयं हि
तां वै चिकर्त्तिषति धारितगैरिकः सन् ।
यः संग्रहश्च ननु यश्च विसर्गयोग-
स्तत्र द्वये स्थितिमिता दृगिहैकला हि ।। 15।।
तां वै चिकर्त्तिषति धारितगैरिकः सन् ।
यः संग्रहश्च ननु यश्च विसर्गयोग-
स्तत्र द्वये स्थितिमिता दृगिहैकला हि ।। 15।।
यो वै हलं कलयते कृषिकर्म्मणेऽलं
सूर्याऽऽतपेन परिखेदितकृष्णचर्मा ।
हीनः स किं भवति राष्ट्रपतित्वदिग्धा-
ऽऽसन्दीगतात् स्वसुहृदः परमेष्ठिनोऽपि ।। 16।।
सूर्याऽऽतपेन परिखेदितकृष्णचर्मा ।
हीनः स किं भवति राष्ट्रपतित्वदिग्धा-
ऽऽसन्दीगतात् स्वसुहृदः परमेष्ठिनोऽपि ।। 16।।
न्यायाभिधो भवति धर्म इहानयोर्वै
भिन्नो न कश्चिदणुमात्रमितोऽपि लोके ।
पुत्रोऽप्यकारि गजपादहतः स्वयं हि
मात्रा नृपत्वमितया किमहल्यया नो ।। 17।।
भिन्नो न कश्चिदणुमात्रमितोऽपि लोके ।
पुत्रोऽप्यकारि गजपादहतः स्वयं हि
मात्रा नृपत्वमितया किमहल्यया नो ।। 17।।
दासस्त्रियं स विनयेतरदुष्क्रियायाः
पात्रीचकार विधृताऽनयमार्गपादः ।
माता न तं स्वजठरादुदितं त्वहल्या
वैधव्ययोगकलुषाऽप्यतितिक्षताऽऽर्या ।। 18।।
पात्रीचकार विधृताऽनयमार्गपादः ।
माता न तं स्वजठरादुदितं त्वहल्या
वैधव्ययोगकलुषाऽप्यतितिक्षताऽऽर्या ।। 18।।
ये गेहसीमनि तडाकजलौघपुष्टान्
ग्राहान् स्वशत्रुतनुभिः परिपोषयन्ते ।
मन्त्रित्वमाप्य शिरसोन्नतिमापितेन
किं नो चरन्ति पथि विग्रहिणो यमा नु ।। 19।।
ग्राहान् स्वशत्रुतनुभिः परिपोषयन्ते ।
मन्त्रित्वमाप्य शिरसोन्नतिमापितेन
किं नो चरन्ति पथि विग्रहिणो यमा नु ।। 19।।
ये भर्जयन्ति विनिकृत्य रहः स्वभुक्तां
बालां विहाय करुणां बत तन्दुरेषु ।
यद्वा रहो गुलिकया परिघातयन्ति
पत्नीं स्वगर्भसहितां बत सांसदास्ते ।। 20।।
बालां विहाय करुणां बत तन्दुरेषु ।
यद्वा रहो गुलिकया परिघातयन्ति
पत्नीं स्वगर्भसहितां बत सांसदास्ते ।। 20।।
एकस्य सञ्जयसुहृत्तनयस्य चेष्टा
दृष्टा मया दुहितरि प्रथितिं गतायाः ।
त्यक्त्वाऽङ्गसङ्गतिमिमौ प्रकटं न किं किं
चक्रात उद्धतधियौ बत रेलयाने ।। 21।।
दृष्टा मया दुहितरि प्रथितिं गतायाः ।
त्यक्त्वाऽङ्गसङ्गतिमिमौ प्रकटं न किं किं
चक्रात उद्धतधियौ बत रेलयाने ।। 21।।
आपत्तिमत्र कृतवान् बत कोपपात्रं
जातोऽहमेव सृहृदामनयोर्द्वयोर्वै ।
आसीद् युवा स खलु सञ्जयवंशजात
आसीच्च सा वरतनोर्दुहिताऽङ्गनायाः ।। 22।।
जातोऽहमेव सृहृदामनयोर्द्वयोर्वै ।
आसीद् युवा स खलु सञ्जयवंशजात
आसीच्च सा वरतनोर्दुहिताऽङ्गनायाः ।। 22।।
दृष्टौ कदाचिदथ रेलगतौ युवानौ
द्वौ शायिकाद्वयगतौ पृथगास्थितौ तौ ।
रात्रेर्द्वितीयदल एत्य समेत्य किञ्च
सुप्तौ च गुह्यमुपगुह्य पटावृताङ्गौ ।। 23।।
द्वौ शायिकाद्वयगतौ पृथगास्थितौ तौ ।
रात्रेर्द्वितीयदल एत्य समेत्य किञ्च
सुप्तौ च गुह्यमुपगुह्य पटावृताङ्गौ ।। 23।।
वाराणसीमुपगतौ च यदावरूढौ
तौ विह्नलाङ्गलतिका युवती युवानम् ।
बाहौ विधृत्य परिदोलितगात्रयष्टि-
र्याति स्म सोऽपि सिगरेटमुखोऽस्तलज्जः (यातीति शेषः) ।। 24।।
तौ विह्नलाङ्गलतिका युवती युवानम् ।
बाहौ विधृत्य परिदोलितगात्रयष्टि-
र्याति स्म सोऽपि सिगरेटमुखोऽस्तलज्जः (यातीति शेषः) ।। 24।।
यो यामिनीष्विव दिनेषु चरन्ति नष्ट-
ह्रीका धयन्ति च तदाचरितान्यधन्याः ।
ते धार्ष्ट्यामाश्रयितुमुत्सुकिनो लसन्ति
रोद्धारमेव च रुषा परिभर्त्सयन्ति ।। 25।।
ह्रीका धयन्ति च तदाचरितान्यधन्याः ।
ते धार्ष्ट्यामाश्रयितुमुत्सुकिनो लसन्ति
रोद्धारमेव च रुषा परिभर्त्सयन्ति ।। 25।।
अद्यत्व आर्यचरितेषु गृहेषु कन्या
रक्षन्ति चित्रपटनायकचित्रकाणि ।
वैमत्यमत्र पितरौ न हि दर्शयेते
तावप्यमूषु परितृप्तिमुपाश्नुवाते ।। 26।।
रक्षन्ति चित्रपटनायकचित्रकाणि ।
वैमत्यमत्र पितरौ न हि दर्शयेते
तावप्यमूषु परितृप्तिमुपाश्नुवाते ।। 26।।
कस्यां दिशि श्रयति नः खलु यानरत्नं
यात्रां समाजतनु, संव्यभिचारगां किम् ।
किंवा भविष्यति ततः परिणाम उच्चै-
श्चित्तो भविष्यति तु को ननु कर्मयोगी ।। 27।।
यात्रां समाजतनु, संव्यभिचारगां किम् ।
किंवा भविष्यति ततः परिणाम उच्चै-
श्चित्तो भविष्यति तु को ननु कर्मयोगी ।। 27।।
या चेन्द्रियस्य परितर्पणतोऽपि तृप्तिं
देवाः प्रयान्ति ननु काचन बुद्धिरेषा ।
सा शोभतां कुहचनार्जितयुक्तयोगे
गुप्ते(अभिनवगुप्ते) परत्र तु विलासमुखी कथा सा ।। 28।।
देवाः प्रयान्ति ननु काचन बुद्धिरेषा ।
सा शोभतां कुहचनार्जितयुक्तयोगे
गुप्ते(अभिनवगुप्ते) परत्र तु विलासमुखी कथा सा ।। 28।।
चाञ्चल्यतो निभृतयौवतदर्शनानि
दृश्यानि दूरदृशि संप्रति दर्शितानि ।
लज्जां मनागपि न सञ्जनयन्ति लोके
रामायणादिष्वपि कथास्वभिदर्शितासु ।। 29।।
दृश्यानि दूरदृशि संप्रति दर्शितानि ।
लज्जां मनागपि न सञ्जनयन्ति लोके
रामायणादिष्वपि कथास्वभिदर्शितासु ।। 29।।
एवं हलाहलविमिश्रणमेव सर्वैः
संसाधनैः श्रयितुमिच्छति नुः समाजः ।
विश्वेश्वरो भवतु संप्रति रक्षिता नः
कामेश्वरः स खलु कामिवरा वयं स्मः ।। 30।।
संसाधनैः श्रयितुमिच्छति नुः समाजः ।
विश्वेश्वरो भवतु संप्रति रक्षिता नः
कामेश्वरः स खलु कामिवरा वयं स्मः ।। 30।।
पूर्वं बभूव कृपणो न हि चित्तधातौ
धातुः सृतौ क्वचिदपि प्रथितो मनुष्यः ।
सम्प्रत्यसौ परमदुर्बलतां गतोऽसौ
किं वा तरिष्यति तरीरहितः समुद्रम् ।। 31।।
धातुः सृतौ क्वचिदपि प्रथितो मनुष्यः ।
सम्प्रत्यसौ परमदुर्बलतां गतोऽसौ
किं वा तरिष्यति तरीरहितः समुद्रम् ।। 31।।
आद्ये वयस्ययमुपात्तशरीरधातु-
र्नाऽधन्यतां श्रयति चेदतिचारमुक्तः ।
यायावरत्वविषमां स्थितिमद्य तीर्त्त्वा
स्थेमानमाप्स्यति निजे विजये नदीष्णः ।। 32।।
र्नाऽधन्यतां श्रयति चेदतिचारमुक्तः ।
यायावरत्वविषमां स्थितिमद्य तीर्त्त्वा
स्थेमानमाप्स्यति निजे विजये नदीष्णः ।। 32।।
दीपार्चिरुद्वमति सन्तमसं निहन्तुं
दक्षं यदि प्रखरमुज्ज्वलधामपुञ्जम् ।
तज्झञ्झया यदि पराहतिमाप्य गच्छेन्
निर्वाणमस्ति मनुजस्य लयोऽपि पार्श्वे ।। 33।।
दक्षं यदि प्रखरमुज्ज्वलधामपुञ्जम् ।
तज्झञ्झया यदि पराहतिमाप्य गच्छेन्
निर्वाणमस्ति मनुजस्य लयोऽपि पार्श्वे ।। 33।।
विश्वम्भरेश्वरतयाऽस्ति यदि प्रतिष्ठां
प्राप्तस्ततो भर नरानपि दुर्भराँस्त्वम् ।
वैद्यः स एव मृतिगर्भगुहागतान् यः
संजीवयेदपि मृतानथवा मरिष्णून् ।। 34।।
प्राप्तस्ततो भर नरानपि दुर्भराँस्त्वम् ।
वैद्यः स एव मृतिगर्भगुहागतान् यः
संजीवयेदपि मृतानथवा मरिष्णून् ।। 34।।
मृत्युर्न कश्चन पदार्थ इति स्थितायां
सिद्धौ मृता यदि जना ननु विस्मयो नः ।
यद्वा वयं न हि भवाम इमे वयं, स्वं
तत्त्वं विहाय परपाशनिपातिताः स्मः ।। 35।।
सिद्धौ मृता यदि जना ननु विस्मयो नः ।
यद्वा वयं न हि भवाम इमे वयं, स्वं
तत्त्वं विहाय परपाशनिपातिताः स्मः ।। 35।।
कैशोरकेऽपि कृपणाः स्थविरा लसामः
सर्वे वयं, युवकता मरुरोचिरेव ।
आसेदुषां लयमथाऽत्र किमस्ति लभ्य-
मस्मादृशां सुलभभोगविहस्तितानाम् ।। 36।।
सर्वे वयं, युवकता मरुरोचिरेव ।
आसेदुषां लयमथाऽत्र किमस्ति लभ्य-
मस्मादृशां सुलभभोगविहस्तितानाम् ।। 36।।
वृद्धोऽपि जीवति यथोचितमाप्य मानं
लोकेऽस्य जीवितमुदाह्रियतां यथार्थम् ।
मानं सदैव परिरक्षति वीर एव
नो दुर्बलो न च कदर्य उतान्यतन्त्रः (परतन्त्रः) ।। 37।।
लोकेऽस्य जीवितमुदाह्रियतां यथार्थम् ।
मानं सदैव परिरक्षति वीर एव
नो दुर्बलो न च कदर्य उतान्यतन्त्रः (परतन्त्रः) ।। 37।।
स्वातन्त्र्य मस्ति पुरुषस्य परं निधानं
तत्सूदमर्हति विवर्धनयोगमुच्चैः ।
कर्त्तुं च तं नियतिमप्यतिवर्त्तयेयु-
र्वीरा विरक्तमनसोऽप्यभियोक्तुमुत्काः ।। 38।।
तत्सूदमर्हति विवर्धनयोगमुच्चैः ।
कर्त्तुं च तं नियतिमप्यतिवर्त्तयेयु-
र्वीरा विरक्तमनसोऽप्यभियोक्तुमुत्काः ।। 38।।
आराधते नियतिरप्यमुमुच्चरन्तं
तामेव वेगमतिशीतियुतं व्रजन्तम् ।
झञ्झामरुत्सु तृणमुत्प्लवते स्वयं हि
स्वाभाविकी परिणतिर्ननु सा भटस्य ।। 39।।
तामेव वेगमतिशीतियुतं व्रजन्तम् ।
झञ्झामरुत्सु तृणमुत्प्लवते स्वयं हि
स्वाभाविकी परिणतिर्ननु सा भटस्य ।। 39।।
यो वै ध्रुवः स हरिणा धृतदर्शनेन
शङ्खस्पृशा कवितया परिणम्यमानः ।
यद् वै ब्रवीति निगमत्वमुपेत्य तद्वै
काव्यं चराचरशुभं भजते प्रकाशम् ।। 40।।
शङ्खस्पृशा कवितया परिणम्यमानः ।
यद् वै ब्रवीति निगमत्वमुपेत्य तद्वै
काव्यं चराचरशुभं भजते प्रकाशम् ।। 40।।
अध्रौव्यमस्ति निरयो न हि तत्तलस्य
स्पर्शं प्रयाति शिथिलः पुरुषः कदापि ।
ध्रौव्यं च निश्चयगतं मतिमान् हि धत्ते
यद्वा प्रभाप्रतिभया सहितः स दीपः ।। 41।।
स्पर्शं प्रयाति शिथिलः पुरुषः कदापि ।
ध्रौव्यं च निश्चयगतं मतिमान् हि धत्ते
यद्वा प्रभाप्रतिभया सहितः स दीपः ।। 41।।
सौख्यं गतस्य करणानि यदि स्फुरन्ति
स्फूर्त्तिं गतानि च विनश्वरतां भजन्ति ।
मार्गान्तरे ऽस्ति गतिमत्त्वमिदं शिवायाः
शम्भोश्च सङ्गममणिं प्रति न प्रयाणम् ।। 42।।
स्फूर्त्तिं गतानि च विनश्वरतां भजन्ति ।
मार्गान्तरे ऽस्ति गतिमत्त्वमिदं शिवायाः
शम्भोश्च सङ्गममणिं प्रति न प्रयाणम् ।। 42।।
सक्थिक्षतिःस्रवदसृक् खलु सारमेयी-
सूनूत्तमः परिलिहन् परितुष्टिमेति ।
तोषः स तस्य निजशोणितजः सुखं च
व्यामोहमात्रतनुजातमिदं न भिन्नम् ।। 43।।
सूनूत्तमः परिलिहन् परितुष्टिमेति ।
तोषः स तस्य निजशोणितजः सुखं च
व्यामोहमात्रतनुजातमिदं न भिन्नम् ।। 43।।
सौख्यं भवेत् करणघर्षणजं मनुष्य-
लोके त्रिशङ्कुषु ययातिषु वा न किं तत् ।
यद्वापि शन्तनुषु किं नहि पुत्रदेह-
संक्रान्तयौवनतया युवकेषु सौख्यम् ।। 44।।
लोके त्रिशङ्कुषु ययातिषु वा न किं तत् ।
यद्वापि शन्तनुषु किं नहि पुत्रदेह-
संक्रान्तयौवनतया युवकेषु सौख्यम् ।। 44।।
यावद्धविष्यमनलेऽत्र परिक्षिपाम-
स्तावत् स हन्त परिवृद्धिमुपैति शं नो ।
आस्यप्रवृद्धिमति सा सुरसा प्रविष्टं
किं वायुसूनुमभिभक्षितुमस्ति शक्ता ।। 45।।
स्तावत् स हन्त परिवृद्धिमुपैति शं नो ।
आस्यप्रवृद्धिमति सा सुरसा प्रविष्टं
किं वायुसूनुमभिभक्षितुमस्ति शक्ता ।। 45।।
नो वर्धमानमहिमत्वमिलातलेऽस्मि-
न्नास्ते परायणमलंत्वमितो गुणो वा ।
आवश्यकादधिकवृद्धिमपास्य खर्व-
भावाश्रयोऽपि ननु सिद्धिमुखायते नुः ।। 46।।
न्नास्ते परायणमलंत्वमितो गुणो वा ।
आवश्यकादधिकवृद्धिमपास्य खर्व-
भावाश्रयोऽपि ननु सिद्धिमुखायते नुः ।। 46।।
भीष्मो बभूव जितमृत्युरथापि मृत्युं
वव्रेतमां प्रकटमेव शरे शयालुः ।
शय्या शरेषु गतमृत्युभयत्वशक्ति-
योगश्च सोच्छ्वसनमृत्युमुखैकवासः ।। 47।।
वव्रेतमां प्रकटमेव शरे शयालुः ।
शय्या शरेषु गतमृत्युभयत्वशक्ति-
योगश्च सोच्छ्वसनमृत्युमुखैकवासः ।। 47।।
देहेन्धनेद्धचितया परिधक्ष्यमाणाः
संधुक्ष्यमाणमनिलैः परितः प्रवृद्धैः ।
विद्यामहे यदमरा अपि कोऽमरत्व-
योगेन लाभ इति नोदिति चेतना नुः ।। 48।।
संधुक्ष्यमाणमनिलैः परितः प्रवृद्धैः ।
विद्यामहे यदमरा अपि कोऽमरत्व-
योगेन लाभ इति नोदिति चेतना नुः ।। 48।।
कामित्व-काम-परिभोग-रथाङ्गनेमि-
व्यावृत्तिकोटिषु चरिष्णुरसौ त्वमेकः ।
कस्ते सहाय इह वह्निमृते कराल-
जिह्नं च भस्मपरिणामदुहं च तीव्रम् ।। 49।।
व्यावृत्तिकोटिषु चरिष्णुरसौ त्वमेकः ।
कस्ते सहाय इह वह्निमृते कराल-
जिह्नं च भस्मपरिणामदुहं च तीव्रम् ।। 49।।
एषा च संसृतिशुभा कलना स्मरस्य
चक्षुर्युगे पटवृते रतिवल्लभस्य ।
वैदुष्ययोगमहितत्वमथापि सम्यग्
व्याख्यातुमुत्सुकचितो धृतराष्ट्रकस्य ।। 50।।
चक्षुर्युगे पटवृते रतिवल्लभस्य ।
वैदुष्ययोगमहितत्वमथापि सम्यग्
व्याख्यातुमुत्सुकचितो धृतराष्ट्रकस्य ।। 50।।
(धृतराष्ट्रसम्मितस्य मे इति भावः।)
ये संसृतिं नहि लषन्ति भजन्ति किञ्च
कामं च ते सलिलपोतमुपाश्रयन्ते ।
नैवातरे समुचिते च भजन्ति दित्सां
शप्ता भवन्ति ननु ते स्मरदैवतेन ।। 51।।
कामं च ते सलिलपोतमुपाश्रयन्ते ।
नैवातरे समुचिते च भजन्ति दित्सां
शप्ता भवन्ति ननु ते स्मरदैवतेन ।। 51।।
शापश्च तस्य भजतु त्वरितं भवॉश्च
षण्ढत्वरौरवमथो भव योषिदेषा ।
त्वं प्रस्तरोत्थितवपुर्बत शालभञ्जी-
भावं, भवन्त्वथ शुनीतनयाः समेऽपि ।। 52।।
षण्ढत्वरौरवमथो भव योषिदेषा ।
त्वं प्रस्तरोत्थितवपुर्बत शालभञ्जी-
भावं, भवन्त्वथ शुनीतनयाः समेऽपि ।। 52।।
योगेन लब्धपरमात्मतया स्वनाम-
धन्योत्तमा अपि कृशानुतया ज्वलन्तम् ।
कामं कुटीचरमभिप्रशमाय दत्त्वा
शान्तिं गता; प्रशम एव च कोऽपि मोक्षः ।। 53।।
धन्योत्तमा अपि कृशानुतया ज्वलन्तम् ।
कामं कुटीचरमभिप्रशमाय दत्त्वा
शान्तिं गता; प्रशम एव च कोऽपि मोक्षः ।। 53।।
या कौशिकी परिगता तु कषायवस्त्रैः
कामन्दकी च सदृशी क्व नु तृप्तिमेति ।
त्यक्त्वाऽनुरूपयुवतीयुवयोगधन्या-
मान्वीक्षिकीं रसकलासुभगामिहैकाम् ।। 54।।
कामन्दकी च सदृशी क्व नु तृप्तिमेति ।
त्यक्त्वाऽनुरूपयुवतीयुवयोगधन्या-
मान्वीक्षिकीं रसकलासुभगामिहैकाम् ।। 54।।
येऽघोरघण्टितुमिहोत्कुतुका भवन्ति
