व्याख्यागम्यानि काव्यानि ते लिखन्ति विपश्चित:।
साधारणमहृद्यं च काव्यमत्र प्रकल्प्तिम्।।१।।
साधारणमहृद्यं च काव्यमत्र प्रकल्प्तिम्।।१।।
यदि नो शृणुते कश्चिद् यदि नैव पठत्यपि।
तेन मे किमिह च्छिन्नं विच्छिन्ने विकले भवे।।२।।
तेन मे किमिह च्छिन्नं विच्छिन्ने विकले भवे।।२।।
अवकाशविहीने ऽत्र जीविते बुद्बुदोपमे।
शाश्वती रचनाऽपूर्वा कथं वा परिकल्प्यताम्।।३।।
शाश्वती रचनाऽपूर्वा कथं वा परिकल्प्यताम्।।३।।
निःश्वासोच्छ्योः किञ्चदन्तराले स्फुटीभवत्।
लिखित्वा च लिखित्वा च स्वयमेव विनाशितम्।।४।।
लिखित्वा च लिखित्वा च स्वयमेव विनाशितम्।।४।।
स्वेदाञ्चितशरीरेण ग्लपितेनान्तरात्मना।
आवापोद्वापपूर्वं यद् रचितं चान्यथाकृतम्।।५।।
आवापोद्वापपूर्वं यद् रचितं चान्यथाकृतम्।।५।।
सृष्टेरत्र महायज्ञ आत्माऽध्वर्यु: प्रकल्पित:।
काव्यं तत्र हविर्भूतं तेन वै जीवनं हुतम्।।६।।
काव्यं तत्र हविर्भूतं तेन वै जीवनं हुतम्।।६।।
अन्धे तमसि कृत्स्नेऽत्र मुष्टिताड्ये विजृम्भिते।
शब्ददीपप्रभा क्षीणा कविनेह प्रकाश्यते।।७।।
शब्ददीपप्रभा क्षीणा कविनेह प्रकाश्यते।।७।।
न कविर्न मनीषी नो रसभावविचक्षण:।
आत्मन्येवात्मना संस्थो नष्टस्वप्नो हतप्रभ:।।१।।
आत्मन्येवात्मना संस्थो नष्टस्वप्नो हतप्रभ:।।१।।
विस्मृतव्यञ्जनालोकश्चाभिधावृत्तिमातृकाम्।
श्रित:, सोऽहमयं द्धैधभिन्नो द्वन्द्वसमाकुल:।।२।।
श्रित:, सोऽहमयं द्धैधभिन्नो द्वन्द्वसमाकुल:।।२।।
भवसागरविस्तारे ऽनन्ते ऽदृष्टतटे तथा।
शब्दनौकां निमज्जन्तीं नये नित्यं प्रयत्नत:।।३।।
शब्दनौकां निमज्जन्तीं नये नित्यं प्रयत्नत:।।३।।
उन्नायितो ऽयमुडुपो निमज्जंस्तु पुन: पुन:।
सारं सारमहो दूरं पारं हन्त न लब्धवान्।।४।।
सारं सारमहो दूरं पारं हन्त न लब्धवान्।।४।।
इयं सा गुणनद्धापि निबद्धा रसवर्त्मनि।
अनास्थास्त्यानपङ्के ऽत्र नौकेयं मम सीदति।।५।।
अनास्थास्त्यानपङ्के ऽत्र नौकेयं मम सीदति।।५।।
प्रकृतिस्तु परामृष्टा प्रत्ययक्षेपणी धृता।
झञ्झाऽनर्थकरी किन्तु वृणुते वातमण्डपम्।।६।।
झञ्झाऽनर्थकरी किन्तु वृणुते वातमण्डपम्।।६।।
भ्रान्तिमद्भि: ससन्देहैर्विकटौघै: प्रघट्टिता।
शब्दनौका तरत्येषा साऽऽर्थद्वीपं प्रयाति च।।७।।
शब्दनौका तरत्येषा साऽऽर्थद्वीपं प्रयाति च।।७।।
प्रसुप्तानि चिरं गाढं छन्दांस्येतानि जज्ञिरे।
निद्रामुषसि सन्त्यज्य सन्नद्धा: श्रमिका यथा।।१।।
निद्रामुषसि सन्त्यज्य सन्नद्धा: श्रमिका यथा।।१।।
भित्तिरुन्नाम्यते स्थापमिष्टकास्विष्टका यथा।
छन्दसि च्छन्द आधाय तथा काव्यमजायत।।2।।
छन्दसि च्छन्द आधाय तथा काव्यमजायत।।2।।
श्रमनिस्सहगात्रोऽपि नर: सन्नह्यते यथा।
क्षणमुच्छ्वस्य निःश्वस्य पुनरेव तु कर्मणि।।३।।
क्षणमुच्छ्वस्य निःश्वस्य पुनरेव तु कर्मणि।।३।।
अवरुद्धान्यपीमानि स्यन्दन्ते च पुन: पुन:।
छन्दांस्युल्लसितानीह नवीभूतानि चेतसि।।४।।
छन्दांस्युल्लसितानीह नवीभूतानि चेतसि।।४।।
पराया परमात् पाराद् गह्वरान्निर्गतान्यथ।
चक्षूंष्युन्मीलयन्ति स्म पश्यन्त्या भासितानि च।।५।।
चक्षूंष्युन्मीलयन्ति स्म पश्यन्त्या भासितानि च।।५।।
अण्डं विदार्य निर्याता जातपक्षा विहङ्गमा:।
डयन्ते स्वैरमाकाशे कूजन्त्यन्योन्यमेलकम्।।६।।
डयन्ते स्वैरमाकाशे कूजन्त्यन्योन्यमेलकम्।।६।।
उप्यमान प्रभूता स्यात् कृष्टि: क्षेत्रे सुसिञ्चिते।
साम्बाकृत्य मन:क्षेत्रे च्छन्दसां कर्षणं कृतम्।।७।।
साम्बाकृत्य मन:क्षेत्रे च्छन्दसां कर्षणं कृतम्।।७।।
हिमनि:ष्यन्दिनी प्रातर्वनस्थली भवेद् बहि:।
आकाशाच्च्यवमाना: स्युरज्ञातं वाष्पबिन्दव।।१।।
आकाशाच्च्यवमाना: स्युरज्ञातं वाष्पबिन्दव।।१।।
वासकक्षे ऽहमलसो निलीन: स्रस्तरोष्मणि।
न शोचामि न जानामि का दशा वर्तते बहि:।।२।।
न शोचामि न जानामि का दशा वर्तते बहि:।।२।।
तथापि शीतलो वायुर्विशन् वातायनाच्छनै:।
उद्वहंस्त्रसरेणूंस्तान् प्रतिसीरां तरङ्गयन्।।३।।
उद्वहंस्त्रसरेणूंस्तान् प्रतिसीरां तरङ्गयन्।।३।।
आवहन् विविधाञ्छब्दान् कर्णान्तिकं बहिर्भवान्।
