इतस्त्वसौ घूकरो मा पुनर्मां वृथैव खेदयितुमायाल्लोमशिकेति पल्वलगर्तं समधिकतरं गाहमान: कर्दममय: कर्दमाकारतां दधान: कृमिमलविष्ठापूतिपूरे निमग्न: क्षणं विक्रमसिंहप्रेषितं प्रत्यादेशं, तिलकसिंहनिराकृतिं, दु:शीलाया कृष्णमुख्या दौ:शील्यं कलङ्कवत्या शङ्काकुलतां सर्वं विसस्मार। सान्द्रबहलपूरे कर्दमपुञ्जे मुस्ताक्षतिं कुर्वाणोऽसौ परमानन्दमनुभवन् सुखं सुष्वाप।
अथ प्रभातायां रजन्यां परित्यजत्सु स्व-स्व-कुलायान् विहङ्गमेषु सरति सान्द्रमर्मरे समीरे विचलितवीचिचये नीरे सहसा पल्वलतटं प्राप्ता: पञ्चशृगाला: कर्तुं च प्रवृत्ता: सामूहिकं जागरणोद्घोषम्। यावद् घूकर: कुतोऽयं कर्कश: कलकल इति विस्फारितेक्षण: क्षणं परामृशति तावत् ते पञ्च शृगाला प्रभातस्तवं तस्येत्थं प्रस्तावयामासु:-
जय जय शूकर जय जय घूकर जय भूधर विश्रान्तमते
जय धरणीधर जय घोणीवर पीनश्रोणीजनितनते।
कर्दमचारिन् मलचयहारिन् सततं लेपितपङ्कतते
धरणीधारिन् जय जय नितरां मुस्ताक्षतिपातालगते।
जय धरणीधर जय घोणीवर पीनश्रोणीजनितनते।
कर्दमचारिन् मलचयहारिन् सततं लेपितपङ्कतते
धरणीधारिन् जय जय नितरां मुस्ताक्षतिपातालगते।
श्रुत्वा च किमर्थं मामुद्दिश्य अयथातथमेते गायन्ति कथं च जानन्ति मदीयं नामधेयमिति सञ्जातकौतुक: क्षणं विमृश्यानामयं सर्वत: प्रपश्यन् घूकर: शनै: शनैरालिप्तपङ्कभारादञ्चितया गत्या समलङ्कुर्वन् पल्वलतटं बहिराययौ। क्षणमसौ तत्र स्थित:- किं ब्रवीमि, येन 'मितं च सारं च वचो हि वाग्मिते’ ति महाकवि सदुक्त्ययनुसारेण वाग्मित्वमपि मे विज्ञायेत, इमे च शृगाला मा वृथा मां खेदयितुमिह पुनरागच्छेयुरिति विचारयामास। अनन्तरं च न्यगादीत् कमनीयमिदं वचनीयम्- भो भो शृगालकुलावतंसा: किमिति भवद्भिरिहागत्य वसतौ न: गायनं वा काव्यं वा प्रस्तुतम् यत् किमपि प्रस्तुतं तद् रागकाव्यं वा स्तुतिर्वेति न विशदीभवति। तत्रापि प्रतिभादारिद्र्यदैन्यादतिस्वल्पसुभाषितेन रचयित्रा वर्णविच्छत्तिमात्रेण च्छादितं छन्दोवितानं, न पुनरुक्तिविशेषसौन्दर्येणोज्ज्वलीकृतो बन्ध:। मन्ये मामुद्दिश्यैव गीतिरियं विहिता। नाहं स्वीये चरिते स्तुतियोग्यं किमपि पश्यामि। अथ ब्याजस्तुतिरियं विहितेति चेत्, तदपि न श्लिष्यति यतो हि नाहं तथोपहासास्पदम्। वस्तुत: किमपि प्रयोजनमेवास्या: गीते: न प्रतिभाति मन्दस्य मम मतौ। 'प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तत’ इति यदुक्तं तदवधेयमत्रभवद्भि:। अन्यच्च- वाग्देव्या अवमानना खल्वियं यत् प्राकृतस्य जनस्य स्तुतिगानम्। तथा चाह कवि: कश्चित्-
वर्णयन्ति नराभासान् वाणीं लब्ध्वापि ये जना:।
लब्ध्वापि कामधेनुं ते लाङ्गले विनियुज्यते।।
लब्ध्वापि कामधेनुं ते लाङ्गले विनियुज्यते।।
अत एव प्राकृतस्य मादृशस्य स्तुतिगानं भवतां नाहमभिनन्दामि। न वाहं भवद्भ्योऽस्य कृते दक्षिणां वा पुरस्कारं वा दास्यामि। अत एव सर्वथानुत्थानोपहत एव भवतां स्तुतिक्रम:। किं बहुना, गम्यतामित:। न पुनरिह वृथोलूखले शिरो देयमागत्येत्युक्त्वा परावृत्य प्रचलित:।