सौदामनीभिरपि ते परितो व्रियन्ते ।
तेषां कृतेऽपि भवभूतिकवित्वशक्तिः
प्रोल्लासनां भजति माधवमालतीवत् ।। 55।।
सौदामनीभिरपि ते परितो व्रियन्ते ।
तेषां कृतेऽपि भवभूतिकवित्वशक्तिः
प्रोल्लासनां भजति माधवमालतीवत् ।। 55।।
द्वन्द्वेऽत्र का नु सदृशी कलना, स्मरारे-
र्यद्वा स्मरस्य, ननु पृच्छतु नैतदत्र ।
सिद्धं यदुत्तरमिदं बत कालिदास-
मुख्यैः कवीन्द्रकृतिभिर्विहितं पुरो नः ।। 56।।
र्यद्वा स्मरस्य, ननु पृच्छतु नैतदत्र ।
सिद्धं यदुत्तरमिदं बत कालिदास-
मुख्यैः कवीन्द्रकृतिभिर्विहितं पुरो नः ।। 56।।
अद्यैव वृत्तमिह मुद्रितमस्ति पत्न्या
पत्युर्वधो व्यधित राजकुमारनाम्नः ।
आरक्षिभिश्च निगृहीतचरोत्तरं सा
प्रादात् स्वयोनिपरिशोषणमत्र वार्यम् ।। 57।।
पत्युर्वधो व्यधित राजकुमारनाम्नः ।
आरक्षिभिश्च निगृहीतचरोत्तरं सा
प्रादात् स्वयोनिपरिशोषणमत्र वार्यम् ।। 57।।
अन्येन केनचन सार्धमसौ गृहीता
तत्साह्यमाप्य च ममार पतिं, तदास्याः ।
नैवोत्तरं समुचितं भवतीति किञ्चित्
सञ्चिन्त्यमस्ति बत तन्त्रमहो रहस्यम् ।। 58।।
तत्साह्यमाप्य च ममार पतिं, तदास्याः ।
नैवोत्तरं समुचितं भवतीति किञ्चित्
सञ्चिन्त्यमस्ति बत तन्त्रमहो रहस्यम् ।। 58।।
पूर्वं च काचन गृहे वसता जनेन
सार्धं स्मराहवमकार्यत किन्तु पश्चात् ।
विग्नाऽन्यमित्रसहयोगत एनमद्धा
हत्वाऽक्षिपत् क्वचन दूरतरप्रदेशे ।। 59।।
सार्धं स्मराहवमकार्यत किन्तु पश्चात् ।
विग्नाऽन्यमित्रसहयोगत एनमद्धा
हत्वाऽक्षिपत् क्वचन दूरतरप्रदेशे ।। 59।।
सर्वत्र वर्षति जलं प्रलयोपमं च
भूत्वा विनाशमुपदीकुरुते पुरेषु ।
नो मुम्बई च कलिकानगरीव रक्षां
नो गुर्जरा इव हहा जलतो लभन्ते ।। 60।।
भूत्वा विनाशमुपदीकुरुते पुरेषु ।
नो मुम्बई च कलिकानगरीव रक्षां
नो गुर्जरा इव हहा जलतो लभन्ते ।। 60।।
बन्धत्रुटिश्च बहुशो नगरे गृहेषु
भूत्वा प्रविष्टमुपपीडयते जनौघम् ।
रक्षां करोति च चमूः सलिलं सभोज्यं
दत्त्वा कथञ्चन मृतेरिव ताण्डवेऽस्मिन् ।। 61।।
भूत्वा प्रविष्टमुपपीडयते जनौघम् ।
रक्षां करोति च चमूः सलिलं सभोज्यं
दत्त्वा कथञ्चन मृतेरिव ताण्डवेऽस्मिन् ।। 61।।
यद् दूरदर्शनमिदंक्षण उद्वमद् वै
वैश्वानरं नु नृषु वारिमयं समन्तात् ।
तेनापि लोकजनमानसचित्तभीतिः,
प्रावृण्णदीयति विनाश उपस्थिते नु ।। 62।।
वैश्वानरं नु नृषु वारिमयं समन्तात् ।
तेनापि लोकजनमानसचित्तभीतिः,
प्रावृण्णदीयति विनाश उपस्थिते नु ।। 62।।
वारि प्रवर्षति, न वर्षति चेति भूमि-
र्वैषम्यमाश्रयति साम्प्रतमत्र लोके ।
कस्यापि पाययति पाययते न कस्या-
प्येषा स्तनन्धयमुखेषु न लभ्यतेऽम्बा ।। 63।।
र्वैषम्यमाश्रयति साम्प्रतमत्र लोके ।
कस्यापि पाययति पाययते न कस्या-
प्येषा स्तनन्धयमुखेषु न लभ्यतेऽम्बा ।। 63।।
हा हन्त वारि वमतीव शरीरकूपाद्
ग्रीष्मोऽद्य कालजलदावलिमण्डितोऽपि ।
बाष्पोच्चयेन निबिडाभ्रघनानि दीर्घा-
ण्यद्धा भवन्ति बत दीर्घतराण्यहानि ।। 64।।
ग्रीष्मोऽद्य कालजलदावलिमण्डितोऽपि ।
बाष्पोच्चयेन निबिडाभ्रघनानि दीर्घा-
ण्यद्धा भवन्ति बत दीर्घतराण्यहानि ।। 64।।
मायावतीं स्मरति कश्चन काशिराम-
शिष्यां प्रजापतितया प्रविभासमानाम् ।
कश्चिच्च विद्युदिव सारवतीति मत्वा
राजीवगान्धिदयितां बत सोनियां हि ।। 65।।
शिष्यां प्रजापतितया प्रविभासमानाम् ।
कश्चिच्च विद्युदिव सारवतीति मत्वा
राजीवगान्धिदयितां बत सोनियां हि ।। 65।।
नो मेनकां स्मरति कश्चन सञ्जयस्य
जायां च मातरमथो वरुणस्य, याते ।
कालेऽन्यथा तु जपमालिकयेव नामा-
न्यस्या जपन्ति तु जनाः स्म दिवानिशं हि ।। 66।।
जायां च मातरमथो वरुणस्य, याते ।
कालेऽन्यथा तु जपमालिकयेव नामा-
न्यस्या जपन्ति तु जनाः स्म दिवानिशं हि ।। 66।।
अर्थो यतो भवति सिद्ध इदंयुगेऽसा-
वेवास्ति हन्त परमेश्वर आत्मनीनः ।
भिन्नस्तु यः स खलु वान्त इव श्वभक्ष्ये
भूत्वा दृशोः सपदि शूलति येन नार्थः ।। 67।।
वेवास्ति हन्त परमेश्वर आत्मनीनः ।
भिन्नस्तु यः स खलु वान्त इव श्वभक्ष्ये
भूत्वा दृशोः सपदि शूलति येन नार्थः ।। 67।।
माता पिता मम मृतौ न च यैस्तु पृष्टस्
तेषां शरीरविलये न च सूचितोऽहम् ।
ते बान्धवन्ति मयि केन पथेति नाव-
गन्तुं क्षमोऽस्मि न च तान् विनिवारयामि ।। 68।।
तेषां शरीरविलये न च सूचितोऽहम् ।
ते बान्धवन्ति मयि केन पथेति नाव-
गन्तुं क्षमोऽस्मि न च तान् विनिवारयामि ।। 68।।
भृङ्गा मधुव्रततया प्रथिता, मनुष्या
किं ना मधुव्रतपदाभिहिता भवेयुः ।
स्वार्थो मधु, श्रयति तद् यदपि स्वतस्त-
न्मान्यं मधुव्रततया प्रथितात्मनां नः ।। 69।।
किं ना मधुव्रतपदाभिहिता भवेयुः ।
स्वार्थो मधु, श्रयति तद् यदपि स्वतस्त-
न्मान्यं मधुव्रततया प्रथितात्मनां नः ।। 69।।
ब्रह्मास्ति सर्वगुणशून्यमथापि तस्मै
ये वै भजन्ति हृदयेन समुत्सुकत्वम् ।
ब्रूमो वयं नहि भजन्ति, गुणाः परं यत्
प्रेयस्वितां विदधते न तु निर्गुणत्वम् ।। 70।।
ये वै भजन्ति हृदयेन समुत्सुकत्वम् ।
ब्रूमो वयं नहि भजन्ति, गुणाः परं यत्
प्रेयस्वितां विदधते न तु निर्गुणत्वम् ।। 70।।
ब्रह्मत्वमुत्सुकयसे यदि मानवानां
चेतः कथं स्पृशसि नैव तु तत् तिरश्चाम् ।
ज्ञानस्य कश्चन विकार उदाह्रियेत
तद् ब्रह्म वास्तविकतापरिहीनमूर्त्ति ।। 71।।
चेतः कथं स्पृशसि नैव तु तत् तिरश्चाम् ।
ज्ञानस्य कश्चन विकार उदाह्रियेत
तद् ब्रह्म वास्तविकतापरिहीनमूर्त्ति ।। 71।।
ब्रह्मैव सच्च भवतीह तथैव चिच्च
प्रह्लादकं च विभुभावसमेधितञ्च ।
प्रम्लानतां भजति किं सरसीरुहं तत्
सायंतने रविविभा-विरसाऽवसाने ।। 72।।
प्रह्लादकं च विभुभावसमेधितञ्च ।
प्रम्लानतां भजति किं सरसीरुहं तत्
सायंतने रविविभा-विरसाऽवसाने ।। 72।।
केचिद् भवन्ति किमु तर्हि जडाः परे च
केचिद् भवन्त्यजडतामयभावयोगाः ।
सर्वे कथं न समतामजडत्वरूपां
यद्वा जडत्वमयतां दधतीह शुद्धाम् ।। 73।।
केचिद् भवन्त्यजडतामयभावयोगाः ।
सर्वे कथं न समतामजडत्वरूपां
यद्वा जडत्वमयतां दधतीह शुद्धाम् ।। 73।।
केचिद् विषाणसहिता अथ केचिदन्त-
र्गर्त्ता भवन्ति च कथं कथमत्र युग्मे ।
अन्योन्यपूरणसमीहितिरुद्भवन्ती
संलक्ष्यते सृतिमयी कलनां श्रयन्ती ।। 74।।
र्गर्त्ता भवन्ति च कथं कथमत्र युग्मे ।
अन्योन्यपूरणसमीहितिरुद्भवन्ती
संलक्ष्यते सृतिमयी कलनां श्रयन्ती ।। 74।।
शैलाः समुन्नतशिरःशिखराः स्पृशन्ति
तारागणं, सरित उच्छलयन्ति तेभ्यः ।
एकस्य खं प्रति गतिः पृथिवीतलाय
चान्यस्य तन्त्रमिह किं विषमे विपाके ।। 75।।
तारागणं, सरित उच्छलयन्ति तेभ्यः ।
एकस्य खं प्रति गतिः पृथिवीतलाय
चान्यस्य तन्त्रमिह किं विषमे विपाके ।। 75।।
इह विषमविपाके साधयन्तो विकल्पान्
यदि दधति विरामं निःसमाधानदीनाः ।
प्रकृतिरिति वदन्तो वा गुणॉस्त्रील्लभन्ते
कथमपि परितोषं चेतसा तापवन्तः ।। 76।।
यदि दधति विरामं निःसमाधानदीनाः ।
प्रकृतिरिति वदन्तो वा गुणॉस्त्रील्लभन्ते
कथमपि परितोषं चेतसा तापवन्तः ।। 76।।
इति स्वातन्त्र्यसंभवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘कटुविपरिणामो’ नाम पञ्चचत्वारिंशः सर्गः ।। 45।।
पाकिस्ताने वेनजीराभिधाना या वै काचिद् वर्त्तते लोकनेत्री ।
साप्यन्वर्थैवास्ति साम्येन हीना, याद्यैषा श्वः न सा, ष्वस्तु भिन्ना ।। 1।।
साप्यन्वर्थैवास्ति साम्येन हीना, याद्यैषा श्वः न सा, ष्वस्तु भिन्ना ।। 1।।
मुशर्रफे राष्ट्रपतौ तदीया बुद्धिः कदाचित् भजते सुहृत्त्वम् ।
कदाचिदन्यायपरं तमेतं मत्वाऽभिधावत्युपधर्मपीठम् ।। 2।।
कदाचिदन्यायपरं तमेतं मत्वाऽभिधावत्युपधर्मपीठम् ।। 2।।
भुट्टोसुताऽसौ जरठाऽद्य जाता पाशेन मृत्युं गमिते स्वताते ।
पत्यावपत्यप्रिय आत्मकुक्षिं प्रपूर्य पुत्राँन् सुवती सुमाता ।। 3।।
पत्यावपत्यप्रिय आत्मकुक्षिं प्रपूर्य पुत्राँन् सुवती सुमाता ।। 3।।
धिक् सर्पिणी सूतशतात्मजाऽपि स्वास्थ्यं कदापि श्रयते प्रकृत्या ।
बुभुक्षिता साऽऽत्मजमेव भुङ्क्ते विषानले वत्सलता कथं स्यात् ।। 4।।
बुभुक्षिता साऽऽत्मजमेव भुङ्क्ते विषानले वत्सलता कथं स्यात् ।। 4।।
जामातृषु द्वेषभृताममीषां धन्वप्रदेशे परिवर्धितानाम् ।
स्नेहाभिधा का नु लताऽभिवृद्धिं प्रयातु वह्निप्रचुरे प्रवाते ।। 5।।
स्नेहाभिधा का नु लताऽभिवृद्धिं प्रयातु वह्निप्रचुरे प्रवाते ।। 5।।
या शिष्टता या मृदुता च वाचि सा स्वार्थदिग्धस्य पटप्रयोगः ।
पटेऽपयाते न हि तत्र काचिच्छिष्टत्वमात्रा च रसाऽऽर्द्रता च ।। 6।।
पटेऽपयाते न हि तत्र काचिच्छिष्टत्वमात्रा च रसाऽऽर्द्रता च ।। 6।।
एतस्मिन्न्वसर एव भूतपूर्वः पाकस्थः प्रथमपदे निरुक्तिमाप्तः ।
न्यायं स्वं प्रति ननु लिप्सुराजुहाव न्यायेशं स खलु नवाजकः शरीफः ।। 7।।
न्यायं स्वं प्रति ननु लिप्सुराजुहाव न्यायेशं स खलु नवाजकः शरीफः ।। 7।।
प्राधान्ये निज उदितां निरीक्ष्य शङ्कां
योऽकार्षीत् तु मुशर्रफस्य यानम् ।
प्राधान्ये, तमिह शरीफमुज्जहार
देशाद् वै स खलु मुशर्रफः स्वकीयात् ।। 8।।
योऽकार्षीत् तु मुशर्रफस्य यानम् ।
प्राधान्ये, तमिह शरीफमुज्जहार
देशाद् वै स खलु मुशर्रफः स्वकीयात् ।। 8।।
एतौ द्वौ विगतचरौ प्रधानमन्त्रिभावाढ्यौ न हि विहितौ कुतोमुखीनौ ।
सैन्यानां प्रमुखपदे मुशर्रफोऽसौ तिष्ठन्नप्यकृत न हन्त नष्टदेहौ ।। 9।।
सैन्यानां प्रमुखपदे मुशर्रफोऽसौ तिष्ठन्नप्यकृत न हन्त नष्टदेहौ ।। 9।।
यल्लालं मसजिदमेष रिक्तशत्रुं पूर्वेद्युर्व्यधित तदद्य भूय एव ।
शस्त्रौद्यैः परिवृतपाणिभिः स्वशत्रुसंघैस्तद् बत विहितं प्रपूर्णगात्रम् ।। 10।।
शस्त्रौद्यैः परिवृतपाणिभिः स्वशत्रुसंघैस्तद् बत विहितं प्रपूर्णगात्रम् ।। 10।।
एकस्मिन् क्वचन पदेऽस्तु तस्थिवान् वै
सेनाया अधिपतिता-पदे मुशर्रफः ।
पाकानामधिपतितापदेऽथवेति
व्याक्रोशीं दधुरिह पाकनेतृवर्याः ।। 11।।
सेनाया अधिपतिता-पदे मुशर्रफः ।
पाकानामधिपतितापदेऽथवेति
व्याक्रोशीं दधुरिह पाकनेतृवर्याः ।। 11।।
दिल्लीजः स खलु मुशर्रफोऽपि चित्ते
माधुर्यं किमपि कथं नु वै दधातु ।
भूमातुः स्तनजनितं पयः कदाचित्
किं वीतं भवति निजप्रसूगुणेन ।। 12।।
माधुर्यं किमपि कथं नु वै दधातु ।
भूमातुः स्तनजनितं पयः कदाचित्
किं वीतं भवति निजप्रसूगुणेन ।। 12।।
याह्या खाँ करुणमना मनागिहैवा-
प्यासीन्नो न हि ममृषे स शत्रुदेहम् ।
वङ्गेषु प्रथितगुणं मुजीबमेते
निष्कालव्यवहितिका न किं चचर्वुः ।। 13।।
प्यासीन्नो न हि ममृषे स शत्रुदेहम् ।
वङ्गेषु प्रथितगुणं मुजीबमेते
निष्कालव्यवहितिका न किं चचर्वुः ।। 13।।
स्वाम्यं स्वं कथमपि जायतां स्वदेशे,
स्वामित्वं सकलपुमर्थसाधनं यत् ।
सामर्थ्यं निजमुपसंचिचीषवोऽमी
नो मार्गे क्व नु दधते पदोः क्रमान् वै ।। 14।।
स्वामित्वं सकलपुमर्थसाधनं यत् ।
सामर्थ्यं निजमुपसंचिचीषवोऽमी
नो मार्गे क्व नु दधते पदोः क्रमान् वै ।। 14।।
सद्दामो व्यधित निजेषु निष्ठुरात्मा
यत् स्वैरं विशसनमस्य वै विपाकम् ।
अम्रीका जनितबलैर्जनैः स्वदेश
एवासौ मृतिमुपगुह्य किं न लेभे ।। 15।।
यत् स्वैरं विशसनमस्य वै विपाकम् ।
अम्रीका जनितबलैर्जनैः स्वदेश
एवासौ मृतिमुपगुह्य किं न लेभे ।। 15।।
यश्चान्यः सुगतशरीरभङ्गमत्तो
गोकोटिं परुषहृदन्नवच्चचर्व ।
सोऽप्यास्ते क्वचन मरुस्थले शयानो
गर्त्ते वै व्यसुरधुना न तालिवानः ।। 16।।
गोकोटिं परुषहृदन्नवच्चचर्व ।
सोऽप्यास्ते क्वचन मरुस्थले शयानो
गर्त्ते वै व्यसुरधुना न तालिवानः ।। 16।।
गात्रैर्ये गगनविशालवंशकल्पाः
प्रांशुत्वेऽनितरसमा न ते समेऽपि ।
गौराङ्गा मरुभुवि तैलपा न चित्ते
क्रूरत्वं दधति करालतासगोत्रम् ।। 17।।
प्रांशुत्वेऽनितरसमा न ते समेऽपि ।
गौराङ्गा मरुभुवि तैलपा न चित्ते
क्रूरत्वं दधति करालतासगोत्रम् ।। 17।।
एतेषां भवनगताः शतं महिष्यः
स्वैरत्वं दधति शमाय खर्जनायाः ।
खर्जाया अशममवेक्ष्य संक्रमन्ते-
ऽन्यद् गेहं करणशमावधि प्रकामाः ।। 18।।
स्वैरत्वं दधति शमाय खर्जनायाः ।
खर्जाया अशममवेक्ष्य संक्रमन्ते-
ऽन्यद् गेहं करणशमावधि प्रकामाः ।। 18।।
नोच्छिष्टं भवति जुगुप्सितं यदेषां
पत्नीत्वं रहयति केवलं स्तनाम्भः ।
तेषां को भवति निजो निजानिजत्व-
दिग्धानां बत भुवि कालचक्रकेऽस्मिन् ।। 19।।
पत्नीत्वं रहयति केवलं स्तनाम्भः ।
तेषां को भवति निजो निजानिजत्व-
दिग्धानां बत भुवि कालचक्रकेऽस्मिन् ।। 19।।
येषां वै भवति न हि क्षये घृणाया
लेशोऽपि स्वगृहमुपागतस्य शत्रोः ।
दातुं ते शरणमशिक्षिताः परेषां
कर्त्तुं ये क्षरणमिहैकमेव दक्षाः ।। 20।।
लेशोऽपि स्वगृहमुपागतस्य शत्रोः ।
दातुं ते शरणमशिक्षिताः परेषां
कर्त्तुं ये क्षरणमिहैकमेव दक्षाः ।। 20।।
यद्वाऽक्ष्णोः पततितरां मयूरकश्चेद्
ध्वाङ्क्षं ये रटितकषायमुत्सृजन्ति ।
तेषां किं फलतु च सौहृदं रिपुत्वं
स्वाभाव्यादधिकृतमेव हन्त येषाम् ।। 21।।
ध्वाङ्क्षं ये रटितकषायमुत्सृजन्ति ।
तेषां किं फलतु च सौहृदं रिपुत्वं