शक्यमालिङ्गितुं त्वेष मनो विस्थापयन् मम।।४।।
शक्यमालिङ्गितुं त्वेष मनो विस्थापयन् मम।।४।।
काकस्य पक्षपुटयो: प्रस्तारात् सान्द्रमर्मर:।
दारयन् पवनं मन्दो रव आकर्ण्यते सृत:।।५।।
दारयन् पवनं मन्दो रव आकर्ण्यते सृत:।।५।।
तल्पेऽनल्पवेगेन समुड्डीय विनिर्गत:।
उपर्युपरि पङ्क्तीनां विद्युत्तन्त्रस्य सोऽण्डज:।।६।।
उपर्युपरि पङ्क्तीनां विद्युत्तन्त्रस्य सोऽण्डज:।।६।।
इयं सा चीत्कृतवती चटका कर्णदारणम्।
गतरात्रे प्रसुप्ता या गवाक्षोपरि मे गृहे।।७।।
गतरात्रे प्रसुप्ता या गवाक्षोपरि मे गृहे।।७।।
हन्ति भूय: स्वचञ्च्वाऽवासौ काष्ठे तत्र तुलाधृते।
नूपुरस्येव झङ्कारैर्वातायनाद् विनिर्गता।।८।।
नूपुरस्येव झङ्कारैर्वातायनाद् विनिर्गता।।८।।
वङ्गभूमेर्वनग्रामे पद्माया: पुलिने क्वचित्।
पुष्करे कर्दमक्लिन्ने शैवलाञ्चितवारिणि।।९।।
पुष्करे कर्दमक्लिन्ने शैवलाञ्चितवारिणि।।९।।
कमलानि प्रफुल्लानि मन्ये स्नातानि चातपे।
समुत्थिता यथा नृणां सन्नद्धा इव ते करा:।।१०।।
समुत्थिता यथा नृणां सन्नद्धा इव ते करा:।।१०।।
द्विचक्रवाहने दुग्धपात्राण्येष नयन् द्रुतम्।
छलच्छलरवैर्गोपो रणत्कारैश्च निर्गत:।।११।।
छलच्छलरवैर्गोपो रणत्कारैश्च निर्गत:।।११।।
हत्यानृशंस संहार बलात्कारचयं घनम्।
प्राङ्गणे वृत्तपत्रं स्याद् दुर्भाग्यमिव सञ्चितम्।।१२।।
प्राङ्गणे वृत्तपत्रं स्याद् दुर्भाग्यमिव सञ्चितम्।।१२।।
कार्यव्यग्रा विनिर्यान्ति मन्ये श्रमिककार्मिका:।
यथा यथा गवाक्षं मे शनैर्चटति भास्कर:।।१३।।
यथा यथा गवाक्षं मे शनैर्चटति भास्कर:।।१३।।
उत्थातव्यं मयाप्येव शय्यां स्वप्नं च मुञ्चता।
समाह्वयति झाङ्कृत्य गवाक्षान्मां प्रभाकर:।।१४।।
समाह्वयति झाङ्कृत्य गवाक्षान्मां प्रभाकर:।।१४।।
एते बुक्कन्ति सन्ध्यायां रथ्याश्वानो हि सङ्गता:।
निर्मक्षिके निशीथे च कुर्वते फेरवा रवान्।।१।।
निर्मक्षिके निशीथे च कुर्वते फेरवा रवान्।।१।।
परायान्त्येव पापानि विहितानि पुरा क्वचित्।
समुत्कानि भवन्त्येव सङ्कुलानि तथान्तरा।।२।।
समुत्कानि भवन्त्येव सङ्कुलानि तथान्तरा।।२।।
दिनं पुरा व्यतीतं यच्छ्मशाने भूमिसात्कृतम्।
उत्तिष्ठति तथाऽकस्मात् स्वप्नच्छेदान्नरो यथा।।३।।
उत्तिष्ठति तथाऽकस्मात् स्वप्नच्छेदान्नरो यथा।।३।।
अपावृत्य गवाक्षं मे मनसो झाङ्करोत्यथ।
उच्चै:कारं ब्रुवंश्चैवायमहं भो: समागत:।।४।।
उच्चै:कारं ब्रुवंश्चैवायमहं भो: समागत:।।४।।
अपि विच्छिन्नवस्तूनि सन्धीयन्ते क्वचित् किमु।
मृण्मयी पुष्पधानी सा भग्ना कुट्टिममार्जने।।१।।
मृण्मयी पुष्पधानी सा भग्ना कुट्टिममार्जने।।१।।
शकला निहितास्तस्या गृहिण्या काष्ठविष्टरे।
सुबहून् दिवसान् यावन्निक्षेप इव रक्षिता:।।२।।
सुबहून् दिवसान् यावन्निक्षेप इव रक्षिता:।।२।।
निधापितानि काव्यानि लेखं लेखं तु कर्गदे।
विलुप्तानि व्यतिकरे कस्मिंश्चिद् विस्मृतानि च।।३।।
विलुप्तानि व्यतिकरे कस्मिंश्चिद् विस्मृतानि च।।३।।
विहिते चानुसन्धाने नैव लब्धानि तानि च।
आहितानीव संस्तस्थु: क्वचिच्चाबोधपूर्वकम्।।४।।
आहितानीव संस्तस्थु: क्वचिच्चाबोधपूर्वकम्।।४।।
पिहितानीव सन्धान्यामावर्तन्ते मुहुर्मुहु:।
मनोगवाक्षं सम्प्राप्य कुर्वतेऽन्तसि दर्शनम्।।५।।
मनोगवाक्षं सम्प्राप्य कुर्वतेऽन्तसि दर्शनम्।।५।।
एकलो विचरंश्चापि विच्छिद्येत कथं जन:।
सन्धीयते समाजेन स्वैकान्ते ऽपि दृढं तु स:।।६।।
सन्धीयते समाजेन स्वैकान्ते ऽपि दृढं तु स:।।६।।
अभ्रङ्कषं समुड्डीनो स्वैरं मोमुद्यते पुन:।
पक्षी समुद्रपोतस्थो पोतं प्रति निवर्तते।।७।।
पक्षी समुद्रपोतस्थो पोतं प्रति निवर्तते।।७।।
भ्रमत्कुलालचक्रेऽपि स्वयं याति पिपीलिका।
तथा समाजयात्रायां सङ्गतोऽस्मि पृथक् चलन्।।८।।
तथा समाजयात्रायां सङ्गतोऽस्मि पृथक् चलन्।।८।।
मधूकान्तर्विनिष्पेषनिष्यन्दीनि मधूनि वा।
सम्पीयन्ते विभज्यन्ते निधीयन्ते च मानसे।।९।।
सम्पीयन्ते विभज्यन्ते निधीयन्ते च मानसे।।९।।
आधानेन विधानेन सन्निधानेन चैव सा।