अथ विचक्षणो नाम शृगालस्तेषु पञ्चस्वग्रणी: प्राह- 'अहो श्रवणाभिरामं वच:। कर्णेषु न: सर्वथा पीयूषधारैव वराहमूर्तिना विष्णोरंशभूतेन भगवता भवता वान्ता। यच्चास्माकं कल्याणाय श्रीमता सन्दिष्टं – न प्रकृतो नरः स्तोतव्य इति तेन वयं कृतार्थोः। यद्वा न सामान्यजनाः शंसनीया विष्णोरवतारभूतोऽहं तु शंसार्ह एवेति परोक्षतया भगवता यदुपदिष्टं तदवधारितमस्माभि:। यथा- ब्राह्मणा: प्राहु: - परोक्षप्रिया वै देवा इति।
इत्थं च बहुधा वचोवितानमुत्तोल्यासौ धूर्त: पुनरपि घूकरं शूकरं स्तोतुमारब्ध सहचतुर्भिरन्यै: शृगालै:। शूकरस्त्वसौ पल्वलपङ्कावगाहनाय एकत: गच्छति अपरतश्च तेषां स्तुतिगानेनाकृष्ट: तत: तान् प्रति यातीति सोऽनिश्चयान्नापि ययौ न तस्थौ तरंस्तरङ्गेष्विव राजहंस:। अन्ततश्च कथमिमे शृगाला सप्रसभं शिरसि लग्ना वैताला इव प्रणश्येयु: कथं च पुनरपि सुखं स्वापं लभे इति चिन्ताचर्चितचित्त: स तान् पुनराह- 'भो भो फेरवा: कामं मनो हरन्ति वो रवा:। तथापि मलिनपल्वलविचरणपटु: शूकरोऽहम्। किं सिद्ध्येत मत्पुर: काव्यपाठेन। तेन काव्यप्रयोजनानि न पूर्येरन्। काव्यप्रयोजनानीत्थं प्रतिपादितानि वाग्देवतावतारेण मम्मटाचार्येण-
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये।
सद्य: परनिर्वृतये कान्ता सम्मिततयोपदेशयुजे।।
सद्य: परनिर्वृतये कान्ता सम्मिततयोपदेशयुजे।।
इह तावद् भवतां काव्यपाठो न यशो न धनं न व्यवहारज्ञानं नाप्याविर्भावयति शिवेतरक्षतिम्, का कथा सद्य:पर:निर्वृते: कान्तासम्मिततयोपदेशानां वा। अन्यच्च- काव्यपाठोऽपि भवतां न निर्दोष:। तत्र स्खलिताक्षरत्वं यतिभङ्गं लयक्षतिं च लक्ष्यीकृतवानस्मि। अहं तावत् काव्यपाठेनैव कवित्वसिद्धिं मन्ये, न भणितिगुम्फनपाटवमात्रेण। युक्तमुक्तवान् राजशेखर:-
करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा।
पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती।।
पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती।।
श्रुत्वा शूकरवचस्तद्दुर्गन्धविघूर्णितमानस: कूणितनासिको विचक्षणो विनयावनत: साष्टाङ्गं प्रणिपातं नाटयन् दशकृत्वमहोकारं पञ्चकृत्वं साधुकारं च कृत्वा 'अनुगृहीता वय’ मिति त्रि: कथयित्वा पुनश्च 'धन्या वय’ मिति षट्कृत्वं भणित्वाऽनन्तरमाह- अहो शेमुषी, अहो वैदुषी, अहो वैदग्धी। के भावा: के विचारा: किं चिन्तनम्। सर्वमेव स्वामिनो विलक्षणं विशिष्टं विमलमतिनिभालितं च। सम्यगुपदिष्टा वयम्। सम्यक् शासिता वयम्। ननु प्राप्तोऽद्य जन्मलाभः। सम्प्रति इयमेव केवलं वरीवर्ति वाञ्छा यत् प्रतिदिनं प्रात: इह समेत्य स्वामिपादानां चरणारविन्दमाराधयाम: श्रावं श्रावं च कर्णामृतरसायनं सदुपदेशवच: श्रीमतां सफलयाम: स्वजीवित’मिति।