स्वाभाव्यादधिकृतमेव हन्त येषाम् ।। 21।।
रामश्चेद् वसति गृहे न कौशलं तद्
कैकेयीतनय इति श्रुतस्य किञ्चिद् ।
एषा वै मतिरुदिता चकास्ति येषु
तेषां स्वः स्वकमपहाय नास्ति कश्चित् ।। 22।।
कैकेयीतनय इति श्रुतस्य किञ्चिद् ।
एषा वै मतिरुदिता चकास्ति येषु
तेषां स्वः स्वकमपहाय नास्ति कश्चित् ।। 22।।
यद् वारि क्षुरणमुपार्ज्य पिङ्गलत्वं
पद्मानां मधुभिरवापितं सरस्तद् ।
हंसानां भवति मुदे, न वायसानां
रत्नानां निपुणपरीक्षके नु काचम् ।। 23।।
पद्मानां मधुभिरवापितं सरस्तद् ।
हंसानां भवति मुदे, न वायसानां
रत्नानां निपुणपरीक्षके नु काचम् ।। 23।।
नीचाख्ये शिखरिणि सुप्तिमेति विष्णुः
शेषाख्ये शयनतले ससिन्धुकन्यः ।
मेरूणामपि खलु सोऽस्ति दत्तलज्जः
स्वर्णीयां शिखरशतीं तु बिभ्रती-मे ।। 24।।
शेषाख्ये शयनतले ससिन्धुकन्यः ।
मेरूणामपि खलु सोऽस्ति दत्तलज्जः
स्वर्णीयां शिखरशतीं तु बिभ्रती-मे ।। 24।।
पृथ्वीं यो जलधिजले निमज्जितां स्वे
हन्ताग्रे मुकुलतनुं नु सन्दधानः ।
प्रोद्दध्रे किरिवपुषं तमीश्वरं वै
नीचाख्ये शिखरिणि केवले धयामः ।। 25।।
हन्ताग्रे मुकुलतनुं नु सन्दधानः ।
प्रोद्दध्रे किरिवपुषं तमीश्वरं वै
नीचाख्ये शिखरिणि केवले धयामः ।। 25।।
मेरो! त्वं किमु नहि रोचसे शिखासु
स्वर्णश्री-ललित-तराभिराम-कायः ।
यद् गण्डच्युतमदतोयलिप्तभृङ्गो
नीचाख्ये शिखरिणि दृश्यते गजास्यः ।। 26।।
स्वर्णश्री-ललित-तराभिराम-कायः ।
यद् गण्डच्युतमदतोयलिप्तभृङ्गो
नीचाख्ये शिखरिणि दृश्यते गजास्यः ।। 26।।
मालव्यां मृदमभिलष्य षण्मुखोऽपि
देवाख्यं गिरिमधिवासमातनोति ।
कालाख्यः स च सुमहान् महेश्वरोऽपि
कैलाशादधिकुरुतेऽधिकं विशालाम् ।। 27।।
देवाख्यं गिरिमधिवासमातनोति ।
कालाख्यः स च सुमहान् महेश्वरोऽपि
कैलाशादधिकुरुतेऽधिकं विशालाम् ।। 27।।
श्रीसिद्धिर्निवसति यत्र पूर्वतो हि
श्रीचक्रं शिरसि निधाय राजमाना ।
ये केचिद् दिशि दिशि भैरवा गणास्ते-
ऽप्यत्रैवोल्लसिततनूरुहा विभान्ति ।। 28।।
श्रीचक्रं शिरसि निधाय राजमाना ।
ये केचिद् दिशि दिशि भैरवा गणास्ते-
ऽप्यत्रैवोल्लसिततनूरुहा विभान्ति ।। 28।।
अध्युष्टं धरणितलं शिवेन साक्षा-
दोङ्कारे परिगतवालधिं श्रितेन ।
यन्मूर्ध्नि प्रथितमहैश्वरीक आस्त
ओङ्कारः शिव इति भूर्भुवःस्वरीशः ।। 29।।
दोङ्कारे परिगतवालधिं श्रितेन ।
यन्मूर्ध्नि प्रथितमहैश्वरीक आस्त
ओङ्कारः शिव इति भूर्भुवःस्वरीशः ।। 29।।
आक्रान्तॄनुपशमितांहसो विधाय
वीरो यः स्वयमधिगत्य विक्रमाख्याम् ।
आदित्यः कवितृषु कालिदासभाव-
मालक्ष्य प्रमुदितचेतनः स्म जातः ।। 30।।
वीरो यः स्वयमधिगत्य विक्रमाख्याम् ।
आदित्यः कवितृषु कालिदासभाव-
मालक्ष्य प्रमुदितचेतनः स्म जातः ।। 30।।
तां भूमिं स च खलु पुष्यमित्रयाजी
शेषाख्यः श्रयतितरां पतञ्जलीशः ।
यत्पार्श्वे स च ननु भोजतालकर्त्ता
भोजोऽपि प्रथितयशा विहर्त्तुमैच्छत् ।। 31।।
शेषाख्यः श्रयतितरां पतञ्जलीशः ।
यत्पार्श्वे स च ननु भोजतालकर्त्ता
भोजोऽपि प्रथितयशा विहर्त्तुमैच्छत् ।। 31।।
यत्रास्ते प्रथिततमाऽद्भुताद्भुतात्मा
रूपिण्याः श्रिय इव कापि वासभूमिः ।
माण्डाख्या विलसति यस्य दुर्गपृष्ठे
पूर्णेन्दुं स्पृशति सहस्रमागतानाम् ।। 32।।
रूपिण्याः श्रिय इव कापि वासभूमिः ।
माण्डाख्या विलसति यस्य दुर्गपृष्ठे
पूर्णेन्दुं स्पृशति सहस्रमागतानाम् ।। 32।।
रानी रूपमती
यत्रर्त्तुत्रिकमवभासते न भिन्नं
सौषम्याप्रतिमगुणं सलास्यकञ्च ।
हेमन्तः शिशिरवसन्तकौ च भूमि-
श्रीसौम्यं शरदुपलालितं च भावात् ।। 33।।
सौषम्याप्रतिमगुणं सलास्यकञ्च ।
हेमन्तः शिशिरवसन्तकौ च भूमि-
श्रीसौम्यं शरदुपलालितं च भावात् ।। 33।।
गौराङ्ग्यः परिगतचित्रवाससोऽत्र
ग्रामीणां निजनिजगीतिमुल्लपन्त्यः ।
नृत्यन्त्यः शिरसि निधाय रेखडीति
भूषाङ्गं त्रपयितुमीशतेऽप्सरांसि ।। 34।।
ग्रामीणां निजनिजगीतिमुल्लपन्त्यः ।
नृत्यन्त्यः शिरसि निधाय रेखडीति
भूषाङ्गं त्रपयितुमीशतेऽप्सरांसि ।। 34।।
यत्रासीत् स च खलु शङ्करो दयालु-
र्नीतिज्ञो निपुणतमश्च मुख्यमन्त्री ।
यः पश्चादभवदिहात्र राष्ट्रपत्य-
युक्तोऽपि व्यपगतनेहरूभयोऽभीः ।। 35।।
र्नीतिज्ञो निपुणतमश्च मुख्यमन्त्री ।
यः पश्चादभवदिहात्र राष्ट्रपत्य-
युक्तोऽपि व्यपगतनेहरूभयोऽभीः ।। 35।।
तस्येष्टं किमपि बभूव दाक्षिणात्यं
स्वक्षेत्रः पुनरभवच्च हीनहीनः ।
स ग्रन्थिर्व्यजनि रमाप्रसन्ननाम्ना
मेधाया अधिधनिनाऽधिकारभाजा ।। 36।।
स्वक्षेत्रः पुनरभवच्च हीनहीनः ।
स ग्रन्थिर्व्यजनि रमाप्रसन्ननाम्ना
मेधाया अधिधनिनाऽधिकारभाजा ।। 36।।
दारिद्रय प्रथममभूत्तु मय्युदग्रं
छात्रत्वे सुरगिरि सन्निवेशभाजि ।
किन्त्वेषा निरतिशयं दयालुरासी-
न्मय्यद्याप्यतितरवत्सलाऽस्ति माता ।। 37।।
छात्रत्वे सुरगिरि सन्निवेशभाजि ।
किन्त्वेषा निरतिशयं दयालुरासी-
न्मय्यद्याप्यतितरवत्सलाऽस्ति माता ।। 37।।
यत्रासीद् बहुमतताऽस्य तं सदा वै
संमानान्निरतिशयान् प्रदातुमैच्छत् ।
भिन्नस्य श्रवसि चकार नैव वाचं
न्याय्यामप्यतिचरितक्षताधिकाराम् ।। 38।।
संमानान्निरतिशयान् प्रदातुमैच्छत् ।
भिन्नस्य श्रवसि चकार नैव वाचं
न्याय्यामप्यतिचरितक्षताधिकाराम् ।। 38।।
एषाऽस्ति स्थितिरिह भारते स्वराष्ट्रे
स्वातन्त्र्यं भजति बलैकसिद्धिसिद्धम् ।
धर्मो वा शमयतु तामिमां प्रभुर्वा
गृह्णानस्तनुमवतार-शब्दवाच्याम् ।। 39।।
स्वातन्त्र्यं भजति बलैकसिद्धिसिद्धम् ।
धर्मो वा शमयतु तामिमां प्रभुर्वा
गृह्णानस्तनुमवतार-शब्दवाच्याम् ।। 39।।
यद्वा न प्रभुरपि संप्रभुर्वराको
गत्वर्यां मनुजमतौ सरिद्वरायाम् ।
वेगेऽस्या रचयतु को नु सेतुबन्धं
क्षिप्तोऽश्मा प्रवहति यत्र न स्थिरात्मा ।। 40।।
गत्वर्यां मनुजमतौ सरिद्वरायाम् ।
वेगेऽस्या रचयतु को नु सेतुबन्धं
क्षिप्तोऽश्मा प्रवहति यत्र न स्थिरात्मा ।। 40।।
नैष्ठुर्यं फलति यदा तदा कृपायाः
का वार्त्ता मनुजसमाजमुद्दिधीर्षोः ।
वह्निश्चेत् परित उदेति का नु भीति-
स्तद् ग्रीष्मात् परुषदवाग्निदग्धगात्रात् ।। 41।।
का वार्त्ता मनुजसमाजमुद्दिधीर्षोः ।
वह्निश्चेत् परित उदेति का नु भीति-
स्तद् ग्रीष्मात् परुषदवाग्निदग्धगात्रात् ।। 41।।
ईर्ष्याया अनुजति मत्सरस्तदीया
हृल्लक्ष्मीर्भवति च रावणस्वसैव (शूर्पणखा) ।
विश्वासाद् व्यनशदपारसारतारो
दुष्पारो दशमुख-दानवस्य वंशः ।। 42।।
हृल्लक्ष्मीर्भवति च रावणस्वसैव (शूर्पणखा) ।
विश्वासाद् व्यनशदपारसारतारो
दुष्पारो दशमुख-दानवस्य वंशः ।। 42।।
साऽसत्यं वदितुमतीव दीक्षिताऽभूत्
तस्मात् सा जनकसुतां विरूपिणीं प्राक् ।
पश्चात् सा प्रथयति रूपिणीं श्रियं तां
धावित्वा क्षपयितुमीहते स्म दुष्टा ।। 43।।
तस्मात् सा जनकसुतां विरूपिणीं प्राक् ।
पश्चात् सा प्रथयति रूपिणीं श्रियं तां
धावित्वा क्षपयितुमीहते स्म दुष्टा ।। 43।।
मारीचो मुनिरपि रावणं जगर्ह
प्राक् पश्चादभजदतीव हारि हैमम् ।
कौरङ्गं वपुरहरच्च दूरदूरं
श्रीरामं जनकसुताऽपहारणेच्छुः ।। 44।।
प्राक् पश्चादभजदतीव हारि हैमम् ।
कौरङ्गं वपुरहरच्च दूरदूरं
श्रीरामं जनकसुताऽपहारणेच्छुः ।। 44।।
मिथ्या वाक् छलमथ सांपरायिकेऽग्नौ
सर्पिष्ट्वं भजतितरां समिन्धनाय ।
सोऽप्येष स्थिरतितरां प्रभर्जनाय
मर्यादाचणककणान् विना विरामम् ।। 45।।
सर्पिष्ट्वं भजतितरां समिन्धनाय ।
सोऽप्येष स्थिरतितरां प्रभर्जनाय
मर्यादाचणककणान् विना विरामम् ।। 45।।
मर्यादी भवति सदैव यः सरस्वान्
सोऽप्युच्चैः क्षिपति जलानि नाशहेतोः ।
तत् कस्मात्, विपरिणतिं विभाव्य
सेतोः रक्षायाः कवचतया विभावितस्य ।। 46।।
सोऽप्युच्चैः क्षिपति जलानि नाशहेतोः ।
तत् कस्मात्, विपरिणतिं विभाव्य
सेतोः रक्षायाः कवचतया विभावितस्य ।। 46।।
यः सूर्यः क्षिपति करान् सुधाशरीरान्
औषस्ये समयविपर्य्यये स एव ।
ग्रीष्माह्ने ज्वलनपरीततां नु यातैस्तैरेव
क्षपयति मुण्डितान्नु भावान् ।। 47।।
औषस्ये समयविपर्य्यये स एव ।
ग्रीष्माह्ने ज्वलनपरीततां नु यातैस्तैरेव
क्षपयति मुण्डितान्नु भावान् ।। 47।।
विग्ने वै निजगत आत्मनि क्षिपन्ति
वज्रौघानिव शिशिरा अपीन्दुभासः ।
सुस्थे तु प्रतिपदमात्मनीनभूता-
नेतान् वै कुरुत उदारतारमुग्धान् ।। 48।।
वज्रौघानिव शिशिरा अपीन्दुभासः ।
सुस्थे तु प्रतिपदमात्मनीनभूता-
नेतान् वै कुरुत उदारतारमुग्धान् ।। 48।।
प्रक्रूरो भवति निजेन लिप्सितेना-
ऽक्रूरत्वं गत इव साहसं विसृज्य ।
अक्रूरोऽप्यवति च हन्त लाभहेतोः
क्रूरत्वं प्रगुणतमं युगप्रभावात् ।। 49।।
ऽक्रूरत्वं गत इव साहसं विसृज्य ।
अक्रूरोऽप्यवति च हन्त लाभहेतोः
क्रूरत्वं प्रगुणतमं युगप्रभावात् ।। 49।।
एकेनाक्ष्णा कलयति सितं वस्तु यत् तद्धयथान्ये-
नान्यद्वर्णं युगपदिति किं कुत्रचिल्लक्ष्यतेऽत्र ।
स्वार्थी नेता व्यभिचरति वै नीतिमेतां परन्तु,
सांसिद्धिक्या स्थितिमभिमतां धारयन्त्या प्रकृत्या ।। 50।।
नान्यद्वर्णं युगपदिति किं कुत्रचिल्लक्ष्यतेऽत्र ।
स्वार्थी नेता व्यभिचरति वै नीतिमेतां परन्तु,
सांसिद्धिक्या स्थितिमभिमतां धारयन्त्या प्रकृत्या ।। 50।।
उत्कोचार्थं प्रथमममितं जग्धिवांसः समेऽपि
चन्द्रे राहु-ग्रहणतिमिरं भावयन्ते ततश्च ।
कर्णे जप्त्वा कुलपतिमतिं भ्रंशयित्वा च दातुः
सिद्धौ सिद्धा बत युग इहालक्षिताः सन्त्यनेके ।। 51।।
चन्द्रे राहु-ग्रहणतिमिरं भावयन्ते ततश्च ।
कर्णे जप्त्वा कुलपतिमतिं भ्रंशयित्वा च दातुः
सिद्धौ सिद्धा बत युग इहालक्षिताः सन्त्यनेके ।। 51।।
वाणिज्या वै सुरतरुलताभावमासादयन्ती
केति प्रश्ने समुचिततरं ह्युत्तरीत्तर्त्तुमीशाः ।
शिक्षागारा इति दिनमनु प्रार्जयन्ते य एते
लक्ष्मीसिद्धिं विदधतितरां क्लेशलेशं विनैव ।। 52।।
केति प्रश्ने समुचिततरं ह्युत्तरीत्तर्त्तुमीशाः ।
शिक्षागारा इति दिनमनु प्रार्जयन्ते य एते
लक्ष्मीसिद्धिं विदधतितरां क्लेशलेशं विनैव ।। 52।।
आसीत् पूर्वं प्रमितिपरता किञ्च तस्याः कृतेऽभूत्
शब्दान् ग्रन्थाद् धृदयनिहितान् कर्त्तुमुत्साहधैर्यम् ।
तन्ना द्यत्वे गुणवदिति धिग् वृत्तपत्रोपमानान्
कृत्वा ग्रन्थान् कथमपि मुधा जल्पयन्तो नटामः ।। 53।।
शब्दान् ग्रन्थाद् धृदयनिहितान् कर्त्तुमुत्साहधैर्यम् ।
तन्ना द्यत्वे गुणवदिति धिग् वृत्तपत्रोपमानान्
कृत्वा ग्रन्थान् कथमपि मुधा जल्पयन्तो नटामः ।। 53।।
वेदाः स्त्रीभिर्न हि पुरुषवद् धारणीया इति ज्ञैः
सामाजिक्या शुभधिषणया धारिता नीतिरार्यैः ।
नो चेद् का वा भवति नचिराद् दुर्दशा मानुषाणा-
मित्येतद् वै कुशलधिषणैर्नो न दुर्ज्ञेयमस्ति ।। 54।।
सामाजिक्या शुभधिषणया धारिता नीतिरार्यैः ।
नो चेद् का वा भवति नचिराद् दुर्दशा मानुषाणा-
मित्येतद् वै कुशलधिषणैर्नो न दुर्ज्ञेयमस्ति ।। 54।।
विद्यां वृत्तिः प्रतिनियमयत्यच्छवृत्तिर्दुरात्मा
कालुष्यं वै जनयतितरामार्य्यधर्म्माक्षरेषु ।
स्वैरित्वं तद् गुरुमुखसमुच्चोरितात्मान एव
ग्रन्थाः शास्त्रप्रतिनिधितया भान्ति नैवान्यथा तु ।। 55।।
कालुष्यं वै जनयतितरामार्य्यधर्म्माक्षरेषु ।
स्वैरित्वं तद् गुरुमुखसमुच्चोरितात्मान एव
ग्रन्थाः शास्त्रप्रतिनिधितया भान्ति नैवान्यथा तु ।। 55।।
वृत्तिस्त्वर्थपरायणा मतिमतामर्थश्च पापैः क्रमै-
रेवार्ज्येत सुखेन, न श्रमितया मार्गेण केनापि चेत् ।
पापान्येव फलेयुरर्थनिचयानित्यागतं तत्त्ववित्
को वा पुण्यपथेन धावितुमना भूयात् सुषुप्तावपि ।। 56।।
रेवार्ज्येत सुखेन, न श्रमितया मार्गेण केनापि चेत् ।
पापान्येव फलेयुरर्थनिचयानित्यागतं तत्त्ववित्
को वा पुण्यपथेन धावितुमना भूयात् सुषुप्तावपि ।। 56।।
अर्थोऽप्यर्थतया पुमर्थनिवहे यद् गण्यते स त्वसा-
वन्नात्मोदरपूरणा, समधिकस्तस्पात्तु चौर्यं मतम् ।
इत्येषोपनिषत् स्वयं भगवतश्चारित्रकोषोत्थिता
स्मर्त्तव्याऽत्र समैः समाजपरमैर्विद्वद्वरैर्लौकिकैः ।। 57।।
वन्नात्मोदरपूरणा, समधिकस्तस्पात्तु चौर्यं मतम् ।
इत्येषोपनिषत् स्वयं भगवतश्चारित्रकोषोत्थिता
स्मर्त्तव्याऽत्र समैः समाजपरमैर्विद्वद्वरैर्लौकिकैः ।। 57।।
किं कार्यं किमकार्यमित्यवगतौ मानं समाश्रीयते
मानञ्चान्यदिहास्ति वञ्चनमये संसारचक्रे त्वृते ।
वाक्यं यन्नहि पौरुषेयकलुषं यत्राऽस्मितैवैकला
प्रज्ञा पारमिताऽस्ति काचिदपरा विद्या परब्रह्मता ।। 58।।
मानञ्चान्यदिहास्ति वञ्चनमये संसारचक्रे त्वृते ।
वाक्यं यन्नहि पौरुषेयकलुषं यत्राऽस्मितैवैकला
प्रज्ञा पारमिताऽस्ति काचिदपरा विद्या परब्रह्मता ।। 58।।
ब्रह्माप्यस्ति यदि क्व तद् वसति का तस्यास्ति योनिः क्व वा
तज्जन्म प्रतिपद्यते क्व वसतस्तस्यास्य तातो, कदा ।
जन्मैतल्लभते क्व लग्न उदितास्तिष्ठन्ति तस्मिन् क्षणे
राशौ कुत्र समे ग्रहा नवतया संख्येयतामागताः ।। 59।।
तज्जन्म प्रतिपद्यते क्व वसतस्तस्यास्य तातो, कदा ।
जन्मैतल्लभते क्व लग्न उदितास्तिष्ठन्ति तस्मिन् क्षणे