निर्मीयतेऽतिमहती परित: कापि संहिता।।१०।।
निर्मीयतेऽतिमहती परित: कापि संहिता।।१०।।
यद् यद वक्रं प्रकृत्यैव विच्छिन्नं चार्धमेव वा।
कृतसन्धानमपि तज्जायते च पुन: पुन:।।११।।
कृतसन्धानमपि तज्जायते च पुन: पुन:।।११।।
आवापोद्वापाभ्यां निर्मितमिह चान्यथाकृतं भूय:।
चित्रं विगलितरेखं समजनि भूयस्तथाप्येतत्।।१।।
चित्रं विगलितरेखं समजनि भूयस्तथाप्येतत्।।१।।
जीर्णपत्रसञ्छन्ना धरणि: परितो बिभाति वन्यैषा।
मर्मरशब्दं पत्रं पद्भ्यामास्कन्दितं कुरुते।।२।।
मर्मरशब्दं पत्रं पद्भ्यामास्कन्दितं कुरुते।।२।।
क्रन्दन्ते पाण्डूनां पत्राणां सञ्चया अभित एते।
गुप्तं गोपितमथवा किसलयमिह लीयते क्व जातु।।३।।
गुप्तं गोपितमथवा किसलयमिह लीयते क्व जातु।।३।।
गतीरवे संरुद्धे गुञ्जति चेतसि च तस्य झङ्कृतिरिह।
सरसि क्षिप्ते लोष्ठे तरङ्गवलया इव प्रसृता:।।४।।
सरसि क्षिप्ते लोष्ठे तरङ्गवलया इव प्रसृता:।।४।।
अनुभावं स्वं पृथ्वी प्रकटीकुरुते तुषारलेखाभि:।
तेषु तेषु च भावेषु व्याप्तो य: खलु रसो वै स:।।५।।
तेषु तेषु च भावेषु व्याप्तो य: खलु रसो वै स:।।५।।
वरं नश्यत् संसार: सकृन्मे सहसा ह्यसौ।
निपतत्वथ शुष्कं तत् पत्रं पुष्पमशेषत:।।१।।
निपतत्वथ शुष्कं तत् पत्रं पुष्पमशेषत:।।१।।
स्थास्याम्यहमेकाकी स्थाणु: प्रेतवने यथा।
नग्नो निष्प्रभशाखश्च भस्मीभूतमनोरथ:।।२।।
नग्नो निष्प्रभशाखश्च भस्मीभूतमनोरथ:।।२।।
यदि नैव समायाति रमणी मदविह्वला।
सीधुगण्डूषसेकेन प्लावितुं मम विग्रहम्।।३।।
सीधुगण्डूषसेकेन प्लावितुं मम विग्रहम्।।३।।
तेन मे किमिहच्छिन्नं यदि नूपुरमण्डितै:।
रणत्क्वाणै: पदै: कापि मसृणं प्रहरेन्न सा।।४।।
रणत्क्वाणै: पदै: कापि मसृणं प्रहरेन्न सा।।४।।
दग्धकाष्ठ इव श्यामो ह्यसंस्तुतमनोरथ:।
तिष्ठाम्यत्र कपालीव हानिस्तेनापि किं मम।।५।।
तिष्ठाम्यत्र कपालीव हानिस्तेनापि किं मम।।५।।
नैवाहं कामये दीर्घं मरणं तु शनै: शनै:।
पत्राणां चैव पुष्पाणां विटपाद् गलनं शनै:।।६।।
पत्राणां चैव पुष्पाणां विटपाद् गलनं शनै:।।६।।
वरं नश्यामि सहसा ज्वालाभि: कवलीकृत:।
विकीर्ण: कणश: सद्यो विलीये वलये भुव:।।७।।
विकीर्ण: कणश: सद्यो विलीये वलये भुव:।।७।।
अथवा नैव विनङ्क्ष्येऽहं परित्यक्तो जनैरपि।
भूतले मूलमस्त्येव निखातं सुदृढं मम।।८।।
भूतले मूलमस्त्येव निखातं सुदृढं मम।।८।।
नवपल्लवसम्भारान् पुष्पराशीन् समन्तत:।
इन्द्रनीलमणेराभां रचयिष्यामि वा पुन:।।९।।
इन्द्रनीलमणेराभां रचयिष्यामि वा पुन:।।९।।
जना निवर्तमानास्ते दग्ध्वाऽऽत्मीयं जनं चितौ।
छायां मम समाश्रित्य द्रक्ष्यन्ति स्पृहया च माम्।।१०।।
छायां मम समाश्रित्य द्रक्ष्यन्ति स्पृहया च माम्।।१०।।
न गुणं प्रापिता: केचिन्नवा वृद्धिमुपागता:।
इतो लोप इव च्छिन्ना मनस्येव मनोरथा:।।१।।
इतो लोप इव च्छिन्ना मनस्येव मनोरथा:।।१।।
उत्थिता: पतितास्तास्ता: प्रत्याहारविवर्जिता:।
क्विप्प्रत्ययनिभा आशा विलीयन्ते क्वचित् तथा।।२।।
क्विप्प्रत्ययनिभा आशा विलीयन्ते क्वचित् तथा।।२।।
सप्रत्ययपरामृष्टा: कृदन्तं गमिता अपि।
सकर्मका अहो जाता: सोपसर्गा: क्रिया वृथा।।३।।
सकर्मका अहो जाता: सोपसर्गा: क्रिया वृथा।।३।।
विधिना च निषेधेन कर्माकर्मविचारितै:।
उत्सर्गेणापवादेन सकलं जीवनं गतम्।।४।।
उत्सर्गेणापवादेन सकलं जीवनं गतम्।।४।।
न महाभाष्यसन्दृब्धं नाष्टाध्याय्यामुपागतम्।
कृत्स्नं व्याकरणं वेद जीवनस्येह क: सुधी:?।।५।।
कृत्स्नं व्याकरणं वेद जीवनस्येह क: सुधी:?।।५।।
जीवनव्याजसङ्घातमाच्छिद्याच्छिद्य लीयसे।
अजस्रं छलयन् मां त्वं निश्छलश्च प्रगीयसे।।१।।
अजस्रं छलयन् मां त्वं निश्छलश्च प्रगीयसे।।१।।
त्वयैवं छलितो नाम तथाचैवं प्रवञ्चित:।
उज्झितोऽप्यथवैकाकी न जह्यां स्वीयपद्धतिम्।।२।।
उज्झितोऽप्यथवैकाकी न जह्यां स्वीयपद्धतिम्।।२।।
न बिभेम्यहमेकाकी द्वितीयं तु सृजामि यत्।
व्याजमन्यं लभे नूनं जीवनाय पुन: पुन:।।३।।
व्याजमन्यं लभे नूनं जीवनाय पुन: पुन:।।३।।
धगद्धगज्जवन्तीषु कथं ज्वालास्वहं त्वया।