राशौ कुत्र समे ग्रहा नवतया संख्येयतामागताः ।। 59।।
को वर्णः खलु तस्य का च रचना कायस्य तस्यास्ति किं
तत् सौन्दर्ययुतं विभीषणमुत व्यक्तिश्च तस्यास्ति का ।
आयुष्यं खलु तस्य कीदृगथ का चारित्रवार्ताऽस्य, क-
स्तेनार्थे जगतीतलस्य यदि वा पाषाणकल्पं हि तत् ।। 60।।
तत् सौन्दर्ययुतं विभीषणमुत व्यक्तिश्च तस्यास्ति का ।
आयुष्यं खलु तस्य कीदृगथ का चारित्रवार्ताऽस्य, क-
स्तेनार्थे जगतीतलस्य यदि वा पाषाणकल्पं हि तत् ।। 60।।
एतान् प्रश्नशताधिकान् प्रतिसमाधातुं क्षमा कस्य वा
दिव्ये दिव्यतमे परात्परतया ख्याते स्थितस्याङ्गके ।
सन्त्यस्याननकाननानि न हि चेत् संख्या परार्धातिगा
कालश्चापि निरत्ययश्च नितरां नैरन्तरीञ्चापितः ।। 61।।
दिव्ये दिव्यतमे परात्परतया ख्याते स्थितस्याङ्गके ।
सन्त्यस्याननकाननानि न हि चेत् संख्या परार्धातिगा
कालश्चापि निरत्ययश्च नितरां नैरन्तरीञ्चापितः ।। 61।।
तस्मादात्मकुटीर एव वसते देवाय कस्मैचन
प्रत्यासत्तिमुपागताय निभृतं कुर्मो नमस्कारणाः ।
तस्मिन् बिन्दुतया स्थितेऽपि नितरामानन्दसिन्धौ स्थितिं
प्राप्ता नान्यमलंपदार्थमुदितानन्दाः समीहामहे ।। 62।।
प्रत्यासत्तिमुपागताय निभृतं कुर्मो नमस्कारणाः ।
तस्मिन् बिन्दुतया स्थितेऽपि नितरामानन्दसिन्धौ स्थितिं
प्राप्ता नान्यमलंपदार्थमुदितानन्दाः समीहामहे ।। 62।।
रेवा काचन काचिदस्ति यमुना गङ्गा च काचित् समा
एताः सन्ति सरिद्वरा जलनिधिं गत्वा लभन्ते स्थितिम् ।
एतासां सलिलेषु केचन शिवाः, कृष्णाः, परब्रह्मणः केचिद्
वीचितया विभान्ति तटगा पश्यन्ति, ब्रह्मर्षयः ।। 63।।
एताः सन्ति सरिद्वरा जलनिधिं गत्वा लभन्ते स्थितिम् ।
एतासां सलिलेषु केचन शिवाः, कृष्णाः, परब्रह्मणः केचिद्
वीचितया विभान्ति तटगा पश्यन्ति, ब्रह्मर्षयः ।। 63।।
एतत्क्षेत्रभुवस्समेऽपि तरवः सन्त्येव कल्पद्रुमा
यत्पत्रेषु महर्षयः स्थितिमिता ब्रह्मोद्यमातन्वते ।
तेष्वेवास्ति महाकवित्वकलनापारम्परी-धोरणी
यन्मग्ना भरताश्च भारतभुवः प्राज्ञाश्च विद्यामहे ।। 64।।
यत्पत्रेषु महर्षयः स्थितिमिता ब्रह्मोद्यमातन्वते ।
तेष्वेवास्ति महाकवित्वकलनापारम्परी-धोरणी
यन्मग्ना भरताश्च भारतभुवः प्राज्ञाश्च विद्यामहे ।। 64।।
न्यग्रोधा इह सन्ति शाश्वतिकतामाधाय वृद्धिं गता
भूयांसो निषिषेच येषु यवनाधीशो द्रुतामायसीम् ।
तं पीत्वा गरलस्रुतिं नु परमेशानः सहस्रैर्भुजै-
राविष्कारमिताश्च भूमिकुहरे व्याप्ताश्च सान्तत्यतः ।। 65।।
भूयांसो निषिषेच येषु यवनाधीशो द्रुतामायसीम् ।
तं पीत्वा गरलस्रुतिं नु परमेशानः सहस्रैर्भुजै-
राविष्कारमिताश्च भूमिकुहरे व्याप्ताश्च सान्तत्यतः ।। 65।।
ब्राह्मीं यस्तु लिपिं समुद्रनृपतिः श्रित्वा लिलेखात्मनो
दिक्चक्रस्य जयं स वै चिरतरः स्तम्भोऽपि यच्छायया ।
संपोषं भजते कविश्च हरिषेणाख्यश्चिरायुर्भव-
न्नैतिह्ये भरतावनेः स्थिरयशा विभ्राजते साम्प्रतम् ।। 66।।
दिक्चक्रस्य जयं स वै चिरतरः स्तम्भोऽपि यच्छायया ।
संपोषं भजते कविश्च हरिषेणाख्यश्चिरायुर्भव-
न्नैतिह्ये भरतावनेः स्थिरयशा विभ्राजते साम्प्रतम् ।। 66।।
वेणीं ताममरापगात्रयगतां दृष्ट्वा प्रयागोत्तमे
को वा पार्थिवविग्रहोऽपि भजते नाऽपार्थिवत्वं क्षणात् ।
यां संस्कृत्य च कालिदासकविता जाताऽमरा निर्जरा
त्रैलोक्यप्रतिपावनी भगवती धारेव भागीरथी ।। 67।।
को वा पार्थिवविग्रहोऽपि भजते नाऽपार्थिवत्वं क्षणात् ।
यां संस्कृत्य च कालिदासकविता जाताऽमरा निर्जरा
त्रैलोक्यप्रतिपावनी भगवती धारेव भागीरथी ।। 67।।
विश्वेशेन विराजितां त्रिपथगापूतां जगत्पावनीं
काशीं प्राप्य जयन्ति चेद् भगवतीं भूयः सृतेः सन्ततिम् ।
किं चित्रं ननु संस्कृतामृतमयी धाराऽपि यत्रास्ति यां
ब्रह्माद्वैतविशारदां श्रितवतां चिन्ता न काप्युत्कति ।। 68।।
काशीं प्राप्य जयन्ति चेद् भगवतीं भूयः सृतेः सन्ततिम् ।
किं चित्रं ननु संस्कृतामृतमयी धाराऽपि यत्रास्ति यां
ब्रह्माद्वैतविशारदां श्रितवतां चिन्ता न काप्युत्कति ।। 68।।
परिहरतुतरां हृदोऽनुतापं सहृदयसत्तम! शारदा न वन्ध्या ।
न हि दिवमपि, नैव विद्वरेण्या निजमर्थं परिदोग्धुमक्षमन्त ।। 69।।
न हि दिवमपि, नैव विद्वरेण्या निजमर्थं परिदोग्धुमक्षमन्त ।। 69।।
अतिविषममुपैति नः समीपं
युगमधुना द्रुतिमास्थितो गरुत्मान् ।
स हि भुजगकुलं स्वचञ्चुघातैः
क्षपयति चैव गिलत्यथो क्षणेन ।। 70।।
युगमधुना द्रुतिमास्थितो गरुत्मान् ।
स हि भुजगकुलं स्वचञ्चुघातैः
क्षपयति चैव गिलत्यथो क्षणेन ।। 70।।
इति स्वातन्त्र्यसम्भवमहाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘मतिपरिष्कारो’ नाम षट्चत्वारिंशः सर्गः ।। 46।।
पाकिस्ताने तु यस्यासीत् प्रतिष्ठा प्रथमैव तम् ।
मुशर्रफं तृतीयं तु वारं राष्ट्रपतेः पदे ।। 1।।
मुशर्रफं तृतीयं तु वारं राष्ट्रपतेः पदे ।। 1।।
विषेहे न प्रजा क्लिष्टचेष्टं क्रूरविनिश्चया ।
विरोधे प्राणघातादि बह्नमन्यत तं तु नो ।। 2।।
विरोधे प्राणघातादि बह्नमन्यत तं तु नो ।। 2।।
चमूपतिरपि ह्येष भवन् राष्ट्रपतेः पदम् ।
भुङ्क्ते स्म, प्रतिवेशेषु चालयन् दास्यवं क्रमम् ।। 3।।
भुङ्क्ते स्म, प्रतिवेशेषु चालयन् दास्यवं क्रमम् ।। 3।।
मरुस्थलीयाः सर्वेऽपि मुस्लिमाः खानितैः शबैः ।
महाश्मशान-क्रीडानां शृगालानां हि बान्धवाः ।। 4।।
महाश्मशान-क्रीडानां शृगालानां हि बान्धवाः ।। 4।।
एकः शृगालो ब्रूते चेद् हूवा हूवापराः परे ।
सर्वे भवन्ति यद्वद्वै तद्वदेते हि मुस्लिमाः ।। 5।।
सर्वे भवन्ति यद्वद्वै तद्वदेते हि मुस्लिमाः ।। 5।।
दृष्टिं स्वां सारमात्रे तु दधत्येतेऽतितिग्मिताम्।
सूक्ष्मसूक्ष्मातिसूक्ष्मेक्षानिपुणां निजवीक्षणाम् ।। 6।।
सूक्ष्मसूक्ष्मातिसूक्ष्मेक्षानिपुणां निजवीक्षणाम् ।। 6।।
रन्ध्रेषु निपतन्त्येते निजरन्ध्रप्रगोपनाः ।
इन्द्रियाणामिमे दास्यमादधत्युपमोत्तरम् ।। 7।।
इन्द्रियाणामिमे दास्यमादधत्युपमोत्तरम् ।। 7।।
बलैकचिन्तां कुर्वन्तः परपाताय निष्ठिताम् ।
छन्नग्राहां विडम्बन्ते सरसीं फुल्लपङ्कजाम् ।। 8।।
छन्नग्राहां विडम्बन्ते सरसीं फुल्लपङ्कजाम् ।। 8।।
प्रक्षीणा अप्यभीक्ष्णं वै न क्षीणा येऽनुकुर्वते ।
भवन्तोऽपि बलीवर्दाः सिंहानामास्यपञ्चताम् ।। 9।।
भवन्तोऽपि बलीवर्दाः सिंहानामास्यपञ्चताम् ।। 9।।
बलीवर्दे शिवस्तिष्ठेच् छिवेच्छति तु संस्थितिम् ।
पराक्रमैकसारे वै सिंहे पञ्चाननश्रुतौ ।। 10।।
पराक्रमैकसारे वै सिंहे पञ्चाननश्रुतौ ।। 10।।
शिवो दिगम्बरः शेते गिरौ भस्मविभूषणः ।
तस्याभिलाषहीनस्य का नु वीक्षा परिग्रहे ।। 11।।
तस्याभिलाषहीनस्य का नु वीक्षा परिग्रहे ।। 11।।
शिवा संसारचक्रस्य नाभिः सा तु विभूतिषु ।
एषणां तनुते किञ्च विभूतिर्भवति स्वयम् ।। 12।।
एषणां तनुते किञ्च विभूतिर्भवति स्वयम् ।। 12।।
ये वै स्वार्थैकनिष्ठाः स्युस्तेषामन्ते तु या गतिः ।
तस्यां सर्वे समाना हि नास्ति तत्र भिदालवः ।। 13।।
तस्यां सर्वे समाना हि नास्ति तत्र भिदालवः ।। 13।।
अस्माकं शिरसि स्थेमा यस्य तस्य विभोर्दृशि ।
सत्यमेव प्रजागर्त्तिच्छलं तत्र न सम्भवि ।। 14।।
सत्यमेव प्रजागर्त्तिच्छलं तत्र न सम्भवि ।। 14।।
एकामिमां महैश्वर्यमयीं शान्तामवस्थितिम् ।
प्रतिपन्ना विराजन्ते चितास्वपि निरामयाः ।। 15।।
प्रतिपन्ना विराजन्ते चितास्वपि निरामयाः ।। 15।।
एकैश्वर्येषु शान्तेषु दान्तेष्वथ महात्मसु ।
कीदृशो दुःखदावाग्निः का च पीडाप्यणीयसी ।। 16।।
कीदृशो दुःखदावाग्निः का च पीडाप्यणीयसी ।। 16।।
ऊर्मयः सम्भवन्त्योऽपि यस्मिन् यान्ति शमं सरः ।
तदेव पद्मसम्भारं विकस्वरमवाप्नुते ।। 17।।
तदेव पद्मसम्भारं विकस्वरमवाप्नुते ।। 17।।
तत्रैव सौरभाणां च संमिश्रा रसमूर्त्तयः ।
प्रददत्यद्भुतानन्दपरीवाहं सचेतसि ।। 18।।
प्रददत्यद्भुतानन्दपरीवाहं सचेतसि ।। 18।।
आस्ये विराजते नैषां कूर्चिका कापि वै सिता ।
कपाले तु शिवाम्बाया यावकेन्दुललाटिका ।। 19।।
कपाले तु शिवाम्बाया यावकेन्दुललाटिका ।। 19।।
ललन्तिका।
एतेषां पार्श्वभूमौ ये द्रुमा वल्लरिकास्तथा ।
पारिजातत्वमेतेषां कल्पवल्लीत्ववत् स्थिरम् ।। 20।।
पारिजातत्वमेतेषां कल्पवल्लीत्ववत् स्थिरम् ।। 20।।
कामधेनुसहस्राणि तेषां गोष्ठे लसन्ति यान् ।
श्रयेते पार्वतीजानेर्मृदुनी चरणाम्बुजे ।। 21।।
श्रयेते पार्वतीजानेर्मृदुनी चरणाम्बुजे ।। 21।।
यान् वत्सान् सुरभिर्यद्वदूर्ध्वपुच्छान् करोति सा ।
समस्तैश्वर्यमोदाब्धिमग्ना एव भवन्ति ते ।। 22।।
समस्तैश्वर्यमोदाब्धिमग्ना एव भवन्ति ते ।। 22।।
दयामृतदुघा मातुः प्रसादविशदा दृशः ।
शरान् कामस्य पाशॉश्च यमस्य परिधुन्वते ।। 23।।
शरान् कामस्य पाशॉश्च यमस्य परिधुन्वते ।। 23।।
मातुः पयोधरद्वन्द्वे पयःसिन्धूस्तनोति या ।
दृगसौ जगदम्बायाः सानुकूलत्वमृच्छतु ।। 24।।
दृगसौ जगदम्बायाः सानुकूलत्वमृच्छतु ।। 24।।
नाहं प्रयामि दीनत्वं गर्वं नैव वहामि च ।
उचितं द्वितयं ह्येतद् मयि त्वत्करुणाऽऽप्लुते ।। 25।।
उचितं द्वितयं ह्येतद् मयि त्वत्करुणाऽऽप्लुते ।। 25।।
येषु नो कर्मरूपस्य विश्वेशस्य प्रतिष्ठितिः ।
क्षमन्ते तेऽन्नपानीयमपि लब्धुं न दुर्विधाः ।। 26।।
क्षमन्ते तेऽन्नपानीयमपि लब्धुं न दुर्विधाः ।। 26।।
योगक्षेमवहो येषां हरिस्तेषु क्व वाऽधृतिः ।
गङ्गाम्बुमग्नः किं तावद्घटो रिक्तोदरो लसेत् ।। 27।।
गङ्गाम्बुमग्नः किं तावद्घटो रिक्तोदरो लसेत् ।। 27।।
मातामहो मम हरिस्तनुजास्ति यस्य
माता ममैव करुणेति दयार्द्रचेताः ।
आश्वस्ततां हि सततं गतचिन्ततां च
क्षेत्रेषु हन्त निखिलेष्वपि धारयामः ।। 28।।
माता ममैव करुणेति दयार्द्रचेताः ।
आश्वस्ततां हि सततं गतचिन्ततां च
क्षेत्रेषु हन्त निखिलेष्वपि धारयामः ।। 28।।
सीतापतिर्भवतु वा ललितापतिर्वा
शैलात्मजापतिरुतास्तु सदाशिवास्ते ।
क्षोदीयसि प्रतमसि स्थितिमीयुषि स्वां
कारुण्यवत्सलदृशोर्युगलीं क्षिपन्ति ।। 29।।
शैलात्मजापतिरुतास्तु सदाशिवास्ते ।
क्षोदीयसि प्रतमसि स्थितिमीयुषि स्वां
कारुण्यवत्सलदृशोर्युगलीं क्षिपन्ति ।। 29।।
वन्दारुतामपि गतस्य न वन्दना मे
पर्याप्तिमञ्चति नितान्तमणीयसी सा ।
त्वं वै विराड् भवसि किन्त्वणुतां गतोऽपि
नो नासि तेन मयि नास्त्यवकाशहानिः ।। 30।।
पर्याप्तिमञ्चति नितान्तमणीयसी सा ।
त्वं वै विराड् भवसि किन्त्वणुतां गतोऽपि
नो नासि तेन मयि नास्त्यवकाशहानिः ।। 30।।
कैलाश ईशहसितस्य विलास उच्चै-
रेकत्र राजतितरामपरत्र किञ्च ।
ईशस्मितस्य विभवः प्रचकास्ति नास्ति
तेनाऽत्र काचन परिश्रमबिन्दुलेखा ।। 31।।
रेकत्र राजतितरामपरत्र किञ्च ।
ईशस्मितस्य विभवः प्रचकास्ति नास्ति
तेनाऽत्र काचन परिश्रमबिन्दुलेखा ।। 31।।
विस्रम्भतः परिचराम इमे वयं हि
सर्वेषु धामसु शिवस्य विलासवत्सु ।
ईर्ष्यालुता किमु तनुं स्पृशतु त्वदीयं
भिन्नां स्थितिं श्रितवतो मयि ते कृशस्य ।। 32।।
सर्वेषु धामसु शिवस्य विलासवत्सु ।
ईर्ष्यालुता किमु तनुं स्पृशतु त्वदीयं
भिन्नां स्थितिं श्रितवतो मयि ते कृशस्य ।। 32।।
शम्भोरजस्रविषपानरतस्य मूर्ध्नो
यद् वारि निर्झरति तत्त्वमृतायते हि ।
तत्र प्लुतिं श्रितवतामत एव भाल-
नेत्रत्वमेकमपहाय शिवत्वमास्ते ।। 33।।
यद् वारि निर्झरति तत्त्वमृतायते हि ।
तत्र प्लुतिं श्रितवतामत एव भाल-
नेत्रत्वमेकमपहाय शिवत्वमास्ते ।। 33।।
शम्भो! विहाय गजराजमुपाददानो
गां किं नु दर्शयितुमिच्छसि भालनेत्र! ।
तुभ्यं त्ववश्यमियमस्त्युरुगाय गौर्हि
सर्वप्रिया सृजति या तृणतः पयांसि ।। 34।।
गां किं नु दर्शयितुमिच्छसि भालनेत्र! ।
तुभ्यं त्ववश्यमियमस्त्युरुगाय गौर्हि
सर्वप्रिया सृजति या तृणतः पयांसि ।। 34।।
यान्यौषधानि ननु तेष्वपि पञ्चगव्य-
रूपं पयो लसति विश्वशरीरपोषम् ।
तान्यम्बिका भगवती सृजति त्वदीयं
वामाङ्गमित्यतितरां नयनाभिरामा ।। 35।।
रूपं पयो लसति विश्वशरीरपोषम् ।
तान्यम्बिका भगवती सृजति त्वदीयं
वामाङ्गमित्यतितरां नयनाभिरामा ।। 35।।
पेयानि यानि सलिलान्यविकृतत्वशुद्धा-
न्येतानि धारयति सा ननु शैलपुत्री ।
आ शेखराद्धिमवतो सृतदिव्यधारा
यावत् समुद्रमियमस्ति सुरापगा हि ।। 36।।
न्येतानि धारयति सा ननु शैलपुत्री ।
आ शेखराद्धिमवतो सृतदिव्यधारा
यावत् समुद्रमियमस्ति सुरापगा हि ।। 36।।
सा मूर्ध्नि तिष्ठति शिवस्य हिमाद्रिकाये
जूटैर्जटाभिरभिरामति शीतशीते ।
तत्केशमेकमपनीतिमिते प्रयासि
दिव्योल्लसत्परमवारिशिवात्मनोर्वीम् ।। 37।।
जूटैर्जटाभिरभिरामति शीतशीते ।
तत्केशमेकमपनीतिमिते प्रयासि
दिव्योल्लसत्परमवारिशिवात्मनोर्वीम् ।। 37।।
त्वं शैलराज इति नाम्नि शिवस्य शीर्षे
व्योम्नः पतस्यथ हिमत्वमुपैषि शैत्यात् ।
कैलासधाम्नि तत एव दशाननोऽपि
भूत्वा हिमो दशमुखीस्तवनोऽस्ति शम्भौ ।। 38।।
व्योम्नः पतस्यथ हिमत्वमुपैषि शैत्यात् ।
कैलासधाम्नि तत एव दशाननोऽपि
भूत्वा हिमो दशमुखीस्तवनोऽस्ति शम्भौ ।। 38।।