निक्षिप्तो निर्दयं दह्यमानस्तत्र तथोज्झित:।।१।।
निक्षिप्तो निर्दयं दह्यमानस्तत्र तथोज्झित:।।१।।
अङ्गारैराचिततनु: कष्टं क्रन्दितवानहम्।
भर्त्सनं ते भृशं कुर्वन् शब्दैर्मर्मविदारणै:।।२।।
भर्त्सनं ते भृशं कुर्वन् शब्दैर्मर्मविदारणै:।।२।।
तप्तहेमप्रभश्चाथ विशुद्धो बहिरागत:।
पश्यामि त्वां तथा देव स्मयमानं समीपत:।।३।।
पश्यामि त्वां तथा देव स्मयमानं समीपत:।।३।।
बलिं दत्त्वा शूरो यदिह वनजार: कलितवान्१
यदेकं प्राणानामभवदवलम्बश्च नगरे।
सरस्तत् कालेन व्रजितमतिदीनां खलु दशां
हतां दर्शं दर्शं भवति हृदयं दूनमिव याम्।।१।।
यदेकं प्राणानामभवदवलम्बश्च नगरे।
सरस्तत् कालेन व्रजितमतिदीनां खलु दशां
हतां दर्शं दर्शं भवति हृदयं दूनमिव याम्।।१।।
अनूचानै: पूर्वं विहितमयनं लोकनयनं
यथाऽद्यत्वे जातं मलकलिलपङ्कैकवलितम्।
तथा नश्चेतोऽदो व्रणयति सर: सागरगतं
परं शुष्कं साधोर्हृदयमिव नाशेन सुहृदाम्।।२।।
यथाऽद्यत्वे जातं मलकलिलपङ्कैकवलितम्।
तथा नश्चेतोऽदो व्रणयति सर: सागरगतं
परं शुष्कं साधोर्हृदयमिव नाशेन सुहृदाम्।।२।।
स आश्वस्तो नेता वदति बहुभङ्गीभणितिभि:
करिष्याम: शुद्धिं सरस इति चाश्वासयति स:।
परिध्वस्तं जीर्णं भवनमिव शीर्णं किमु सरो
विवेकभ्रष्टानां पतनमभित: सूचयति तत्।।३।।
करिष्याम: शुद्धिं सरस इति चाश्वासयति स:।
परिध्वस्तं जीर्णं भवनमिव शीर्णं किमु सरो
विवेकभ्रष्टानां पतनमभित: सूचयति तत्।।३।।
यथा नात्र स्नानं भवति ननु घट्टेष्विव पुरा
जलं जातं सर्वं क्षुभितमिव राष्ट्रं कलुषितम्।
तथा नश्चेतांसि व्रणयति सर: सागरगतं
रसो बीभत्सोऽर्वाक्तनरसिकलौकैरिव हत:।।४।।
जलं जातं सर्वं क्षुभितमिव राष्ट्रं कलुषितम्।
तथा नश्चेतांसि व्रणयति सर: सागरगतं
रसो बीभत्सोऽर्वाक्तनरसिकलौकैरिव हत:।।४।।
न या मम्लौ कम्रा तरणसवनस्नाननिरतै-
र्नरस्त्रीबालानां शतश इह सङ्धैर्जलतति:।
इदानीं सा शृङ्गाकुलितजलभङ्गास्ति महिषै-
र्वराहैर्वा मुस्ताक्षतिमपि च कुर्वद्भिरभित:।।५।।
र्नरस्त्रीबालानां शतश इह सङ्धैर्जलतति:।
इदानीं सा शृङ्गाकुलितजलभङ्गास्ति महिषै-
र्वराहैर्वा मुस्ताक्षतिमपि च कुर्वद्भिरभित:।।५।।
विदीर्णैषा भूमि: प्रखरतरहिंस्रार्ककिरणै-
र्जलं जातं धूलिप्रचयकलुषं स्त्यानरुधिरम्।
सरो भ्रश्यद्बन्धं परिगलितसत्त्वं गतरसं
व्यथावृत्तां मन्ये कथयति कथां भारतगताम्।।६।।
र्जलं जातं धूलिप्रचयकलुषं स्त्यानरुधिरम्।
सरो भ्रश्यद्बन्धं परिगलितसत्त्वं गतरसं
व्यथावृत्तां मन्ये कथयति कथां भारतगताम्।।६।।
यथा दृष्टं दूरात् क्वचन कुहरे लीनमिव तन्
मनस्तापं धत्ते सकलमुपतापं च जनयत्।
पुनर्दृष्टं मार्गे जडयति पुरोगामिनि मन:
पुराभूत: शोको व्यथयति यथा नूतन इव।।७।।
मनस्तापं धत्ते सकलमुपतापं च जनयत्।
पुनर्दृष्टं मार्गे जडयति पुरोगामिनि मन:
पुराभूत: शोको व्यथयति यथा नूतन इव।।७।।
गतं शैवालं तत् परिहसितदर्भाङ्कुरचयम्
अतन्द्रा चन्द्राभा तदनु विहता सा कुमुदिनी।
कथञ्चित् तिष्ठन् यो घृणितमलपङ्काकुलजले
परं दीनो मीन: क्व नु खलु सरेत् पक्षरहित:।।८।।
अतन्द्रा चन्द्राभा तदनु विहता सा कुमुदिनी।
कथञ्चित् तिष्ठन् यो घृणितमलपङ्काकुलजले
परं दीनो मीन: क्व नु खलु सरेत् पक्षरहित:।।८।।
सरोऽदभ्रे श्वभ्रे प्रकटयति तत् स्वीयमुदरं
क्षुधाखिन्नो दीनो ग्लपितवदन: कश्चन यथा।
गता वर्षास्तृष्णां कथमपि न हृत्वाऽस्य सरस:
कथञ्चित् तत्प्राणित्यहह नलिकाकर्दमभरै:।।९।।
क्षुधाखिन्नो दीनो ग्लपितवदन: कश्चन यथा।
गता वर्षास्तृष्णां कथमपि न हृत्वाऽस्य सरस:
कथञ्चित् तत्प्राणित्यहह नलिकाकर्दमभरै:।।९।।
पश्यतो मज्जयन् गाढं रघुनाथशिरोमणे:।
जले स्वोपज्ञशास्त्रं स श्रीचैतन्यमहाप्रभु:।।
जले स्वोपज्ञशास्त्रं स श्रीचैतन्यमहाप्रभु:।।
हसति स्म यथा द्वन्द्वमवधूय मुहुस्तथा-
धूमाधार प्रपातोऽयं विहसन्निव दृश्यते।।
धूमाधार प्रपातोऽयं विहसन्निव दृश्यते।।
धूमो यत्रास्ति तत्राग्रिरिति व्याप्ति: प्रकीर्तिता।
नैयायिकेषु प्रथितां व्याप्तिमेनां विखण्डयन्।।
नैयायिकेषु प्रथितां व्याप्तिमेनां विखण्डयन्।।
धूमराजिमविच्छिन्नां भावयन्नग्निना विना।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
वह्नि कुत्र भवेदस्मिन् विपक्षे तु महाह्रदे।
इति ब्रवीति शास्त्रज्ञो नैयायिकशिरोमणि:।।
इति ब्रवीति शास्त्रज्ञो नैयायिकशिरोमणि:।।
हेत्वाभासमहो सत्यं कविबुद्धौ विभावयन्
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
भित्तावुल्लोलधारायां लिखितेन रवे: करै:।
उत्थायोत्थाय पतता सविलासमनोहरम्।।
उत्थायोत्थाय पतता सविलासमनोहरम्।।
चञ्चलेनेन्द्रचापेन नभोगं तत् स्थिरं धनु:।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
छायाचित्रं ग्रहीतुं ते यतन्ते ऽस्य जना मुहु:।
कथं न्वस्य समुच्छ्रायश्छायाचित्रं परामृशेत्।।
कथं न्वस्य समुच्छ्रायश्छायाचित्रं परामृशेत्।।
सङ्गोप्य स्वीयसौन्दर्यं छायाग्राहकयन्त्रत:।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
क्वचिद् रजतसंकाशै: शरच्चन्द्रनिभै: क्वचित्।
रञ्जितैर्बभ्रुवर्णैर्वा क्वचिद् बालार्करश्मिभि:।।
रञ्जितैर्बभ्रुवर्णैर्वा क्वचिद् बालार्करश्मिभि:।।
विचित्रोपलविस्तारै रेवां पश्यन् जडीकृताम्।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
सहठं यामि यामीति रेवाया अङ्कत: सृत:।
संस्खलन् धारितो गाढं मातु: क्रोडे मुहु: शिशु:।।
संस्खलन् धारितो गाढं मातु: क्रोडे मुहु: शिशु:।।
आलक्ष्यदन्तमुकुलो ऽव्यक्तवर्णवचा यथा।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
धूमाधारप्रपातोऽयं विहसन्निव दृश्यते।।
हैयङ्गवीनमृदुलश्चीनांशुकमनोहर:।
फेनबुद्बुदराशिर्मे प्रस्तरैर्जर्जरीकृत:।।
फेनबुद्बुदराशिर्मे प्रस्तरैर्जर्जरीकृत:।।
इत्यास्फाल्य शिर: स्वीयं शिलायां मूर्च्छितो मुहु:।
धूमाधारप्रपातो ऽयं विषीदन्निव लक्ष्यते।।
धूमाधारप्रपातो ऽयं विषीदन्निव लक्ष्यते।।
प्रचलन्नुन्नते मार्गे प्रस्तराञ्चिदन्तुरे।
संस्खलन् सहसा गर्त्ते गम्भीरे पतितो यदा।।
संस्खलन् सहसा गर्त्ते गम्भीरे पतितो यदा।।
समुत्थातुमलं श्वभ्राददभ्रान्न बभूव स:।
हाहाकाररवोन्मिश्रं विलपंस्तत्र लीयते।।
हाहाकाररवोन्मिश्रं विलपंस्तत्र लीयते।।
पर्वताद् वीक्ष्य पाताले विलयं जलसन्तते:।
धूमाधारप्रपातो ऽयं विषीदन्निव लक्ष्यते।।
धूमाधारप्रपातो ऽयं विषीदन्निव लक्ष्यते।।
कारागारनिरुद्धां तां राष्ट्रलक्ष्मीमिव च्युताम्।
रेवां जीवनदात्रीं तु बन्धनैर्बहुपीडिताम्।।
रेवां जीवनदात्रीं तु बन्धनैर्बहुपीडिताम्।।
शोषितां च स्वदेशस्य जनतामिव वीक्ष्य ताम्।
धूमाधारप्रपातो ऽयं विषीदन्निव लक्ष्यते।।
धूमाधारप्रपातो ऽयं विषीदन्निव लक्ष्यते।।
नैव धूलिर्न वा पङ्कं परिमार्जितकुट्टिमे।
कदलीफलशिम्बाऽऽदेर्नैव सन्ति त्वचस्तथा।।
कदलीफलशिम्बाऽऽदेर्नैव सन्ति त्वचस्तथा।।
विकीर्णं यत्र वा तत्र, नोच्छिष्टं विद्यते क्वचित्।
न च खादितवस्तूनामवशेषा इतस्तत:।।
न च खादितवस्तूनामवशेषा इतस्तत:।।
सर्वमेवोपपन्नं हि याने वातानुकूलिते।
वातोऽपि प्रविशत्यत्र मानवानां समाज्ञया।।
वातोऽपि प्रविशत्यत्र मानवानां समाज्ञया।।
तरुणार्भकरसंरावैरनामृष्टमनाकुलम्।
गोष्ठीनां वनितानां वा नादैरप्यनिनादितम्।।
गोष्ठीनां वनितानां वा नादैरप्यनिनादितम्।।
संसक्तेषु वनितानां वा नादैरप्यनिनादितम्।
संसक्तेषु द्वितीयाया: श्रेण्या यानेषु सञ्जहत्।
कोलाहलमहो सर्वमात्मन्येवात्मना रतम्।।
संसक्तेषु द्वितीयाया: श्रेण्या यानेषु सञ्जहत्।
कोलाहलमहो सर्वमात्मन्येवात्मना रतम्।।
अस्खलत्सुखसम्पातं स्यन्दमानं शनैरिव।
उड्डीन इव विहग: पारिवाहपथेऽथवा।।
उड्डीन इव विहग: पारिवाहपथेऽथवा।।
याति यानमहो स्वैरं यन्त्रितं चाप्ययन्त्रितम्।
यात्री यन्त्रितमात्मानं तथापि मनुते कथम्?।।
यात्री यन्त्रितमात्मानं तथापि मनुते कथम्?।।
गवाक्षाद् वीक्षितुं शक्य: सानौ श्लिष्टो वलाहक:।
इक्षुक्षेत्रनिषादिन्य: शालिगोप्त्र्यश्च डिम्भका:।।
इक्षुक्षेत्रनिषादिन्य: शालिगोप्त्र्यश्च डिम्भका:।।