यस्त्वां स्पृशेदपि हिमात्मकतां श्रयन्तीं
जाड्यौकशेषति हिमत्वमुपेत्य सोऽपि ।
गङ्गाधरं परमिमं प्रविहाय देव-
देवं परात्परमथो विषमेषु वह्निम् ।। 39।।
जाड्यौकशेषति हिमत्वमुपेत्य सोऽपि ।
गङ्गाधरं परमिमं प्रविहाय देव-
देवं परात्परमथो विषमेषु वह्निम् ।। 39।।
द्वारे हरेरथ हरस्य विभाजिताङ्गी
द्वैधं समाश्रयसि किं शिखरावतीर्णा ।
एकं वपुर्जलमयं हरये प्रकल्प्य
शिष्टेन शम्भुमभिषेक्तुमुदारधिष्णा ।। 40।।
द्वैधं समाश्रयसि किं शिखरावतीर्णा ।
एकं वपुर्जलमयं हरये प्रकल्प्य
शिष्टेन शम्भुमभिषेक्तुमुदारधिष्णा ।। 40।।
त्वत्तीर एव निखिलान्यपि भूमिगानि
तीर्थानि भान्ति ननु तानि हि तीर्थराजः ।
वेणीत्रयीललितविस्तृततीरकुक्षौ
यस्मिञ् जयेन्द्रयतिभिर्विदधे निवासः ।। 41।।
तीर्थानि भान्ति ननु तानि हि तीर्थराजः ।
वेणीत्रयीललितविस्तृततीरकुक्षौ
यस्मिञ् जयेन्द्रयतिभिर्विदधे निवासः ।। 41।।
अक्षय्यतां श्रितवतां प्रथमं द्रुमेन्द्रं
यत्तीर्थ एव वटभावमुपेत्य दृश्यम् ।
विश्वप्रपञ्चविलये प्रलयाम्बुसिक्तः
शेते स कोऽपि हरबालमुकुन्द उच्चैः ।। 42।।
यत्तीर्थ एव वटभावमुपेत्य दृश्यम् ।
विश्वप्रपञ्चविलये प्रलयाम्बुसिक्तः
शेते स कोऽपि हरबालमुकुन्द उच्चैः ।। 42।।
यस्याभिषेचनमहाक्रतुबद्धदीक्षा
धारा लयेऽपि गहने स्फुरति प्रकाशा ।
रेवाख्यया श्रितवती वपुरम्बुधारा
श्रीनर्मदापि शिवयोर्महसः प्रसूता ।। 43।।
धारा लयेऽपि गहने स्फुरति प्रकाशा ।
रेवाख्यया श्रितवती वपुरम्बुधारा
श्रीनर्मदापि शिवयोर्महसः प्रसूता ।। 43।।
सोऽयं शिशुर्धयति पाणियुगेन धृत्वा
पादाम्बुजाग्रमिह वेशयिता मुखाब्जे ।
बालं मुकुन्दमभिधाय तु यं महान्तो
रासोत्सुकास्त्वरितमेव भवन्ति गोप्यः ।। 44।।
पादाम्बुजाग्रमिह वेशयिता मुखाब्जे ।
बालं मुकुन्दमभिधाय तु यं महान्तो
रासोत्सुकास्त्वरितमेव भवन्ति गोप्यः ।। 44।।
सर्वा ऋचो भगवतो निगमस्य किञ्च
सर्वेऽपि हन्त यतयः स्त्रितमन्ति रासे ।
नान्या स्थितिः कविवरप्रतिभानकस्य
शब्दार्थदम्पतिसमुद्वहने रतस्य ।। 45।।
सर्वेऽपि हन्त यतयः स्त्रितमन्ति रासे ।
नान्या स्थितिः कविवरप्रतिभानकस्य
शब्दार्थदम्पतिसमुद्वहने रतस्य ।। 45।।
रासाय रस्यतमवस्तुसमेधितस्य
द्वन्द्वात्मकाद्वयतनोः परिणीतिमाप्ताः ।
तृप्यन्ति हन्त निखिला अपि गोप्य एता
आप्यायनां च लभते स परः पदार्थः ।। 46।।
द्वन्द्वात्मकाद्वयतनोः परिणीतिमाप्ताः ।
तृप्यन्ति हन्त निखिला अपि गोप्य एता
आप्यायनां च लभते स परः पदार्थः ।। 46।।
तत्रोल्लपन्त्यलमिति द्रुतिमीयिवांसो
ये वा प्र-भोगपरमाः खलु लक्षणज्ञाः ।
ब्रह्मैव ते रसतयाभिदधत्युदारा
औदर्यवह्निमुपकृत्य विमुक्ततर्षाः ।। 47।।
ये वा प्र-भोगपरमाः खलु लक्षणज्ञाः ।
ब्रह्मैव ते रसतयाभिदधत्युदारा
औदर्यवह्निमुपकृत्य विमुक्ततर्षाः ।। 47।।
स्वैरत्वमत्र कवितैव सुमानुषेभ्यः
संपादयत्यतितरां सवने रसस्य ।
रस्यो यथा भवति तत्र रसाभिधेया
का वा रसस्य चरमानुभवात्मकस्य ।। 48।।
संपादयत्यतितरां सवने रसस्य ।
रस्यो यथा भवति तत्र रसाभिधेया
का वा रसस्य चरमानुभवात्मकस्य ।। 48।।
न्यायालयो वदति नोचितमित्यथास्य
मन्त्री वदत्यतितरां द्रढिमाञ्चितात्मा ।
यद् यत् प्रशासनकृपार्थधृतं समं तत्
संस्थानकं भजतु मत्प्रतिशासनं हि ।। 49।।
मन्त्री वदत्यतितरां द्रढिमाञ्चितात्मा ।
यद् यत् प्रशासनकृपार्थधृतं समं तत्
संस्थानकं भजतु मत्प्रतिशासनं हि ।। 49।।
न्यायालयस्तदिदमामनुते स्वकीयां
निर्भर्त्सनां पुनरुदाकुरुते च घोषम् ।
न्यायालयस्य करयोर्न शरा न चापं
गाण्डीविनं प्रतिमुखं प्रति धाव्यमानम् ।। 50।।
निर्भर्त्सनां पुनरुदाकुरुते च घोषम् ।
न्यायालयस्य करयोर्न शरा न चापं
गाण्डीविनं प्रतिमुखं प्रति धाव्यमानम् ।। 50।।
यष्छागलेऽति विदुषां प्रवरो बभूव
मन्त्री विभाग इह शिक्षणसंज्ञके सः ।
प्रत्याचचक्ष उपपादितमीदृशं तु
न्यायौचितीपरिविवर्जितकं विधानम् ।। 51।।
मन्त्री विभाग इह शिक्षणसंज्ञके सः ।
प्रत्याचचक्ष उपपादितमीदृशं तु
न्यायौचितीपरिविवर्जितकं विधानम् ।। 51।।
तस्मिन् क्षणे हठपरो न बभूव कश्चि-
न्न्याये विधौ च विधृताधिकृतिप्रकर्षः ।
अस्मिन् पुनर्भवति मध्यमपाण्डवो(ऽर्जुनः) हि
श्रीकृष्णवाक्यमभिखण्डयितुं सचेष्टः ।। 52।।
न्न्याये विधौ च विधृताधिकृतिप्रकर्षः ।
अस्मिन् पुनर्भवति मध्यमपाण्डवो(ऽर्जुनः) हि
श्रीकृष्णवाक्यमभिखण्डयितुं सचेष्टः ।। 52।।
एकान्तता न कुशलाऽखिलकार्यसिद्धौ
श्रीकृष्णशासनमिदं न हि धर्मराजः ।
नो वा सुयोधन उदारतया करोति
स्माप्यभ्युपेयमथ नाशमवापतुर्धिक् ।। 53।।
श्रीकृष्णशासनमिदं न हि धर्मराजः ।
नो वा सुयोधन उदारतया करोति
स्माप्यभ्युपेयमथ नाशमवापतुर्धिक् ।। 53।।
यस्यात्मनो नृपतितां परिरब्धुमासीद्
दुर्योधनश्छलपरः स हि युद्धपूर्त्तौ ।
भग्नोरुराहवभुवि न्यपतच्च जीवन्
धिग्धिग् वृकैश्च विलपन् परिभक्षितश्च ।। 54।।
दुर्योधनश्छलपरः स हि युद्धपूर्त्तौ ।
भग्नोरुराहवभुवि न्यपतच्च जीवन्
धिग्धिग् वृकैश्च विलपन् परिभक्षितश्च ।। 54।।
तस्यास्थिपुञ्जमुपचित्य समर्पितं
यद् वह्नेर्मुखे ननु तदप्युररीकृतं नो ।
तत् सारमेयतनयैरपि नो मुखेषु
दत्तं महाविषमिवोल्लसदर्चिरुग्रम् ।। 55।।
यद् वह्नेर्मुखे ननु तदप्युररीकृतं नो ।
तत् सारमेयतनयैरपि नो मुखेषु
दत्तं महाविषमिवोल्लसदर्चिरुग्रम् ।। 55।।
तस्योष्मणा विसहनामतिवर्त्तमाने-
नाम्भः क्षयं बत जगाम कुरुक्षितौ च ।
यद् वै सरस्तदपि तेन जगाम पङ्क-
क्लिन्नं विशुष्कजलकुण्डमतीर्थगात्रम् ।। 56।।
नाम्भः क्षयं बत जगाम कुरुक्षितौ च ।
यद् वै सरस्तदपि तेन जगाम पङ्क-
क्लिन्नं विशुष्कजलकुण्डमतीर्थगात्रम् ।। 56।।
भीष्मः शरेषु शयितः खलु येषु तेषा-
मुत्तेजनाय दहनैरलमेतदासीत् ।
सर्वे शरा ननु शरीरगता अभूवञ्
ज्वाला मुचस्तदनलेन पितामहस्य ।। 57।।
मुत्तेजनाय दहनैरलमेतदासीत् ।
सर्वे शरा ननु शरीरगता अभूवञ्
ज्वाला मुचस्तदनलेन पितामहस्य ।। 57।।
दुर्योधनास्थिचयचूर्णमुपेयिवांसो
ये रेणवो ननु तदात्व इहावशिष्टाः ।
आतङ्कवादिषु युगेऽद्य मितंपचैर्नो
साध्या भवन्त्यमितपाकबलिष्ठगोत्राः ।। 58।।
ये रेणवो ननु तदात्व इहावशिष्टाः ।
आतङ्कवादिषु युगेऽद्य मितंपचैर्नो
साध्या भवन्त्यमितपाकबलिष्ठगोत्राः ।। 58।।
क्रव्यादमग्निमुपपादयते श्मशान-
नेता यमद्य ननु तस्य तनावपीद्धः ।
चूर्णस्य रेणुषु दहन्ननलो विपच्य
विभ्राजमानतनुको ननु लालसीति ।। 59।।
नेता यमद्य ननु तस्य तनावपीद्धः ।
चूर्णस्य रेणुषु दहन्ननलो विपच्य
विभ्राजमानतनुको ननु लालसीति ।। 59।।
दुर्योधनास्थिचयवह्निमिमं प्रदाय
दग्धा चितापि निपुणैर्धृतराष्ट्रकस्य ।
गान्धारराजतनया तु पतिव्रताना-
मग्रेसरा स्वजनितं ह्यनलं विवेश ।। 60।।
दग्धा चितापि निपुणैर्धृतराष्ट्रकस्य ।
गान्धारराजतनया तु पतिव्रताना-
मग्रेसरा स्वजनितं ह्यनलं विवेश ।। 60।।
कुन्त्यादयस्तु तुहिनैर्गलिताः शरीर-
नाशं ययुः प्रबलबातहता हिमान्याम् ।
मृत्युर्ध्रुवो धृतजनोर्यदि तत्र हेतुं
वाञ्छन्ति सौख्यधवलं हि पुराकृताप्यम् ।। 61।।
नाशं ययुः प्रबलबातहता हिमान्याम् ।
मृत्युर्ध्रुवो धृतजनोर्यदि तत्र हेतुं
वाञ्छन्ति सौख्यधवलं हि पुराकृताप्यम् ।। 61।।
अग्निः शुभो हि भवतीति मृषोद्यमत्र
जातं सुयोधनशरीरगतान्वयेन ।
लोकाः शृणुध्वमतिमात्रघृणास्पदानां
संसर्ग इन्द्रति कुबेरति वा न शस्यः ।। 62।।
जातं सुयोधनशरीरगतान्वयेन ।
लोकाः शृणुध्वमतिमात्रघृणास्पदानां
संसर्ग इन्द्रति कुबेरति वा न शस्यः ।। 62।।
आसीद्धिरण्यकशिपुर्दशकन्धरो वा
त्रैलोक्यकम्पनपरायणवीर्यशौण्डः ।
या वै निकृष्टगतिता तु सुयोधनस्य
तस्याः कणोऽपि न हि तत्र विलोक्यते तु ।। 63।।
त्रैलोक्यकम्पनपरायणवीर्यशौण्डः ।
या वै निकृष्टगतिता तु सुयोधनस्य
तस्याः कणोऽपि न हि तत्र विलोक्यते तु ।। 63।।
साक्षाद् विराडपि विभुः स विमानितो यैः
कृष्णः परात्परमहाप्रभुतां दधानः ।
तेषां विपर्ययतमान्तरिकात्मनां तु
हेमापि लोष्टति जलत्यनलोऽपि साक्षात् ।। 64।।
कृष्णः परात्परमहाप्रभुतां दधानः ।
तेषां विपर्ययतमान्तरिकात्मनां तु
हेमापि लोष्टति जलत्यनलोऽपि साक्षात् ।। 64।।
कृष्णः स्वरूपमुपदर्शयते विराट्त्वं
सम्यग् दधानमपि; किन्त्वरुणन्मृधं नो ।
नाशप्रियोऽपि भगवानपि सन् परात्मा
जागर्त्ति संक्षयमहाक्रमणप्रियोऽपि ।। 65।।
सम्यग् दधानमपि; किन्त्वरुणन्मृधं नो ।
नाशप्रियोऽपि भगवानपि सन् परात्मा
जागर्त्ति संक्षयमहाक्रमणप्रियोऽपि ।। 65।।
मृत्युं न मारयति मारयितुं क्षमोऽपि
कामस्य संयमधनेन महाबलस्य ।
कोऽर्थोऽर्थमेष भगवान् स्वयमेव मृत्यु-
रूपो भवत्वथ कथं स्वमुपाकरोतु ।। 66।।
कामस्य संयमधनेन महाबलस्य ।
कोऽर्थोऽर्थमेष भगवान् स्वयमेव मृत्यु-
रूपो भवत्वथ कथं स्वमुपाकरोतु ।। 66।।
यो लाङ्गली भवति सोऽग्रज एव
कृष्णस्यैतस्य सर्वविधशक्तिधरस्य लोके ।
कृष्णेऽग्रजत्यथ सुधास्तिमिताधरः सन्
सीतां विमोहयति लाङ्गलितां दधानः ।। 67।।
कृष्णस्यैतस्य सर्वविधशक्तिधरस्य लोके ।
कृष्णेऽग्रजत्यथ सुधास्तिमिताधरः सन्
सीतां विमोहयति लाङ्गलितां दधानः ।। 67।।
मन्दोदरी दशमुखस्य बभूव दाराः
सा नः क्षमाऽभवदुदारमतेः कपेस्तु ।
चेतो निजं प्रति हनूमत एष देवो
दृष्ट्वापि संयमपरो हि सदाऽभ्यलोकि ।। 68।।
सा नः क्षमाऽभवदुदारमतेः कपेस्तु ।
चेतो निजं प्रति हनूमत एष देवो
दृष्ट्वापि संयमपरो हि सदाऽभ्यलोकि ।। 68।।
कृष्णः कृतान्तति यदा क्षपयत्यनिन्द्य-
दृष्टिस्तदा स सचराचरमेतदग्य्णम् ।
विश्वं विधेर्विधिवदारचनाचणस्य
वैविध्यचित्रललितं चलितं च चित्रम् ।। 69।।
दृष्टिस्तदा स सचराचरमेतदग्य्णम् ।
विश्वं विधेर्विधिवदारचनाचणस्य
वैविध्यचित्रललितं चलितं च चित्रम् ।। 69।।
यस्मै युधिष्ठिरति धर्ममयः सुमेरु-
र्यस्मै समुद्रतितरामपि पोतकायः ।
तस्मिन् विपर्ययविसर्पणसर्पकाले
वज्राणि पातयति का न हि मेघमाला ।। 70।।
र्यस्मै समुद्रतितरामपि पोतकायः ।
तस्मिन् विपर्ययविसर्पणसर्पकाले
वज्राणि पातयति का न हि मेघमाला ।। 70।।
इति स्वातन्त्र्य सम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ दुर्योधनास्थिवह्निर्नाम अष्टचत्वारिंशः सर्गः पूर्णः ।। 48।।
रासं तनोतु भगवान् व्रजगोपिकाभि-
स्तेनैव कंसहननं भवितेति मत्वा ।
नो चेद् विहाय मथुरां व्रजवल्लरीः स्वं
चक्रं सुदर्शनमिदंक्षण आददातु ।। 1।।
स्तेनैव कंसहननं भवितेति मत्वा ।
नो चेद् विहाय मथुरां व्रजवल्लरीः स्वं
चक्रं सुदर्शनमिदंक्षण आददातु ।। 1।।
वंशीरवेण विनिमोहितचित्तकोषा
मत्ता इवोच्छ्वसितनीवि-नितम्बवस्त्राः ।
कृष्णाभिसाररसिका व्रजगोपिकाः स्युः
संसारचक्ररथनेमिभुवं प्रपन्नाः ।। 2।।
मत्ता इवोच्छ्वसितनीवि-नितम्बवस्त्राः ।
कृष्णाभिसाररसिका व्रजगोपिकाः स्युः
संसारचक्ररथनेमिभुवं प्रपन्नाः ।। 2।।
कृष्णः सुदर्शनमपास्य विहाय किञ्च
कौमोदिकीमपि गदां, यदि शब्दशब्दैः ।
पद्मेन वा मधुकरप्रियतापरेण
धुन्वीत कंसकटकं ननु तच्च युक्तम् ।। 3।।
कौमोदिकीमपि गदां, यदि शब्दशब्दैः ।
पद्मेन वा मधुकरप्रियतापरेण
धुन्वीत कंसकटकं ननु तच्च युक्तम् ।। 3।।
ता ताकधिन् धिनक संकुलितं नभश्चेद्
शस्त्रैः पराणुविहितैः परिपूरितं स्यात् ।
किंवा भविष्यति तदा मनुजस्य किञ्च
विश्वम्भरावलयगस्य चराचरस्य ।। 4।।
शस्त्रैः पराणुविहितैः परिपूरितं स्यात् ।
किंवा भविष्यति तदा मनुजस्य किञ्च
विश्वम्भरावलयगस्य चराचरस्य ।। 4।।
चण्डालकुक्षिजनितश्च परम्परातः
शुद्धान्वयश्च मुखजो यदि साम्ययुक्तौ ।
वेदः पुनः किमु गमिष्यति सिन्धुतोयं
कोलः प्रभुःपुनरिमं न समुद्दिधीर्षेत् ।। 5।।
शुद्धान्वयश्च मुखजो यदि साम्ययुक्तौ ।
वेदः पुनः किमु गमिष्यति सिन्धुतोयं
कोलः प्रभुःपुनरिमं न समुद्दिधीर्षेत् ।। 5।।
द्रव्यं यदा भवति धावति तत्र सर्वो
योग्योथवाक्षरकलामपि यो न वेद ।
दारिद्रयदेव! भगवान् हि भवानिदानी-
मस्मान् वृणीष्व निगमागमलोपकाले ।। 6।।
योग्योथवाक्षरकलामपि यो न वेद ।
दारिद्रयदेव! भगवान् हि भवानिदानी-
मस्मान् वृणीष्व निगमागमलोपकाले ।। 6।।
योऽनुग्रहं परजने खलु कर्त्तुमीश-
स्तस्यास्यपद्ममभिभावनदाहरक्तम् ।
संकोचमञ्चयति बुद्धिवराटचेटीं
हृद्द्रोहशिक्षणसरस्यभिमज्जनं च ।। 7।।
स्तस्यास्यपद्ममभिभावनदाहरक्तम् ।
संकोचमञ्चयति बुद्धिवराटचेटीं
हृद्द्रोहशिक्षणसरस्यभिमज्जनं च ।। 7।।
धातुः कलेयमतिमात्रविचित्रभावा
बाभाति भारतभुवि क्षपिताभिजात्या ।
कौलीनमुज्ज्वलतया स्थिरयन्त्यनुष्णान्
प्रोच्छ्वासबन्धुरगुणॉश्च समश्नुवाना ।। 8।।
बाभाति भारतभुवि क्षपिताभिजात्या ।
कौलीनमुज्ज्वलतया स्थिरयन्त्यनुष्णान्
प्रोच्छ्वासबन्धुरगुणॉश्च समश्नुवाना ।। 8।।
रेवातटे विगतमानुषदोषरम्ये
रम्यास्वपि प्रथितवंशगुणासु दृष्टाः ।
भार्यासु कश्मलतया परिवर्त्तमाना-
स्वन्यानुरागरसराभसिकाः प्रवेगाः ।। 9।।
रम्यास्वपि प्रथितवंशगुणासु दृष्टाः ।