कवोष्ण: शिशिरस्वत्र ग्रीष्मश्च शिशिरायते।
जनसम्मर्दजनिता विहता किन्तु सोष्मता।।
जनसम्मर्दजनिता विहता किन्तु सोष्मता।।
सोपहारो यथा प्रेयान् द्वारोपान्तनिरन्तर:।
कपाटद्वयमावृत्य मानवत्या निराकृत:।।
कपाटद्वयमावृत्य मानवत्या निराकृत:।।
वनान्तवान्तवातोऽयं लावण्येन सुपूरित:।
सङ्घट्टनात् परावृत्त: काच-वातायनश्रिया।।
सङ्घट्टनात् परावृत्त: काच-वातायनश्रिया।।
छायायामम्बरस्यैव समासीनो दिगम्बर:।
भृङ्गारेण जलं भृत्वा धारायन्त्रान्मुहुर्मुहु:।।
भृङ्गारेण जलं भृत्वा धारायन्त्रान्मुहुर्मुहु:।।
अधिस्थण्डिलमेवासौ स्नाति मन्त्रं जपन् मुदा।
छप्छप-ध्वनिरावोऽत्र नेत्रेणैव निशम्यते।।
छप्छप-ध्वनिरावोऽत्र नेत्रेणैव निशम्यते।।
अवस्थानात् समायातमन्यस्माद् भुवनादिव।
विस्फारिताधरोष्ठाभ्यां विवृताद् वदनात् सृतम्।।
विस्फारिताधरोष्ठाभ्यां विवृताद् वदनात् सृतम्।।
कस्यचित् प्रेरितं कस्मै श्रुतं तेन न वा श्रुतम्।
अव्यक्तवर्णमाह्वानं नात्र श्लिष्यति पार्श्वत:।।
अव्यक्तवर्णमाह्वानं नात्र श्लिष्यति पार्श्वत:।।
वृत्तपत्रे दत्तनेत्रा यानेऽस्मिन् यात्रिण: स्थिता:।
दिवि संस्था इव सुरा दृष्टा नैव बहिर्जनै:।।
दिवि संस्था इव सुरा दृष्टा नैव बहिर्जनै:।।
तमोऽवतरणं लक्ष्यं नैवावस्थान-सङ्गतम्।
सहसाऽऽच्छिद्य तमसा नीयते भुवनं क्वचित्।।
सहसाऽऽच्छिद्य तमसा नीयते भुवनं क्वचित्।।
महासागरसङ्काशे नीले तमालकानने।
मेघच्छाया तरत्येषा लघुनौकेव मन्थरम्।।
मेघच्छाया तरत्येषा लघुनौकेव मन्थरम्।।
गिरे: पर्यन्तदेशेभ्य: काननेषु पलायते।
उपत्यकासु विन्ध्यस्य मेघच्छाया द्रुतं सृता।।
उपत्यकासु विन्ध्यस्य मेघच्छाया द्रुतं सृता।।
अन्विष्टा सततं दीना यूथभ्रष्टा मृगीव सा।
पृष्ठप्रसक्तधर्मेण व्याघ्रेणेवानुधावता।।
पृष्ठप्रसक्तधर्मेण व्याघ्रेणेवानुधावता।।
भीतिसंहृतसर्वाङ्गी रक्षणोपायविह्वला।
पतिता गहने गर्ते सहसा मार्गमजानती।।
पतिता गहने गर्ते सहसा मार्गमजानती।।
निरस्तपादपे देशे द्रुतं कुद्दालचालनै:।
खनत: खरहस्ताभ्यां खरं तपति भास्करे।।
खनत: खरहस्ताभ्यां खरं तपति भास्करे।।
सत्त्वरं श्वसतो दीर्घं सोच्छ्वासप्राणितस्य च।
तापादार्त्ति च नीतस्य घर्मेण धनिकेन च।।
तापादार्त्ति च नीतस्य घर्मेण धनिकेन च।।
ग्लपिते श्रमिकस्यास्ये स्वेदबिन्दुविचित्रिते।
क्षणं मुखपटप्रीतिं कुर्वती करुणान्विता।।
क्षणं मुखपटप्रीतिं कुर्वती करुणान्विता।।
वैषम्याकुलसंसारे तापप्लुष्टेऽतिखेदिते।
उदितेयमहो मेघच्छाया छायां प्रतन्वती।।
उदितेयमहो मेघच्छाया छायां प्रतन्वती।।
वल्मीकाग्रादुदयते धनुर्दण्डं विखण्डितम्।
सन्नद्धं मण्डलाकारमाखण्डलस्य लम्बितम्।।
सन्नद्धं मण्डलाकारमाखण्डलस्य लम्बितम्।।
इदं शकुन्तलाया: स्याच्चित्रं दुष्यन्तनिर्मितम्।
आवापोद्वापसहितं विहितं चोज्झितं पुन:।।
आवापोद्वापसहितं विहितं चोज्झितं पुन:।।
मेघभित्तौ जलार्द्रत्वाद् मार्जितं निर्मितं पुन:।
तथापि तस्या लावण्यं रेखास्वत्र समन्वितम्।।
तथापि तस्या लावण्यं रेखास्वत्र समन्वितम्।।
कालत्रयभ्रमल्लोलमनोमेघपटेऽङ्कितम्।
सम्भिन्नं सम्प्लुतं नाना-घटना-सङ्ग-सङ्कुलम्।।
सम्भिन्नं सम्प्लुतं नाना-घटना-सङ्ग-सङ्कुलम्।।
अथवेदं स्मृतीनां स्याच्चित्रं वर्णविचित्रतम्।
वर्तमानकुठारेण खण्ड्यमानं पुन: पुन:।।
वर्तमानकुठारेण खण्ड्यमानं पुन: पुन:।।
नारी रोदिति, नो मुधा निपतिता बाष्पस्य ते बिन्दव:
सोच्छ्वासं पृथिवी प्रयाति च लता: मुञ्चन्ति पर्णाश्रुकम्।
धारां वाष्पजलाविलामपि नदी, नृत्यन्ति नो केकिन:
पृच्छन्त्येतदहो वनानि-कुररी केयं कथं क्रन्दति?।।
सोच्छ्वासं पृथिवी प्रयाति च लता: मुञ्चन्ति पर्णाश्रुकम्।
धारां वाष्पजलाविलामपि नदी, नृत्यन्ति नो केकिन:
पृच्छन्त्येतदहो वनानि-कुररी केयं कथं क्रन्दति?।।
हंहो रोदिति यन्नरो नभसि ते स्यु: पुष्पकरावर्त्तका:
सञ्छन्ना: प्रलयो भवेत् पुन रहो दीर्णं नभो वा भवेत्।
ज्वालालीढमुखा: स्फुटाश्च गिरय: पृथ्वीतले स्युर्गिले-