भार्यासु कश्मलतया परिवर्त्तमाना-
स्वन्यानुरागरसराभसिकाः प्रवेगाः ।। 9।।
होशंगशाहकृतकुण्डगणे तु शिप्रा-
नीराञ्चिते स्मृतिमुपैति तु नर्मदाम्बा ।
होशंगशाहनगरस्य तटे यदीये
बाभान्ति भित्तिनिवहास्तु जले विशालाः ।। 10।।
नीराञ्चिते स्मृतिमुपैति तु नर्मदाम्बा ।
होशंगशाहनगरस्य तटे यदीये
बाभान्ति भित्तिनिवहास्तु जले विशालाः ।। 10।।
एकत्र कुण्डमपरत्र तु सेतुबन्धं
सोऽयं नृपो ननु चिकीर्षति कस्य हेतोः ।
पुंसः सुखाय न हि, नापि निजस्य तुष्ट्यौ,
तीर्थत्वमेकलमुपद्रवितुं तु तूष्णीम् ।। 11।।
सोऽयं नृपो ननु चिकीर्षति कस्य हेतोः ।
पुंसः सुखाय न हि, नापि निजस्य तुष्ट्यौ,
तीर्थत्वमेकलमुपद्रवितुं तु तूष्णीम् ।। 11।।
शिक्षां स्वहस्तनिहितां तु विधाय गौरा
शास्तार ऊष्मसु शिशूनभिशोषयन्तः ।
निस्सार-शास्त्र-गतिकाँस्तु विधित्सवो धिक्
वैविध्यमुत्तमतया प्रतिपादयन्ते ।। 12।।
शास्तार ऊष्मसु शिशूनभिशोषयन्तः ।
निस्सार-शास्त्र-गतिकाँस्तु विधित्सवो धिक्
वैविध्यमुत्तमतया प्रतिपादयन्ते ।। 12।।
कैङ्कर्यलब्ध-विपुलार्थसमाहृतानां
यूनामुपांशु परसंस्कृतिसंस्कृतानाम् ।
धत्ते पदं हृदि घृणा निजसंस्कृतौ सा,
यस्याः फलं भवति वै परतन्त्रतैव ।। 13।।
यूनामुपांशु परसंस्कृतिसंस्कृतानाम् ।
धत्ते पदं हृदि घृणा निजसंस्कृतौ सा,
यस्याः फलं भवति वै परतन्त्रतैव ।। 13।।
यो मातरं न मनुते, मनुते न तातं
बृद्धेषु न प्रणतिमातनुते स धृष्टः ।
स्वात्मैकपोषणपरायणसर्वशक्तिः
कस्मै गुणाय निजजीवनमाबिभर्त्ति ।। 14।।
बृद्धेषु न प्रणतिमातनुते स धृष्टः ।
स्वात्मैकपोषणपरायणसर्वशक्तिः
कस्मै गुणाय निजजीवनमाबिभर्त्ति ।। 14।।
तन्त्रं स्वकं भवति सांस्कृतिकत्वहेतोर्
या संस्कृतिर्भवति साऽपि च धर्मसेतुः ।
आहिंस्यसत्यसकलेन्द्रियसंयमाऽर्थ-
भूयस्त्ववर्जनपराश्च भवन्ति धर्माः ।। 15।।
या संस्कृतिर्भवति साऽपि च धर्मसेतुः ।
आहिंस्यसत्यसकलेन्द्रियसंयमाऽर्थ-
भूयस्त्ववर्जनपराश्च भवन्ति धर्माः ।। 15।।
धर्मो न भालतिलकं, न च कण्ठमाला
नो वस्त्रवर्णकलना न च देवपूजा ।
वृत्त्या यमेन सहितस्य नरस्य यो वै
मार्गो हृदान्तरतमेन सृतः स धर्मः ।। 16।।
नो वस्त्रवर्णकलना न च देवपूजा ।
वृत्त्या यमेन सहितस्य नरस्य यो वै
मार्गो हृदान्तरतमेन सृतः स धर्मः ।। 16।।
तं नेश्वरो धयति नेत्रपुटेन पद्म-
कोषाग्रजेन धयितुं विधृतक्षमोऽपि ।
तस्येक्षणाय भगवान् स्वयमन्तरात्म-
भूतो निषीदति मनुष्यकलेवरेऽपि ।। 17।।
कोषाग्रजेन धयितुं विधृतक्षमोऽपि ।
तस्येक्षणाय भगवान् स्वयमन्तरात्म-
भूतो निषीदति मनुष्यकलेवरेऽपि ।। 17।।
धर्मं श्रयन्ति न च पुण्यमितो लभन्ते
पापं त्वधर्मचरणेन लभन्त एव ।
पापापसारणपटुः खलु धर्म-मार्गः
संमार्जनीं खलु दधाति तु भक्तिरूपाम् ।। 18।।
पापं त्वधर्मचरणेन लभन्त एव ।
पापापसारणपटुः खलु धर्म-मार्गः
संमार्जनीं खलु दधाति तु भक्तिरूपाम् ।। 18।।
सेवामहे प्रतिदिनं भगवन्तमर्क्कं
तस्य प्रकाशसरसि प्लवमानकायाः ।
बुद्धिप्रशोधनपरं करणेषु जाग्र-
त्तेजःप्रजागर-पटुं च मनुं जपामः ।। 19।।
तस्य प्रकाशसरसि प्लवमानकायाः ।
बुद्धिप्रशोधनपरं करणेषु जाग्र-
त्तेजःप्रजागर-पटुं च मनुं जपामः ।। 19।।
सन्ध्यात्रये सततजागरिता इमां हि
दैनन्दिनीं प्रतिपदं प्रतिपद्यमानैः ।
आयुष्यमाप्य शततोऽप्यधिकं समानां
सौस्थ्येन कान्तमुखमण्डलिनो लसामः ।। 20।।
दैनन्दिनीं प्रतिपदं प्रतिपद्यमानैः ।
आयुष्यमाप्य शततोऽप्यधिकं समानां
सौस्थ्येन कान्तमुखमण्डलिनो लसामः ।। 20।।
व्यायामसेवनदृढीकृतदेहबन्धाः
शुद्धे नभस्युषसि जागरणां भजामः ।
प्रश्वासरोधविशदीकृतफुफ्फुसाश्च
नक्तन्दिवं जगति नायकतां श्रयामः ।। 21।।
शुद्धे नभस्युषसि जागरणां भजामः ।
प्रश्वासरोधविशदीकृतफुफ्फुसाश्च
नक्तन्दिवं जगति नायकतां श्रयामः ।। 21।।
स्वाध्यायकं प्रतिदिनं चरितुं प्रयत्नं
कुर्मः, स्ववेदपठनं मुखतश्चरामः ।
विद्मो न वै भवति कस्यचनापि पुस्त-
जातस्य दृष्टिपरिपावनता स स/एषः ।। 22।।
कुर्मः, स्ववेदपठनं मुखतश्चरामः ।
विद्मो न वै भवति कस्यचनापि पुस्त-
जातस्य दृष्टिपरिपावनता स स/एषः ।। 22।।
श्रीकृष्णवेणुमपहृत्य पलायिताश्चे-
च्चौरास्त एव खलु कृष्णतयाऽभिपूज्याः ।
वेणोरभूद् यदि तु लक्षयुगी प्रमाणं
मूल्यं, न वैणवमिदं कलितुं क्षमाः स्मः ।। 23।।
च्चौरास्त एव खलु कृष्णतयाऽभिपूज्याः ।
वेणोरभूद् यदि तु लक्षयुगी प्रमाणं
मूल्यं, न वैणवमिदं कलितुं क्षमाः स्मः ।। 23।।
रत्नस्य निर्मितिरियं यदि तत् कथं नु
स्प्रष्टुं क्षमाऽ भवदियं शिशुकृष्णवक्त्रम् ।
न प्रस्तरा बहुगुणा अपि कोमलानि
स्वाङ्गानि कर्षितुमलं विभवन्ति लोके ।। 24।।
स्प्रष्टुं क्षमाऽ भवदियं शिशुकृष्णवक्त्रम् ।
न प्रस्तरा बहुगुणा अपि कोमलानि
स्वाङ्गानि कर्षितुमलं विभवन्ति लोके ।। 24।।
वेणुं हरन् किमु न रत्नशताभिजुष्टं
श्रीकृष्णमूर्ध्नि लसितं मुकुटं जहार ।
तस्मादियं मुरलिका स्वयमेव जाता
छन्ना क्वचित् प्रतिमुखा निजसेवकेभ्यः ।। 25।।
श्रीकृष्णमूर्ध्नि लसितं मुकुटं जहार ।
तस्मादियं मुरलिका स्वयमेव जाता
छन्ना क्वचित् प्रतिमुखा निजसेवकेभ्यः ।। 25।।
श्रुत्वैव यत्स्वनममूमुहदन्तरात्मा
गोपीजनस्य, न च गोपजनस्य तां वै ।
अद्वन्द्वभाव-रहितां मुरलीं जहार
कश्चित् स निर्द्वयपरः खलु शङ्करार्यः ।। 26।।
गोपीजनस्य, न च गोपजनस्य तां वै ।
अद्वन्द्वभाव-रहितां मुरलीं जहार
कश्चित् स निर्द्वयपरः खलु शङ्करार्यः ।। 26।।
श्रीशङ्करस्य गिरिशो न शृणोति वेणुं
स्वे ताण्डवे स खलु पुष्करमासिसर्त्ति ।
साधु, प्रमोहपरमा ननु साऽ पहर्त्तुं
शक्या कुमार इति शक्तिभृता गुहेन ।। 27।।
स्वे ताण्डवे स खलु पुष्करमासिसर्त्ति ।
साधु, प्रमोहपरमा ननु साऽ पहर्त्तुं
शक्या कुमार इति शक्तिभृता गुहेन ।। 27।।
तामेकदा मुरलिकां न हि राधिकाऽपि
स्प्रष्टुं बभूव ननु सेर्ष्यतया क्षमा ताम् ।
प्रेष्ठोष्ठचुम्बनपटुं ननु राधिकैव
लीलामयी भगवती स्वयमाददीत ।। 28।।
स्प्रष्टुं बभूव ननु सेर्ष्यतया क्षमा ताम् ।
प्रेष्ठोष्ठचुम्बनपटुं ननु राधिकैव
लीलामयी भगवती स्वयमाददीत ।। 28।।
कृष्णोऽथवा स्वयमिमामपहर्त्तुमैच्छत्
स्वस्मान्मुखाद् विगत-वादनरन्ध्रयोगाम् ।
तन्त्रन्ति तत्र निज-भक्त-जनान्तरात्म-
निष्ठानि कश्मलरजांसि समेधितानि ।। 29।।
स्वस्मान्मुखाद् विगत-वादनरन्ध्रयोगाम् ।
तन्त्रन्ति तत्र निज-भक्त-जनान्तरात्म-
निष्ठानि कश्मलरजांसि समेधितानि ।। 29।।
अन्तर्हितः स्वयमथो ननु वेणुरेष
श्रीकृष्णवक्त्रकुहरादनवाप्तपूर्त्तिः ।
श्रीकृष्ण एष कलिकाल-कषायढक्का-
ध्वानैः पराजितमना हि बभूव धिग्धिक् ।। 30।।
श्रीकृष्णवक्त्रकुहरादनवाप्तपूर्त्तिः ।
श्रीकृष्ण एष कलिकाल-कषायढक्का-
ध्वानैः पराजितमना हि बभूव धिग्धिक् ।। 30।।
वृन्दावनेन यदिवा चरितो विरोधः
कृष्णस्य माधुरतया परतां गतस्य ।
वृन्दावने च मुरली हि सखी बभूव
श्रीराधिकादि-तरलीकरणाय सिद्धा ।। 31।।
कृष्णस्य माधुरतया परतां गतस्य ।
वृन्दावने च मुरली हि सखी बभूव
श्रीराधिकादि-तरलीकरणाय सिद्धा ।। 31।।
यद्वा जहार यमुनैव तया समासा-
माकर्षणेऽक्षमत वल्लविकाः स कृष्णः ।
पत्युर्निषीदतितरां हृदयाजिरेऽन्या
काचित् प्रजागरवती यदि सूर्यपुत्री ।। 32।।
माकर्षणेऽक्षमत वल्लविकाः स कृष्णः ।
पत्युर्निषीदतितरां हृदयाजिरेऽन्या
काचित् प्रजागरवती यदि सूर्यपुत्री ।। 32।।
कृष्णोऽथवाऽद्य पुनरप्यवतीर्णमूर्त्तिः
कुत्रापि राजति तमेनमुपास्तुकामः ।
वेणुर्गतो य इह राजति कोऽपि कृष्णः
सोऽयं पुराणपुरुषो, मथुरा च वृद्धा ।। 33।।
कुत्रापि राजति तमेनमुपास्तुकामः ।
वेणुर्गतो य इह राजति कोऽपि कृष्णः
सोऽयं पुराणपुरुषो, मथुरा च वृद्धा ।। 33।।
आरक्षिभिर्न खलु सा मुरली सुशक्या
लब्धुं पुनर्न खलु सा ध्रियते शरीरे ।
सत्त्वस्थितं च न हि कोऽपि शृणोति वंशी-
रावं स्थविष्ठतमकर्णनभःस्थलेन ।। 34।।
लब्धुं पुनर्न खलु सा ध्रियते शरीरे ।
सत्त्वस्थितं च न हि कोऽपि शृणोति वंशी-
रावं स्थविष्ठतमकर्णनभःस्थलेन ।। 34।।
कृष्णः स्वयं खलु न किं परिचेखिदीति
तद्वल्लभां मुरलिकां परिहृत्य तिष्ठन् ।
यद्वा बुभूषति स संप्रति नन्दकी वा
कौमोदकीसुभगपाणिसरोरुहो वा ।। 35।।
तद्वल्लभां मुरलिकां परिहृत्य तिष्ठन् ।
यद्वा बुभूषति स संप्रति नन्दकी वा
कौमोदकीसुभगपाणिसरोरुहो वा ।। 35।।
चौर्यं गता मुरलिकेति विभाव्य कृष्णो
मायां समादिशति नैव गवेषणाय ।
नो चेदिदंक्षण इयं हि चितिं तुरीयां
पस्पर्श नैव न च तस्य बभूव भार्या ।। 36।।
मायां समादिशति नैव गवेषणाय ।
नो चेदिदंक्षण इयं हि चितिं तुरीयां
पस्पर्श नैव न च तस्य बभूव भार्या ।। 36।।
साऽप्यास्यसौरभकिरं मरुतं निषेव्य
भर्त्तुः परं न हि न निर्वृत्तिशालिनी स्यात् ।
माधुर्यतृप्तिमधिकां गमितस्य जिह्ना
काषायकं स्पृशति चौर्यमिदं तदेव ।। 37।।
भर्त्तुः परं न हि न निर्वृत्तिशालिनी स्यात् ।
माधुर्यतृप्तिमधिकां गमितस्य जिह्ना
काषायकं स्पृशति चौर्यमिदं तदेव ।। 37।।
दूरादपि स्पृशति चेद् बलरामपाणौ
लब्धस्थितिर्हलवरो ननु सोऽस्य दासः ।
वेणुस्पृशं किमुत तस्करमेष कृष्ण-
भ्राता भवन्नपि बलो न हलं हिनोति ।। 38।।
लब्धस्थितिर्हलवरो ननु सोऽस्य दासः ।
वेणुस्पृशं किमुत तस्करमेष कृष्ण-
भ्राता भवन्नपि बलो न हलं हिनोति ।। 38।।
मन्ये हलिन्यपि बभूव मुरारिवक्त्र-
पानैकलब्धरुचिका मुरली प्रिया नो ।
तूष्णीं स तिष्ठति ततः खुरलीं विधाय
नो वेणुतस्करममुं न हि हन्त धत्ते ।। 39।।
पानैकलब्धरुचिका मुरली प्रिया नो ।
तूष्णीं स तिष्ठति ततः खुरलीं विधाय
नो वेणुतस्करममुं न हि हन्त धत्ते ।। 39।।
वेणो! स्वरेण तव कृष्णमुखस्थितस्य
गावो भवन्ति मथुरासु पयोऽधिकाङ्ग्यः ।
तेन स्वसा च यमराज इति श्रुतस्य
देवस्य हन्त गमिताऽतितरां विवृद्धिम् ।। 40।।
गावो भवन्ति मथुरासु पयोऽधिकाङ्ग्यः ।
तेन स्वसा च यमराज इति श्रुतस्य
देवस्य हन्त गमिताऽतितरां विवृद्धिम् ।। 40।।
तेनापि सापि मथुरा नगरी त्वदीयं
वेणुं तवाधरतलाद् बलवच्चकर्ष ।
तत्साह्यमाचरदथो व्रजवासिनां सा
मुग्धत्वभावमसृणा ननु दृष्टिलक्ष्मीः ।। 41।।
वेणुं तवाधरतलाद् बलवच्चकर्ष ।
तत्साह्यमाचरदथो व्रजवासिनां सा
मुग्धत्वभावमसृणा ननु दृष्टिलक्ष्मीः ।। 41।।
पश्यत्सु पार्श्वपरिवर्त्तिषु चोरितुं कः
शक्नोति कस्यचिदपि स्वमिलातलेऽस्मिन् ।
भावस्पृशो यदि दृशो व्रजवल्लवीनां
कृष्ण! त्वयि क्व नु गता मुरली तवास्यात् ।। 42।।
शक्नोति कस्यचिदपि स्वमिलातलेऽस्मिन् ।
भावस्पृशो यदि दृशो व्रजवल्लवीनां
कृष्ण! त्वयि क्व नु गता मुरली तवास्यात् ।। 42।।
रामस्य जन्मवसुधाऽपिहृतापि नाद्याप्याप्तुं
क्षमा यदि हतैरपि रामभक्तैः ।
रामः स्वयं हि तनुते ननु शत्रुसाह्यं
यद्वाऽबलस्य बलवानपि रक्षको नो ।। 43।।
क्षमा यदि हतैरपि रामभक्तैः ।
रामः स्वयं हि तनुते ननु शत्रुसाह्यं
यद्वाऽबलस्य बलवानपि रक्षको नो ।। 43।।
कृष्ण! त्वमप्यसि मुहूर्त्तं इह प्रतीपः
प्रातीपिकेषु हि भवस्यनुकूलताढ्याः ।
का वा गतिर्नयनमेकतरं परस्य
नेत्रस्य नाशनपरं भवति प्रसह्य ।। 44।।
प्रातीपिकेषु हि भवस्यनुकूलताढ्याः ।
का वा गतिर्नयनमेकतरं परस्य
नेत्रस्य नाशनपरं भवति प्रसह्य ।। 44।।
कृष्ण! त्वदीय-जननप्रदभूमिरेषा
गोयन्दकाधनबलेन यदि स्वतन्त्रा ।
नो मस्जिदं त्वयि विराजति दिव्यगात्री
धात्रीव ते तव हि जन्मभुवि प्रकाशम् ।। 45।।
गोयन्दकाधनबलेन यदि स्वतन्त्रा ।
नो मस्जिदं त्वयि विराजति दिव्यगात्री
धात्रीव ते तव हि जन्मभुवि प्रकाशम् ।। 45।।
कामं भवन्तु सततं हि तवास्य भूमा-
वस्यामनेकशतरासकरासलीलाः ।
किं ताभिरस्ति किमु गोपगृहस्थ गोपे
त्वय्यापतन्ति न तमांसि निरातपानि ।। 46।।
वस्यामनेकशतरासकरासलीलाः ।
किं ताभिरस्ति किमु गोपगृहस्थ गोपे
त्वय्यापतन्ति न तमांसि निरातपानि ।। 46।।
धन्या वयं वयसि मृत्युसखेऽपि विद्य-
माना न हन्त निखिलाः स्वधनत्वधन्याः ।
कस्याऽपरस्य भवसि त्वमु कृष्ण! बन्धुस्
त्वां रक्षितुं त्वमसि चेन्नहि बद्धकक्षः ।। 47।।
माना न हन्त निखिलाः स्वधनत्वधन्याः ।
कस्याऽपरस्य भवसि त्वमु कृष्ण! बन्धुस्
त्वां रक्षितुं त्वमसि चेन्नहि बद्धकक्षः ।। 47।।
आस्ते भवानिति चराम इमे त्वदीयं
दास्यं प्रभो! न तु तव प्रभवाम एताम् ।
सत्तां परैः प्रसभमाह्रियमाणकाया-
मेते वयं कथमपि प्रतिलब्धुमीशाः ।। 48।।
दास्यं प्रभो! न तु तव प्रभवाम एताम् ।
सत्तां परैः प्रसभमाह्रियमाणकाया-
मेते वयं कथमपि प्रतिलब्धुमीशाः ।। 48।।
अन्तर्गुहां ध्रुवमहीमहितां दिवापि
द्रष्टुं वयं न हि बभूविम हन्त शक्ताः ।
नास्ति क्षमाऽत्र गमनागमन-प्रतीष्टा
पद्येति निष्फलमनोरथिका, निवृत्ताः ।। 49।।
द्रष्टुं वयं न हि बभूविम हन्त शक्ताः ।
नास्ति क्षमाऽत्र गमनागमन-प्रतीष्टा
पद्येति निष्फलमनोरथिका, निवृत्ताः ।। 49।।
तत्रैव तैलपरिशोधनयन्त्रराजः
प्राप्तः प्रवृत्तिमिति दूषितवारिकापि ।
पुत्री रवेरतितरां कलुषाम्बुकासीत्
स्प्रष्टुं क्षमापि न हि सा मलमिश्रिताङ्गी ।। 50।।
प्राप्तः प्रवृत्तिमिति दूषितवारिकापि ।
पुत्री रवेरतितरां कलुषाम्बुकासीत्
स्प्रष्टुं क्षमापि न हि सा मलमिश्रिताङ्गी ।। 50।।
अधिमधुवनमासीत् पूर्वमैको महात्मा
ध्वननमिह कृतं यस्यास्यतः संनिशम्य ।
अपि वनभुवि दूरं सञ्चरन्तो मयूरा
झटिति समवयन्तो दृश्यमाना अभूवन् ।। 51।।
ध्वननमिह कृतं यस्यास्यतः संनिशम्य ।
अपि वनभुवि दूरं सञ्चरन्तो मयूरा
झटिति समवयन्तो दृश्यमाना अभूवन् ।। 51।।
इह खलु हरिदासाभिख्यभक्तोत्तमस्यो-
पवनवसतिभाजां वानराणां कृपातः ।
न हि भवति शिरःस्थं छत्रमक्ष्णोश्च किञ्चि-
दुपनयनमितीक्षाशक्तिदं किञ्चनापि ।। 52।।
पवनवसतिभाजां वानराणां कृपातः ।
न हि भवति शिरःस्थं छत्रमक्ष्णोश्च किञ्चि-
दुपनयनमितीक्षाशक्तिदं किञ्चनापि ।। 52।।
इह भवति यशोदानन्दयोर्गोकुलेऽद्य
प्रतिशुचिसमयान्तं कृष्णरासोत्तमो यः ।
भरतभुवनलक्ष्मीशालिनां कोटिरस्मिन्
ससुतपितृकलत्रा लक्ष्यते संपतन्ती ।। 53।।
प्रतिशुचिसमयान्तं कृष्णरासोत्तमो यः ।
भरतभुवनलक्ष्मीशालिनां कोटिरस्मिन्
ससुतपितृकलत्रा लक्ष्यते संपतन्ती ।। 53।।
वंशीवटा इह भवन्ति बहुत्वभाजः
सर्वेऽपि चीरसहिताश्च सकृष्णकाश्च ।
येषां समीपगत-मूत्र-पुरीषनाली-
दौर्गन्ध्य दिग्धवपुषो न दिदृक्षवः स्मः ।। 54।।
सर्वेऽपि चीरसहिताश्च सकृष्णकाश्च ।
येषां समीपगत-मूत्र-पुरीषनाली-
दौर्गन्ध्य दिग्धवपुषो न दिदृक्षवः स्मः ।। 54।।
श्रीसिन्धिया च जयपत्तनशासकाश्च
यस्मिन् विशालतममन्दिरकाणि चक्रुः ।
चक्रुश्च सूर्यतनयातटभूमिभागे
घट्टोत्तमानसदृशानपि काशिघट्टैः ।। 55।।
यस्मिन् विशालतममन्दिरकाणि चक्रुः ।
चक्रुश्च सूर्यतनयातटभूमिभागे
घट्टोत्तमानसदृशानपि काशिघट्टैः ।। 55।।
भूयांसि सन्ति भवनानि वनेऽत्र सर्वा-
ण्यश्मोत्तमारचितदीर्घनिकायकानि ।
क्षुद्राणि किञ्च रथिका पथिकाङ्गकानि
तत्रापि वाञ्छति मनो न विहाय गन्तुम् ।। 56।।
ण्यश्मोत्तमारचितदीर्घनिकायकानि ।
क्षुद्राणि किञ्च रथिका पथिकाङ्गकानि
तत्रापि वाञ्छति मनो न विहाय गन्तुम् ।। 56।।
अखण्डानन्दाख्या इह यतिवरा ये समभवन्
स्वरूपानन्दाख्या अपि यतिवरा येषु विनताः ।
अभूत् तेषां तीर्थे बहलपटगे मण्डपतले
न वै प्रावृण्मेघ-प्रखरजलवर्षेऽपि कलिलम् ।। 57।।
स्वरूपानन्दाख्या अपि यतिवरा येषु विनताः ।
अभूत् तेषां तीर्थे बहलपटगे मण्डपतले
न वै प्रावृण्मेघ-प्रखरजलवर्षेऽपि कलिलम् ।। 57।।
सुपुष्टाङ्गयो गावो बहलपयसो यत्र ददति
पयांस्यन्नं त्यक्त्वा विहरति जनस्तैर्हि सुहितः ।
अपारं यत्रासीद् धनमतितरां तद् वितरणं
प्रवृत्तं विद्वत्सु प्रियसुरगवी-तीर्थ-गतिषु ।। 58।।
पयांस्यन्नं त्यक्त्वा विहरति जनस्तैर्हि सुहितः ।
अपारं यत्रासीद् धनमतितरां तद् वितरणं
प्रवृत्तं विद्वत्सु प्रियसुरगवी-तीर्थ-गतिषु ।। 58।।
अपारं माधुर्यं प्रियवचनधारासु विशदं
कथास्वास्वाद्यासु प्रवहतितरां स्म प्रतिदिनम् ।
अतस्तेषां पार्श्वान्न हि भवति कस्यापि सुहृदो
निवृत्तीच्छा वस्तुं बहुतिथमिहैवैच्छदखिलः ।। 59।।
कथास्वास्वाद्यासु प्रवहतितरां स्म प्रतिदिनम् ।
अतस्तेषां पार्श्वान्न हि भवति कस्यापि सुहृदो
निवृत्तीच्छा वस्तुं बहुतिथमिहैवैच्छदखिलः ।। 59।।
यस्मिन् गोस्वामिवर्या भगवति नितरां श्रद्धया वाचयन्तः
तस्याकारं हि शाब्दं शुक मुखगलितं रास-भाष्यं रमन्ते ।
तेषां सङ्गीतिशुद्धे नयनसुभगसद्देहरत्नेऽनुरूपं
माधुर्यं चापि भुक्त्वा भवति सुकृतिनी का नहि व्यक्तिरार्या ।। 60।।
तस्याकारं हि शाब्दं शुक मुखगलितं रास-भाष्यं रमन्ते ।
तेषां सङ्गीतिशुद्धे नयनसुभगसद्देहरत्नेऽनुरूपं
माधुर्यं चापि भुक्त्वा भवति सुकृतिनी का नहि व्यक्तिरार्या ।। 60।।
एभ्यः सर्वेभ्य एव प्रियमधुरवचोभङ्गिमद्म्यो भवामः
सर्वेऽप्येते विनम्राः परमिदमधुना वक्तुमिच्छाभ्युदेति ।
शास्त्राण्यद्याप्यधीनान्यधिहृदयमिहोद्भासमानानि सन्ति
तेषां कुत्राऽस्ति मानो बत बत विदुषामप्यमीषां स्थलेषु ।। 61।।
सर्वेऽप्येते विनम्राः परमिदमधुना वक्तुमिच्छाभ्युदेति ।
शास्त्राण्यद्याप्यधीनान्यधिहृदयमिहोद्भासमानानि सन्ति
तेषां कुत्राऽस्ति मानो बत बत विदुषामप्यमीषां स्थलेषु ।। 61।।
भूयांसो विषया विदेशजनिताः स्वाध्यायमार्गा अने-
का वाचोऽप्यधुना पुरःस्थितिमितास्तिष्ठन्ति ते विद्वराः ।
किं कुर्युः किमुपासनां दृढतरां कुर्युर्महास्वामिनां
यद्वा कुर्युरुपासनां सुरवचःशास्त्रात्मनां ब्रह्मणाम् ।। 62।।
का वाचोऽप्यधुना पुरःस्थितिमितास्तिष्ठन्ति ते विद्वराः ।
किं कुर्युः किमुपासनां दृढतरां कुर्युर्महास्वामिनां
यद्वा कुर्युरुपासनां सुरवचःशास्त्रात्मनां ब्रह्मणाम् ।। 62।।
यैर्निष्ठां समुपार्ज्य शास्त्रगहने मार्गोतमो निर्मित-
स्तेषां सन्ततमेव शास्त्रवचनाभ्यासे रतानां विदाम् ।
आस्याद् यद् वचनं बहिर्भवति तच्छ्रुत्वाऽपि, लेखात्मना
बद्धं तच्च सुवाच्य के नु धनिनस्तुष्यन्ति हृष्यन्ति च ।। 63।।
स्तेषां सन्ततमेव शास्त्रवचनाभ्यासे रतानां विदाम् ।
आस्याद् यद् वचनं बहिर्भवति तच्छ्रुत्वाऽपि, लेखात्मना
बद्धं तच्च सुवाच्य के नु धनिनस्तुष्यन्ति हृष्यन्ति च ।। 63।।
ये मन्त्रिप्रवरा धनानि जलवत् वर्षन्ति सर्वत्र ते
विद्भ्यो दर्शनमप्युदारधिषणा दित्सन्ति नो द्वेषिणः ।
एवं सत्यपि येऽपि केचन चमत्कारोत्तमैर्भासुरा
दीव्यन्ति प्रगुणा कृपा भवति वै तेषां गिरः पारणा ।। 64।।
विद्भ्यो दर्शनमप्युदारधिषणा दित्सन्ति नो द्वेषिणः ।
एवं सत्यपि येऽपि केचन चमत्कारोत्तमैर्भासुरा
दीव्यन्ति प्रगुणा कृपा भवति वै तेषां गिरः पारणा ।। 64।।
अन्यत् किन्नु लिखानि लेखनकलाप्येषा गता धन्यतां
येषामभ्यसनेन तेऽपि विदुषां वर्या इदानीं क्षणे ।
प्रार्थ्यन्ते न हि मार्ग आत्मन उपक्षीणैरपि त्यज्यतां
मार्गस्थेषु कृपां करोति भगवान् नित्यं समर्थोत्तमः ।। 65।।
येषामभ्यसनेन तेऽपि विदुषां वर्या इदानीं क्षणे ।
प्रार्थ्यन्ते न हि मार्ग आत्मन उपक्षीणैरपि त्यज्यतां
मार्गस्थेषु कृपां करोति भगवान् नित्यं समर्थोत्तमः ।। 65।।
ये वैद्या वदतां वरा अथ च ये वै प्राड्विवाकोत्तमा-
स्तेषां तथ्यपरत्वमात्रजनिता श्रद्धा सदा चीयताम् ।
अन्ये येऽर्थपरायणा कृशतरे कार्शानवत्वं श्रिता
धर्मं तेषु न धीयतामिह दृशं, ते सन्ति गेहोरगाः ।। 66।।
स्तेषां तथ्यपरत्वमात्रजनिता श्रद्धा सदा चीयताम् ।
अन्ये येऽर्थपरायणा कृशतरे कार्शानवत्वं श्रिता
धर्मं तेषु न धीयतामिह दृशं, ते सन्ति गेहोरगाः ।। 66।।
येषामस्ति दिवस्पतेरपि विपर्यस्त्तैव बुद्धिर्न ते
श्रीविश्वेश्वरधामगाः सुरवचःस्त्तोमे दधाना धियम् ।
बिभ्यत्याणवविग्रहापि न हि भीस्तेषां चितिं कम्पय-
त्यन्यायासहना इमे निजपथाद् भ्रश्यन्ति न क्लेशिताः ।। 67।।
श्रीविश्वेश्वरधामगाः सुरवचःस्त्तोमे दधाना धियम् ।
बिभ्यत्याणवविग्रहापि न हि भीस्तेषां चितिं कम्पय-
त्यन्यायासहना इमे निजपथाद् भ्रश्यन्ति न क्लेशिताः ।। 67।।
इह निगिलति मेरून् दर्द्दुरात्माऽपि नेता
निभृतयति च तथ्यं सर्वदृश्यं छलाद् यः ।
वमति कलुषमेषां स्वस्य गेहस्य मध्यं
परिगतमपराद्धैः कोटिशो दारपुत्रैः ।। 68।।
निभृतयति च तथ्यं सर्वदृश्यं छलाद् यः ।
वमति कलुषमेषां स्वस्य गेहस्य मध्यं
परिगतमपराद्धैः कोटिशो दारपुत्रैः ।। 68।।
अर्थाविद्धदृशां यदा न भवति स्वच्छा मतिः शाम्भवी
दृग् भालैकगता तदा भवति वै तस्यौषधं केवलम् ।
तज्ज्चालैः प्रसरद्भिरिद्धवपुषां स्मेराननानामपि
स्निग्धानां स्मरगा गतिः सुनियता, नास्त्यत्र शङ्कालवः ।। 69।।
दृग् भालैकगता तदा भवति वै तस्यौषधं केवलम् ।
तज्ज्चालैः प्रसरद्भिरिद्धवपुषां स्मेराननानामपि
स्निग्धानां स्मरगा गतिः सुनियता, नास्त्यत्र शङ्कालवः ।। 69।।
प्रज्ञायाः पारमित्यं भजति खलु कृती शब्दसंस्पर्शनाभि-
र्यः शास्त्रेषु चरँश्चराचरगतां पद्यां भजत्यार्षधीः ।
शास्त्रे श्रद्धालवो ये प्रखरतरधियोऽभीद्धमाशेरते द्राग्
ये वै कार्शानवीयं तप उदरदरी नैव रिक्तास्ति तेषाम् ।। 70।।
र्यः शास्त्रेषु चरँश्चराचरगतां पद्यां भजत्यार्षधीः ।
शास्त्रे श्रद्धालवो ये प्रखरतरधियोऽभीद्धमाशेरते द्राग्
ये वै कार्शानवीयं तप उदरदरी नैव रिक्तास्ति तेषाम् ।। 70।।
स्थाणुत्वे ये निमग्ना वपुषि निदधते हन्त वाल्मीकभावं
येषां केशेषु नीडं विदधति शकुना निर्विशङ्कास्त एते ।
येषां वक्षःसु सर्पास्त्वचमतिनिबिडा मोक्षयन्ते मुनीना-
मेषां तेजोऽपि दीप्तं नभ इव किरति क्षेमयोगं धरित्री ।। 71।।
येषां केशेषु नीडं विदधति शकुना निर्विशङ्कास्त एते ।
येषां वक्षःसु सर्पास्त्वचमतिनिबिडा मोक्षयन्ते मुनीना-
मेषां तेजोऽपि दीप्तं नभ इव किरति क्षेमयोगं धरित्री ।। 71।।
उर्वश्यो मेनकावत् परिचरितुमिमाञ्चेष्टमाना विभान्ति
प्रद्वेषाग्निं दिगीशा इव नृपतिवरा संत्यजन्तो लसन्ति ।
शान्तिं द्यौः सान्तरिक्षा भजति, भजति च स्थास्नुभावं धरित्री
यत्राऽभीद्धं तपो वै विलसति तपतां तापसानाममोघम् ।। 72।।
प्रद्वेषाग्निं दिगीशा इव नृपतिवरा संत्यजन्तो लसन्ति ।
शान्तिं द्यौः सान्तरिक्षा भजति, भजति च स्थास्नुभावं धरित्री
यत्राऽभीद्धं तपो वै विलसति तपतां तापसानाममोघम् ।। 72।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ अभीद्धतपःप्रभावो नाम एकोनपञ्चाशः सर्गः ।। 49।।
उपराष्ट्रपतित्वमाप कश्चिद् यवनो हासिमसंज्ञकोऽर्धकूर्चः ।
गतकेशशिराः समर्थितोऽसावपि वामेन दलेन सोनियावत् ।। 1।।
गतकेशशिराः समर्थितोऽसावपि वामेन दलेन सोनियावत् ।। 1।।
प्रतिभा प्रथमत्वमापदस्या अवनेर्भारतनामसंश्रुतायाः ।
अवरत्वमसावलीगढस्य यवनो हासिम इत्युपाह्नयो ह्यः ।। 2।।
अवरत्वमसावलीगढस्य यवनो हासिम इत्युपाह्नयो ह्यः ।। 2।।
उपराष्ट्रपतेः पदे प्रतिष्ठां गमिताः केचन सर्वपल्लिमुख्याः ।
अपि तत्र पदे बभूवुरार्याः प्रथिताख्या अपि शङ्कराः नयज्ञाः ।। 3।।
अपि तत्र पदे बभूवुरार्याः प्रथिताख्या अपि शङ्कराः नयज्ञाः ।। 3।।
हसनोऽपि च नूरुलो पुरावित् प्रतिपन्नः पदमेतदन्वराजत् ।
कतिचिच्छरदस्ततः परञ्च परतष्चापि शिखावतादिसंज्ञाः ।। 4।।
कतिचिच्छरदस्ततः परञ्च परतष्चापि शिखावतादिसंज्ञाः ।। 4।।
पदमस्ति यदि प्रतिष्ठितो वै मतिमान् कश्चन, जायते तु तत्र ।
कलना प्रतिमा ततः स्वराष्ट्र-पुरुषस्यातिशयं गतेति कार्या ।। 5।।
कलना प्रतिमा ततः स्वराष्ट्र-पुरुषस्यातिशयं गतेति कार्या ।। 5।।
बहुता च गुणज्ञता च लोके परमं दुर्लभमेव योगरत्नम् ।
फलमेकमिहास्ति चेत् तदेतत् प्रविभज्यैव तु शक्यतेऽनुभोक्तुम् ।। 6।।
फलमेकमिहास्ति चेत् तदेतत् प्रविभज्यैव तु शक्यतेऽनुभोक्तुम् ।। 6।।
अभवत् खलु भिण्डरोऽमृताख्ये सरसिच्छन्नवपुः स्वधर्महन्ता ।
फलमेतदभूत् तदोपराष्ट्रपतिभावेन समेधितस्य हन्त ।। 7।।
फलमेतदभूत् तदोपराष्ट्रपतिभावेन समेधितस्य हन्त ।। 7।।
सरसीं परिदूषयाञ्चकार निजकृत्यैर्व्यभिचारणाऽभिदुष्टैः ।
स हि, तस्य वधाय राष्ट्रसेना कृतवत्युल्बण-नील-पादचारम्।। 8।।
स हि, तस्य वधाय राष्ट्रसेना कृतवत्युल्बण-नील-पादचारम्।। 8।।
Blue Action
उरगस्य पदानि नो भवन्ति क्रमणे तत्सदृशस्तथापि कोऽन्यः।
भगवानपि जिह्मतां हिनस्ति नहि पूर्वं परिपाकतस्तु पश्चात् ।। 9।।
भगवानपि जिह्मतां हिनस्ति नहि पूर्वं परिपाकतस्तु पश्चात् ।। 9।।
बलमस्ति करे तु यस्य सोऽयं सततं जागरणं हि सेवतेऽत्र ।
अवधानधनश्च चञ्चुपातं नहि नो पार्श्वगते करोति मत्स्ये ।। 10।।
अवधानधनश्च चञ्चुपातं नहि नो पार्श्वगते करोति मत्स्ये ।। 10।।
बकवृत्तिमिमां निजार्थनिष्ठास्त्रिपुराम्बापरिपूजकाश्च, मन्ये ।
दधते हृदयेन तन्तमर्थं छलयित्वाऽप्युपपादितं हि कर्त्तुम् ।। 11।।
दधते हृदयेन तन्तमर्थं छलयित्वाऽप्युपपादितं हि कर्त्तुम् ।। 11।।
अपि भस्म समस्ति हन्त भालेऽप्यथवा केसरचन्दनस्य चर्चा ।
हृदयस्थ-शिवस्तु सर्पभोगैः परितो वेष्टितविग्रहो ह्यमीषाम् ।। 12।।
हृदयस्थ-शिवस्तु सर्पभोगैः परितो वेष्टितविग्रहो ह्यमीषाम् ।। 12।।
अथ केन परेण शिक्षिता वै तरुणी कञ्चन वक्ति तत्र सक्तम् ।
उपदेशगुणं परं दधानं यदि नास्त्येष तु तद्गुणेन हीनः ।। 13।।
उपदेशगुणं परं दधानं यदि नास्त्येष तु तद्गुणेन हीनः ।। 13।।
सुलभाः खलु सन्ति हैन्दवीये वसुमत्या वलयेऽत्र यासु गुह्यम् ।
परिभुक्तमनेकशोऽपि धन्यैरुपभुक्तं न च मन्वते नयज्ञाः ।। 14।।
परिभुक्तमनेकशोऽपि धन्यैरुपभुक्तं न च मन्वते नयज्ञाः ।। 14।।
यतयोऽपि न तावदात्मतुष्टिं दधते यावदिमान् न यान्ति नार्यः ।
उपपादितमाभिरल्पमात्रं बहुमात्रं खलु मन्वते त एते ।। 15।।
उपपादितमाभिरल्पमात्रं बहुमात्रं खलु मन्वते त एते ।। 15।।
अथ काश्चन भक्तिभावभाजो निबिडं पार्श्वमुपैत्य राजमानाः ।
बहुमानधनत्वमेत्य नार्यो यतिषु स्वां प्रभुतामिवोद्दिशन्ति ।। 16।।
बहुमानधनत्वमेत्य नार्यो यतिषु स्वां प्रभुतामिवोद्दिशन्ति ।। 16।।