दौर्वाग्निर्जलधिं तथापि विरुदन् सन्दृश्यते किं नर:?।।
सञ्छन्ना: प्रलयो भवेत् पुन रहो दीर्णं नभो वा भवेत्।
ज्वालालीढमुखा: स्फुटाश्च गिरय: पृथ्वीतले स्युर्गिले-
दौर्वाग्निर्जलधिं तथापि विरुदन् सन्दृश्यते किं नर:?।।
सबलात्कारमामृष्टा साध्वीव वनिता हृता।
गोपायन्ती मुखं स्वीयं लीयते किल संस्कृति:।।
गोपायन्ती मुखं स्वीयं लीयते किल संस्कृति:।।
संस्कृतिर्भारतीयैषा न ममार न जीर्यति।
इति पुष्पितया वाचा हन्यते बत संस्कृति:।।
इति पुष्पितया वाचा हन्यते बत संस्कृति:।।
क्वचिल्लुप्ता क्वचिद् गुप्ता सान्तर्नीरा सरस्वती।
शास्त्रेष्वेव परिज्ञाता विद्वद्भि: किन्नु संस्कृति:।।
शास्त्रेष्वेव परिज्ञाता विद्वद्भि: किन्नु संस्कृति:।।
कृत्वा प्रतिकृतीश्चैषा रक्ष्यते सङ्ग्रहालये।
म्रियमाणा सभायां सा स्तूयते बहु संस्कृति:।।
म्रियमाणा सभायां सा स्तूयते बहु संस्कृति:।।
सत्पात्रदत्तसम्पत्ति: प्रतिपत्ति: सुशिष्यगा।
सुकृति: सज्जनस्येव क्षीयते नैव संस्कृति:।।
सुकृति: सज्जनस्येव क्षीयते नैव संस्कृति:।।
अद्यापि मानसगता प्रतिभेव सद्यो
नेत्रे ममोत्सुकतरे सहसा स्फुरन्ती।
तैस्तै: पदैर्मधुरझङ्कृतिमादधाना
सा ऽऽविर्भवेत् सपदि मृत्युपथे कदाचित्।।
नेत्रे ममोत्सुकतरे सहसा स्फुरन्ती।
तैस्तै: पदैर्मधुरझङ्कृतिमादधाना
सा ऽऽविर्भवेत् सपदि मृत्युपथे कदाचित्।।
पश्यामि पश्चितमतया सकृदेव वा तां
ध्वान्ते घनान्तपटले तडित प्रभाभाम्।
कारुण्यपूरपरिपूरितदृष्टिरस्या:
पाथेयमेव मम मृत्युपथस्य सा स्यात्।।
ध्वान्ते घनान्तपटले तडित प्रभाभाम्।
कारुण्यपूरपरिपूरितदृष्टिरस्या:
पाथेयमेव मम मृत्युपथस्य सा स्यात्।।
मन्दस्मितेन्दुवदना करुणाकटाक्ष-
धाराधरेण यदि सा स्नपयेत् तनुं मे।
जृम्भाविडम्बिविकटाननसम्मुखीने-
कालेऽवलीढमपि मां वृणुते न चिन्ता।।
धाराधरेण यदि सा स्नपयेत् तनुं मे।
जृम्भाविडम्बिविकटाननसम्मुखीने-
कालेऽवलीढमपि मां वृणुते न चिन्ता।।
अद्यापि बिम्बफलरक्ततराधरोष्ठात्
किञ्चिन्मनोगतमहो गदितुं ह्यशक्तात्।
श्रुत्वाऽस्फुटं किमपि बुद्बदमक्षरं तत्
कालस्य भीतिरहितं शृणुयां न शब्दम्।।
किञ्चिन्मनोगतमहो गदितुं ह्यशक्तात्।
श्रुत्वाऽस्फुटं किमपि बुद्बदमक्षरं तत्
कालस्य भीतिरहितं शृणुयां न शब्दम्।।
यज्जीवनं मम जने: प्रभृति व्यतीतं
त्वावर्तबुद्बुद इव क्षणभङ्गुरं तत्।
तस्मिन् क्षणो मम समुल्लसितस्तदानी
यस्मिन् क्षणे सह तया मम सङ्गमोऽभूत्।।
त्वावर्तबुद्बुद इव क्षणभङ्गुरं तत्।
तस्मिन् क्षणो मम समुल्लसितस्तदानी
यस्मिन् क्षणे सह तया मम सङ्गमोऽभूत्।।
भग्ने तु जीवनघटे जलबिन्दवोऽमी
कालस्य, मौक्तिकनिभास्त्वरितं क्षरन्ति।
कालं ह्यतीत्य लसितं च तदीयरूपं
चित्ते धृतं यदि, बिभेमि न जातु कालात्।।
कालस्य, मौक्तिकनिभास्त्वरितं क्षरन्ति।
कालं ह्यतीत्य लसितं च तदीयरूपं
चित्ते धृतं यदि, बिभेमि न जातु कालात्।।
दूरं प्रयान्ति मम रम्यदिनान्यतीता-
न्यग्रे विजृम्भृणमिव प्रकरोति शून्यम्।
विच्छिन्नधूश्च विकलो व्यथितो जडोऽयं
गाढान्धकारमिव मज्जति मेऽन्तरात्मा।।
न्यग्रे विजृम्भृणमिव प्रकरोति शून्यम्।
विच्छिन्नधूश्च विकलो व्यथितो जडोऽयं
गाढान्धकारमिव मज्जति मेऽन्तरात्मा।।
यज्जीवनस्य मरणस्य च सन्धिकाले
तिष्ठामि, चैष विनिवर्तनशक्तिहीन:।
कालानिलाहत इव प्रगते प्रदीपे
धूमायमानगतदीप्तिदशेव दूये।।
तिष्ठामि, चैष विनिवर्तनशक्तिहीन:।
कालानिलाहत इव प्रगते प्रदीपे
धूमायमानगतदीप्तिदशेव दूये।।
आत्मा घटो निपततीह घनान्धकूपे
कालस्य घोरविवरे विनिपात्यमान:।
नो मे भयं न च पुनर्मम कोऽपिशोक-
स्तस्या: स्मृतिर्ननु समुद्धरतीह रज्जु:।।
कालस्य घोरविवरे विनिपात्यमान:।
नो मे भयं न च पुनर्मम कोऽपिशोक-
स्तस्या: स्मृतिर्ननु समुद्धरतीह रज्जु:।।
आरोप्य मां सपदि सन्नतशूलपाशे
मृत्योर्मुखे स्फुटतरे पुरुषा: क्षिपन्ति।
सा चेत् समेत्य तदनन्तरमेव गात्रं
ममामृशेदुपरतो न मृतोऽपि चाहम्।।
मृत्योर्मुखे स्फुटतरे पुरुषा: क्षिपन्ति।
सा चेत् समेत्य तदनन्तरमेव गात्रं