यतयः करपात्रपादतुल्यास्तृणवत् ताः परिधूय सञ्चरन्तः ।
इह भारतसीम्नि विद्यमाना बहवः सन्ति समृद्धियोगसिद्धाः ।। 17।।
इह भारतसीम्नि विद्यमाना बहवः सन्ति समृद्धियोगसिद्धाः ।। 17।।
अधिकाञ्चि जयेन्द्रपादमूर्ध्नि न्यपतत् काचन पल्लिका विषाक्ता ।
वनिताऽभ्युदियाय कापि तस्यां विहितं तद्व्यभिचारदूषणाय।। 18।।
वनिताऽभ्युदियाय कापि तस्यां विहितं तद्व्यभिचारदूषणाय।। 18।।
यतयो वनिता भवन्ति काश्चित् पुरुषास्तासु भजन्ति भक्तिदास्यम् ।
विदधत्यथ तृप्तिकारिणीं हि पदसेवां प्रियतागुणातिशीत्यै ।। 19।।
विदधत्यथ तृप्तिकारिणीं हि पदसेवां प्रियतागुणातिशीत्यै ।। 19।।
भगवानपि रासलीलया याः परिचर्यास्ववृणोत् प्रियोत्तमास्ताः ।
असकृत् परिहाय मीलितोऽभून्न च लब्धुं रुदतीभिरभ्यशाकि ।। 20।।
असकृत् परिहाय मीलितोऽभून्न च लब्धुं रुदतीभिरभ्यशाकि ।। 20।।
भवति प्रतिमापरोऽत्र तोषो यदि रोषो न च कोऽपि चिद्विरागः ।
अथ दूरगतत्वमाशु पश्चादभिलब्धुं प्रियसन्निधिं च योगः ।। 21।।
अथ दूरगतत्वमाशु पश्चादभिलब्धुं प्रियसन्निधिं च योगः ।। 21।।
व्रजवल्लविकाः प्रमाणमस्मिन् नियमे तासु तथा व्यवस्यति स्म ।
भगवानशरीर एव भूत्वा सुशरीरी च सरागरञ्जितश्च ।। 22।।
भगवानशरीर एव भूत्वा सुशरीरी च सरागरञ्जितश्च ।। 22।।
कियते नु गुणाय रागयोगः क्रमतां रागिषु देहमाश्रितेषु ।
यदि नास्ति तु देह एव कश्चिन्नियतः शाश्वततागुणोऽस्तमृत्युः ।। 23।।
यदि नास्ति तु देह एव कश्चिन्नियतः शाश्वततागुणोऽस्तमृत्युः ।। 23।।
अथ विस्मृतिमीयिवानभून्नश्चितिकोषो यदिहास्ति लग्नलीलः ।
अपि विस्मृतिरेव शाश्वती स्यात् स्मृतिरेवास्तु च विप्रिया तवैषा ।। 24।।
अपि विस्मृतिरेव शाश्वती स्यात् स्मृतिरेवास्तु च विप्रिया तवैषा ।। 24।।
इह पञ्चदशे दिने स्वतन्त्रोऽभवदेष प्रभुसत्तया च युक्तः ।
भरतस्य महात्मनः स्वदेशो ननु षष्टिः खलु वर्षमङ्गलं तत् ।। 25।।
भरतस्य महात्मनः स्वदेशो ननु षष्टिः खलु वर्षमङ्गलं तत् ।। 25।।
इह शोणितदुर्गतः प्रधानमन्त्री मोहनसिंहको बभाषे ।
अभवत् खलु तस्य वाङ् विमिश्रा यवनोर्द्दूवचसाऽपि काकुशुद्धा ।। 26।।
अभवत् खलु तस्य वाङ् विमिश्रा यवनोर्द्दूवचसाऽपि काकुशुद्धा ।। 26।।
स हि शिक्षणराशिमुज्जगार त्रिगुणं संप्रति सर्वतो विकासे ।
अधनस्य समाजगस्य सर्वस्य च जन्माप्तवतः समृद्धियोगान् ।। 27।।
अधनस्य समाजगस्य सर्वस्य च जन्माप्तवतः समृद्धियोगान् ।। 27।।
नगरत्वमुपेयिवांस एते निखिला ग्रामगता भवन्तु भागाः ।
निखिलास्वपि दिक्षु किञ्च नूत्ना नवलाः शिक्षणकेन्द्रभूमिकाः स्युः ।। 28।।
निखिलास्वपि दिक्षु किञ्च नूत्ना नवलाः शिक्षणकेन्द्रभूमिकाः स्युः ।। 28।।
बहवः खलु मध्यमाः, कनिष्ठा अथ विद्यालयकाः सुखं चलेयुः ।
क्रमशः किल येन सर्वनारीनर-जातं परिशिक्षितं चकास्तु ।। 29।।
क्रमशः किल येन सर्वनारीनर-जातं परिशिक्षितं चकास्तु ।। 29।।
अपि पूर्वदिनेऽद्य राष्ट्रपातुः प्रतिभायाः वचनं बभूव मातुः ।
समता नरयोषितोः समाजेऽप्यविभागेन लसेदिति प्रसादि ।। 30।।
समता नरयोषितोः समाजेऽप्यविभागेन लसेदिति प्रसादि ।। 30।।
न हि तत्स्वरसन्ततिर्विकम्परहिताऽभूदथ नापि वाक्ययुक्तिः ।
कुशलं खलु कामयाञ्चकार प्रतिभा सा निखिलस्य भारतस्य ।। 31।।
कुशलं खलु कामयाञ्चकार प्रतिभा सा निखिलस्य भारतस्य ।। 31।।
परमाणुषु योऽभिसन्धिराम्रेकिकया सार्धमिदंक्षणे प्रवृत्तः ।
अधिवामदलं विरोध उच्चैरुदभूद् भाजपया समं तु तत्र/प्रशास्तुः ।। 32।।
अधिवामदलं विरोध उच्चैरुदभूद् भाजपया समं तु तत्र/प्रशास्तुः ।। 32।।
मनमोहनसिंह उज्जगार पतनं स्यादपि शासनस्य केन्द्रे ।
न तु सन्धिमिमं विलङ्घ्य गन्तुं क्षममद्यास्ति कथञ्चनापि शक्यम् ।। 33।।
न तु सन्धिमिमं विलङ्घ्य गन्तुं क्षममद्यास्ति कथञ्चनापि शक्यम् ।। 33।।
अपि विस्मितमानसा वयं स्मः किमु भावीति विकल्पनासु मग्नाः ।
सदसत्प्रतिपक्ष-पक्षतायां परिमाणास्थिरतैव सुस्थिरा यत् ।। 34।।
सदसत्प्रतिपक्ष-पक्षतायां परिमाणास्थिरतैव सुस्थिरा यत् ।। 34।।
अधिगत्य तु येऽधिकारमल्पं बहुधा विक्रमणासु मग्नभग्नाः ।
इह भाजपया गृहीतकेशा अपि सर्वे जनरञ्जनैकवाचः ।। 35।।
इह भाजपया गृहीतकेशा अपि सर्वे जनरञ्जनैकवाचः ।। 35।।
बहुभिर्बहुमानदर्पितान्तःकरणैः संप्रति दर्श्यते स्वकीयम् ।
अपि कज्जलितं मुखं विमुच्य त्रपणां दुष्कृतिजन्यतां दधानाम् ।। 36।।
अपि कज्जलितं मुखं विमुच्य त्रपणां दुष्कृतिजन्यतां दधानाम् ।। 36।।
भरतीयमिदं तु नाट्याशास्त्रं मयकैऽवाभिनवेन शक्यवेदम् ।
इति यः खलु दर्शयाञ्चकार शरदां सन्ततमेव निर्विशङ्कम् ।। 37।।
इति यः खलु दर्शयाञ्चकार शरदां सन्ततमेव निर्विशङ्कम् ।। 37।।
अकरोत् खलु लेखसंग्रहं सोऽभिनवस्य प्रथमं मुधा मनीषी ।
भरतस्य तु भाषयाऽपि सार्धं जनयामास परीचयं न सोऽयम् ।। 38।।
भरतस्य तु भाषयाऽपि सार्धं जनयामास परीचयं न सोऽयम् ।। 38।।
मम बुद्धिरियं पुनर्निपातं गमिता विस्मरणान्धकारकूपे ।
विलिखामि च विस्मरामि चाहं निजकाव्यस्य परात्पराँस्तु सर्गान् ।। 39।।
विलिखामि च विस्मरामि चाहं निजकाव्यस्य परात्पराँस्तु सर्गान् ।। 39।।
अथ नास्ति मतिर्ममैषकाऽद्य प्रतिगन्तुं विधृतस्पृहा कथञ्चित् ।
भविता खलु साहितीसपर्या मयका सा तु विधीयते यथावत् ।। 40।।
भविता खलु साहितीसपर्या मयका सा तु विधीयते यथावत् ।। 40।।
अहमेकल एव पादचारे स्पृहयालुर्न हि सद्वितीयता मे ।
नियतेर्दयितोऽस्ति यो द्वितीयो मम तस्यासुविपर्ययोऽद्य भावी ।। 41।।
नियतेर्दयितोऽस्ति यो द्वितीयो मम तस्यासुविपर्ययोऽद्य भावी ।। 41।।
क्रमिता यदिवा मयैव सार्धं मम पाते हि निपातितार्धदृष्टिः ।
अयमस्ति मृगो, न कोऽपि सिंह इति यो वेद विपर्य्ययेण मूढः ।। 42।।
अयमस्ति मृगो, न कोऽपि सिंह इति यो वेद विपर्य्ययेण मूढः ।। 42।।
अहमस्मि न कस्यचित् स्वकीयः स्वत एषोऽस्मि तु सर्वथाऽन्यदीयः ।
प्रतियोग्यनुयोगिनोर्न सन्धिर्मयका साधयितुं न हन्त शक्यः ।। 43।।
प्रतियोग्यनुयोगिनोर्न सन्धिर्मयका साधयितुं न हन्त शक्यः ।। 43।।
अयि देशिकपाद उत्तमस्त्वं भविताऽहं खलु शिष्यकोऽ द्वितीयः ।
उपदेशगुणं तु नैव वेद्मि यदि वा वेद न हि स्वयं भवाँश्च ।। 44।।
उपदेशगुणं तु नैव वेद्मि यदि वा वेद न हि स्वयं भवाँश्च ।। 44।।
कृपणो दिवसो ममायमासीत् कृपणासीन्ननु मे विभावरीयम् ।
अनयोः खलु ये तु सन्धिवेले न हि तत्रापि भवाम्यहं कृतार्थः ।। 45।।
अनयोः खलु ये तु सन्धिवेले न हि तत्रापि भवाम्यहं कृतार्थः ।। 45।।
अकृतार्थतयैव यापयित्वा सकलं जीवनमद्य, धन्यधन्यः ।
भविताऽस्मि कृतार्थतानुभूतिं गमितः कुत्र तुलाभिलप्स्यते मे ।। 46।।
भविताऽस्मि कृतार्थतानुभूतिं गमितः कुत्र तुलाभिलप्स्यते मे ।। 46।।
अथवा कृपणोऽपि नास्मि नेहा मम नास्त्येव परीक्ष्य लब्धुमर्थान् ।
यदिदं च परीक्षणं तदेव प्रतिजाने न हि सूक्ष्मतोऽवबोद्धुम् ।। 47।।
यदिदं च परीक्षणं तदेव प्रतिजाने न हि सूक्ष्मतोऽवबोद्धुम् ।। 47।।
यदुत प्रतियोगिनोऽन्तराया न भवेयुर्यदि मामका नदीं किम् ।
उदधीनपि सद्य एव तंर्त्तु सुशकाः स्युर्विगतस्मयाः सजीवाः ।। 48।।
उदधीनपि सद्य एव तंर्त्तु सुशकाः स्युर्विगतस्मयाः सजीवाः ।। 48।।
नृपते! तव भोज! यः प्रकाशः स हि मे वर्त्तत एष लब्धमुद्रः ।
अथ यः खलु विद्यतेऽन्तरायः स नु तेनैव परेण वारणीयः ।। 49।।
अथ यः खलु विद्यतेऽन्तरायः स नु तेनैव परेण वारणीयः ।। 49।।
अथवा भवतैव निर्मितोऽयं तगणारम्भक इत्यहो कथञ्चित् ।
तटभूमिमवाप्य भूय एवोदधिपाथःप्लवनां व्रजन्निवास्ति ।। 50।।
तटभूमिमवाप्य भूय एवोदधिपाथःप्लवनां व्रजन्निवास्ति ।। 50।।
अधिमालवभूमि निर्मितोऽयं नगरीयां लिपिमाश्रितेन, किन्तु ।
मलयालममात्रलेख एषोऽधिगतः किं, किमु वात्र वै रहस्यम् ।। 51।।
मलयालममात्रलेख एषोऽधिगतः किं, किमु वात्र वै रहस्यम् ।। 51।।
अपि राघवमत्स्यपीतगात्रोऽप्यभिपीताङ्गक एष सर्वथाऽभूत् ।
उदगीर्यत यस्तु तेन तं वै पुनरप्यापयितुं रता इमेऽब्धिम् ।। 52।।
उदगीर्यत यस्तु तेन तं वै पुनरप्यापयितुं रता इमेऽब्धिम् ।। 52।।
अथवा न हि शारदा भवानी कृतिमेतां हृदि निष्ठितां स्वकीये ।
परिरक्षितुमुद्यता स्वयं वै कुशलं क्षेमममुष्य साधयित्री ।। 53।।
परिरक्षितुमुद्यता स्वयं वै कुशलं क्षेमममुष्य साधयित्री ।। 53।।
कविता तुलया धृतः स्वदण्डो न हि तत्रान्तरमस्ति सावकाशम् ।
समतां विषमत्वमेव यद्वा नरबुद्धौ निहितं तु सा व्यनक्ति ।। 54।।
समतां विषमत्वमेव यद्वा नरबुद्धौ निहितं तु सा व्यनक्ति ।। 54।।
न हि दर्शनशास्त्रमेव शास्त्रं कृषिवाणिज्यकशास्त्रकेऽपि तत्त्वम् ।
किमु हीयत एव काव्यशास्त्रे यदिदं नोल्लिखितं बिभर्त्ति वित्सु ।। 55।।
किमु हीयत एव काव्यशास्त्रे यदिदं नोल्लिखितं बिभर्त्ति वित्सु ।। 55।।
करपात्रपदारविन्दयुग्मे कविताशास्त्रमपि प्रकाशते स्म ।
न हि भक्तिरसार्णवं विना तद्गतसद्दर्शनमन्यतः स्पृशामः ।। 56।।
न हि भक्तिरसार्णवं विना तद्गतसद्दर्शनमन्यतः स्पृशामः ।। 56।।
अनलागमितं तु लौकिकत्वमथवाऽलौकिकतां रसे स्पृशन्ति ।
ध्वनिवादिषु के नु पण्डितेन्द्राः करपात्रं प्रविहाय काव्यशास्त्रे ।। 57।।
ध्वनिवादिषु के नु पण्डितेन्द्राः करपात्रं प्रविहाय काव्यशास्त्रे ।। 57।।
पृथगेव भवन्ति वास्तवश्रीललिताः केऽपि सचेतसः, पृथक् च ।
निजबुद्धिगुणेन कल्पनायां रममाणा बडिशं करे दधानाः ।। 58।।
निजबुद्धिगुणेन कल्पनायां रममाणा बडिशं करे दधानाः ।। 58।।
न हि माधववासराः सदैव मधुगन्धं विकिरन्ति नो निदाघाः ।
रजसा मलिनाः सदा, सदैव शिशिरा वा हिमदत्तदन्तवीणाः ।। 59।।
रजसा मलिनाः सदा, सदैव शिशिरा वा हिमदत्तदन्तवीणाः ।। 59।।
परिवर्त्तनचक्रनेमिधारां धृतवन्तः कुशला अपि क्षमन्ते ।
परिरक्षितुमात्मनस्तु सत्त्वं गतिचक्रं जुषते तु बन्धुरत्वम् ।। 60।।
परिरक्षितुमात्मनस्तु सत्त्वं गतिचक्रं जुषते तु बन्धुरत्वम् ।। 60।।
अपि वर्धकिरात्मनस्तनूजे निजकं शिल्पमुपादधाति धीरः ।
गुरुभिः परिशिक्षितास्तु शिल्पं मतिभेदान्धुनि पातयन्ति मन्दाः ।। 61।।
गुरुभिः परिशिक्षितास्तु शिल्पं मतिभेदान्धुनि पातयन्ति मन्दाः ।। 61।।
नियतं निजकर्म धर्मभावात् परिरक्षन्ति तु ये स्वधर्मनिष्ठाः ।
परधर्मविभीषितान्तरङ्गा न तुलां तैः कलयन्ति रेणुमात्राम् ।। 62।।
परधर्मविभीषितान्तरङ्गा न तुलां तैः कलयन्ति रेणुमात्राम् ।। 62।।
प्रतियोगितया निजां पटिष्ठामपि बुद्धिं रचयन्ति सर्वकर्त्रीम् ।
न हि ते सितलक्ष्मि वास उच्चैःसिततां रक्षितुमर्हमाश्रयन्ते ।। 63।।
न हि ते सितलक्ष्मि वास उच्चैःसिततां रक्षितुमर्हमाश्रयन्ते ।। 63।।
मधुमक्षिविनिर्मितं तु माध्वीरसपूर्णं पटलं स्वतो हि पूर्णम् ।
अथ यन्त्रविनिर्मितं तु यत् तद् गतदुग्धं सुरभेस्तु किञ्चिदूधः ।। 64।।
अथ यन्त्रविनिर्मितं तु यत् तद् गतदुग्धं सुरभेस्तु किञ्चिदूधः ।। 64।।
प्रतिभा जनुषा सहैव जन्तौ जनिता दृश्यत ईहितं सवित्री ।
न हि कोऽपि पिपीलकस्य देष्टा भवति द्वन्द्वपृथग्विधौ सितायाः ।। 65।।
न हि कोऽपि पिपीलकस्य देष्टा भवति द्वन्द्वपृथग्विधौ सितायाः ।। 65।।
प्रतिमासमसौ न वर्षति द्यौरमृतं, किन्तु यदापि वर्षतीयम् ।
तदिदं पृथगेव भासते वा अरघट्टेन समुद्धृताभिरद्भिः ।। 66।।
तदिदं पृथगेव भासते वा अरघट्टेन समुद्धृताभिरद्भिः ।। 66।।
प्रकृतिः, प्रसृतिश्च हेतुजन्योभयमप्येतदतीव भिन्नसत्त्वम् ।
प्रकृतिः परमेश्वरस्य शिल्पं प्रसृतिर्मानुषयत्नसंश्रिता वै ।। 67।।
प्रकृतिः परमेश्वरस्य शिल्पं प्रसृतिर्मानुषयत्नसंश्रिता वै ।। 67।।
अथवाऽभ्यसतां विनेयकानामतिमात्रात् खलु घर्षणादपीह ।
उपलभ्यत एव वै विशेषो मतिसीम्नि स्थितिमीयिवान् सदैव ।। 68।।
उपलभ्यत एव वै विशेषो मतिसीम्नि स्थितिमीयिवान् सदैव ।। 68।।
यदि मे जननायकाः स्ववर्त्त्म रचयन्ते स्वयमेव संविधानैः ।
स्वयमेव त एत आदधीरन्निह किञ्चित् यदि सर्वभद्रयानम् ।। 69।।
स्वयमेव त एत आदधीरन्निह किञ्चित् यदि सर्वभद्रयानम् ।। 69।।
अथेन्दुविशदीकृताननरुचिर्हिमाद्रेः सुता
ललाटतटविस्फुटद्युतिनि बीतिहोत्रार्चिषि ।
स्मितं हविरुपादधात्यतिरसं तदेकं क्षमं
शमाय तपनस्य वै शिशिरशान्तये चोष्मणे ।। 70।।
ललाटतटविस्फुटद्युतिनि बीतिहोत्रार्चिषि ।
स्मितं हविरुपादधात्यतिरसं तदेकं क्षमं
शमाय तपनस्य वै शिशिरशान्तये चोष्मणे ।। 70।।
सनातनकवीरितां जनकथामिमां शृण्वतां
ककुप्पतिपरिप्रियां ननु सचेतसां चेतसाम् ।
स्फुरेन्मणिमयीं रुचं विकिरती प्रभाभास्वरा
परात्परतया स्थिता सुमतिशारदा सारदा ।। 71।।
ककुप्पतिपरिप्रियां ननु सचेतसां चेतसाम् ।
स्फुरेन्मणिमयीं रुचं विकिरती प्रभाभास्वरा
परात्परतया स्थिता सुमतिशारदा सारदा ।। 71।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ सुमतिषारदाप्राकट्यप्रार्थनो नाम पञ्चाशः सर्गः ।। 50।।