ममामृशेदुपरतो न मृतोऽपि चाहम्।।
यद्वा, न यातु मम दृष्टिपथेऽथ साऽस्मिन्
काले, च राजपुरुषास्तु हरन्तु मेऽसून्।
एतावदेव बहु किं न ममास्ति यत् सा
प्राप्ता मया गुणमयी खलु जीवनेऽस्मिन्।।
काले, च राजपुरुषास्तु हरन्तु मेऽसून्।
एतावदेव बहु किं न ममास्ति यत् सा
प्राप्ता मया गुणमयी खलु जीवनेऽस्मिन्।।
घण्टापथे रथे याति शब्दो धडधडेति सन्।
कम्पयन् सर्वमध्वानं धरित्रीं दारयन्नभूत्।।
कम्पयन् सर्वमध्वानं धरित्रीं दारयन्नभूत्।।
निष्कम्पचामरशिखा केसरैर्वातचुम्बितै:।
अलङ्घ्या: स्वै रजोभिस्ते रश्या अक्षमया द्रुता:।।
अलङ्घ्या: स्वै रजोभिस्ते रश्या अक्षमया द्रुता:।।
पवनं जवना लङ्घमाना त्यजन्ति च क्षमाम्।
आलोडयन्त: पृथिवीं खुरनिर्घातकम्पिताम्।।
आलोडयन्त: पृथिवीं खुरनिर्घातकम्पिताम्।।
रणत्कारै: किङ्किणीनां ठणत्कारैश्च चक्रगै:।
खुराणां टप्टपैश्चैव शब्दस्तत्र व्यजृम्भृत।।
खुराणां टप्टपैश्चैव शब्दस्तत्र व्यजृम्भृत।।
चले च रथे राज्ञो दरत्रस्तजनोज्झिता।
क्षुण्णा बहुखुराघातै: पदवी सा स्म लक्ष्यते।।
क्षुण्णा बहुखुराघातै: पदवी सा स्म लक्ष्यते।।
सखिभि: सह खेलद्भिर्धावित्वा सहसोज्झित:।
जोषं तस्थौ शिशु: स्तब्धो राजमार्गे चमत्कृत:।।
जोषं तस्थौ शिशु: स्तब्धो राजमार्गे चमत्कृत:।।
रथोऽन्तिकमगात् तस्य लक्ष्यबद्ध: शरो यथा।
अन्तरा च शिशुं रथ्यान् क्षणार्धेन समागता।।
अन्तरा च शिशुं रथ्यान् क्षणार्धेन समागता।।
तरसाऽश्वपदैर्लुप्यमानं क्रूरतया पथि।
आच्छिद्य रथरेखातो माता तस्य ररक्ष तम्।।
आच्छिद्य रथरेखातो माता तस्य ररक्ष तम्।।
गतो रथो गता रथ्या आस्कन्द्य स्वीयपद्धतिम्।
अवशिष्टा तथा वार्ता रथयानस्य तद्दिने।।
अवशिष्टा तथा वार्ता रथयानस्य तद्दिने।।
अवशिष्टाश्च रेखास्ता रथचक्रविनिर्मिता:।
अवशिष्टा तथा माता शिशुं सङ्गोप्य वक्षसि।।
अवशिष्टा तथा माता शिशुं सङ्गोप्य वक्षसि।।
उद्घाटनार्थमाहूतो राजा राज्यमहोत्सवे।
याञ्चाभि: करबद्धाभि: मन्त्रिभि: साग्रहं मुहु:।।
याञ्चाभि: करबद्धाभि: मन्त्रिभि: साग्रहं मुहु:।।
ददौ चाश्वासनं सद्यो व्यस्तो व्यस्ततरोऽपि सन्।
दत्वापि स्वीकृतिं स्वीयां, राजा तत्र च नाययौ।।
दत्वापि स्वीकृतिं स्वीयां, राजा तत्र च नाययौ।।
न ययौ नापि वा तस्थौ समाजो विदुषां यदा।
नैवायास्यति राजेति दूतस्तस्य व्यजिज्ञपत्।।
नैवायास्यति राजेति दूतस्तस्य व्यजिज्ञपत्।।
भङ्ग्या भणित्या बहुश: प्रभाव्योऽद्य प्रभु: किल।
इति तेषां दिवास्वप्ना भग्ना: सूचनयाऽनया।।
इति तेषां दिवास्वप्ना भग्ना: सूचनयाऽनया।।
कथञ्चित् तैस्तु निर्व्यूढोऽराजक एव चौत्सव:।
विद्वद्भिर्विंशतिप्रायैर्द्वित्रैस्तै राजमन्त्रिभि:।।
विद्वद्भिर्विंशतिप्रायैर्द्वित्रैस्तै राजमन्त्रिभि:।।
गम्भीरां गूढमुद्रां स्वे मुख आरोप्य संस्थिता:।
विद्वांसो विंशतिप्राया द्वित्रास्ते राजमन्त्रिण:।।
विद्वांसो विंशतिप्राया द्वित्रास्ते राजमन्त्रिण:।।
मन:सु सादमायान्ती सोत्सवं चाप्यमानयत्।
मध्येशालं समासीना जनानां पञ्चविंशति:।।
मध्येशालं समासीना जनानां पञ्चविंशति:।।
शालाया बहिरेतच्च नैव केनापि लक्षितम्।
जीवनस्य प्रवाहोऽपि प्रववौ तत्र निरन्तरम्।।
जीवनस्य प्रवाहोऽपि प्रववौ तत्र निरन्तरम्।।
उत्सवस्यैव वार्तां तु न जानन्ति स्म ये जना:।
राज्ञोऽनागमनं तत्र जानीयुस्ते कथं तदा।।
राज्ञोऽनागमनं तत्र जानीयुस्ते कथं तदा।।
आपणे पणनं हट्टे सङ्घट्टो जनतारव:।
पूर्ववत् प्रचलत्येव कृत्यव्यग्रो जनोऽभवत्।।
पूर्ववत् प्रचलत्येव कृत्यव्यग्रो जनोऽभवत्।।
साधुवादैर्धन्यवादै: सम्पन्न: स महोत्सव:।
अधोमुखी च निर्याता शालाया यदा पुन:।।
अधोमुखी च निर्याता शालाया यदा पुन:।।
गम्भीरमुखमुद्राणां विदुषां पञ्चविंशति:।
ताम्बूलस्यापणे गृह्णन् मुखे ताम्बूलवीटिकाम्।।
ताम्बूलस्यापणे गृह्णन् मुखे ताम्बूलवीटिकाम्।।
नर: कश्चन वाचाल: पृष्टवान् पार्श्ववर्तिनम्-
कस्यैषा शवयात्राद्य पथि गच्छति सम्मुखम्?।।
कस्यैषा शवयात्राद्य पथि गच्छति सम्मुखम्?।।