घूकरस्तु कथमिमे शृगाला: स्वप्तुमपि न दद्युरिति खिन्न: विचक्षणविहित चाटूक्तिभिस्तुष्टोऽपि- अपि नामैते कस्मिन्नपि सङ्कटे मां पातयितुमुपक्रमन्ते, अप्यत्र वरीवर्ति कश्चन दुरभिसन्धिरिति शङ्कमानो 'भवतु विषयममुमधिकृत्य गाढपङ्कमवगाह्यैव सम्यक् विचारविमर्शं विधास्यामीति कृत्वा यावत् पुनरपि पङ्कप्रवेशाय मतिं करोति तावदेव चतुरिका-कम्बुकण्ठौ पल्वलतटं प्राप्तवन्तौ। घूकरस्तु दृष्ट्वैव चतुरिकां चलितेन्धनाग्निरिव सन्धुक्षितकोपो विहितघटाटोपो जगर्ज-अरे चिरण्टि, तवैवायं दुरभिसन्धिर्यदिमे शृगाला इहायान्ति कर्णयोर्मे प्रस्रावं कुर्वाणा विघ्नमाचरन्ति। श्व: प्रभृति न कोऽप्यत्रागच्छेत्। अन्यथा कलिन्दनदनन्दिनीमिवेमां पल्वलतटीमहं हलधर इव विपर्यासं नेष्यामि’ इति।
चतुरिका तु क्षणं निरीक्ष्य कम्बुकण्ठाननं ईषत्स्मितेन पल्वलपङ्के मृणालकाण्डानिव विक्षिपन्ती स्वरमाधुर्याद् द्राक्षापाकं विलक्षीकुर्वन्ती निजगाद- देव, मर्षणीयोऽयं प्रथमोऽस्माकमपराध:। परन्तु प्रजातान्त्रिके विधौ क्व प्रशासकानां विश्रान्ति:? तथा चाह कवि:- अविश्रमो ह्ययं लोकतन्त्राधिकार: इति। अत्र खेदस्तु भवति, स च खेद: मर्षणीय एव श्रीमता। यथोक्तम्-
नाति श्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम्।
राज्यं स्वहस्तधृतदण्डमिवातपत्रम्।
इदं च दुर्गमवनं शासनीयं श्रीमतैव। इमे क्षुद्रा: वराकास्तपस्विन: शृगाला:। इमे तावत् श्रीमतां प्रजा:। एतेषां धर्म एवायं राज्ञ: स्तुतिसम्पादनमिति। यदि भवतां स्तुतिमिमे न कुर्युस्तर्हि कस्य कुर्यु:? अतएव निवेदयामि- क्षम्यतां सर्व एषोऽविनय इति।
शूकर उवाच- किमाह भवती? नाहं राजा नापि शासक:। यत् किमपि त्वया अभाणि तस्य लवमात्रं मया नाज्ञायि।
श्रुत्वा तद्वचश्चतुरिकाकम्बुकण्ठौ- 'अहो विनय:, अहो ऋजुता, अहो अपरिग्रह:। किं तप: को विचार: को भाव इति त्रिस्त्रिरहोकारेण ककारेण च तं प्रशंशतु:। यावच्च घूकरश्चमत्कृतस्तयोरभिप्रायमवगन्तुं मनो ददाति, तावत् कम्बुकण्ठ: सप्रश्रयं साञ्जलि च प्राह- प्रभो! किं ब्रूम:। फलितानि भागधेयान्यस्य दुर्गमवनस्य यद् भवानिह धन्यतया न: समेयाय। सर्वेऽपि वयं जन्तवो विक्रमसिंहस्यात्याचारै: खिन्ना: निर्विण्णा विषण्णाश्च स्मो दु:खार्णवे मग्ना:। निरस्यैनं कुनृपं स्वीकरोतु श्रीमान् राजक्ष्मीम्। -'न याचे राजलक्ष्मीं, न वा राजपदवीम् इयं पङ्कलक्ष्मीरेव वरम् अभीष्टा च मत्कृते वर्तते पल्वलतलपदवी - त्युक्त्वापुन: पङ्कशय्यामधिरोढुं प्रतिष्ठमानं तं निवार्य चिरं चतुरिकाकम्बुकण्ठावालपत: स्म। 'आदिवराहावतारमुद्घोष्य भवन्तं भगवन्तमिति ख्यापयिष्याम: कांश्चित् पण्डितान् विनियोज्य शूकरपुराणं वा भवत्प्रशस्तौ विरचयिष्याम:, सिंह-द्वीपि-व्याघ्र-भल्लूकादिभिर्जन्तुभिस्तवाज्ञां शिरोभिर्वाहयिष्याम:, एकच्छत्रमकण्टकं च त्वदीयं राज्यं दुर्गमवने स्थापयिष्याम इति विविधाभिर्वक्राभिरपि ऋतुतयाप्रतीयमानाभिरुक्तिभिस्तं प्रबोध्य सर्वथा मन्त्रविद्धमिव फणधरं घूकरं वशीकृतवन्तौ चतुरिकाकम्बुकण्ठौ। चतुरिकायाश्चाकचक्यचर्चिताभि: कम्बुकण्ठस्य च कौटिल्यकीलिताभिरपि कलमधुराभिर्गीभि: सर्वथा विप्रलब्धो विश्वासं गमित: स्वप्नलोकं प्रवेशित: सर्वत्रात्मन एव राज्यं विलोकयन् विस्मतश्चकितो मदावलिप्तोऽभूद् घूकर:। सविनयं नतिततिसहितमापृच्छ्य प्रचलितयोश्चतुरिकाकम्बुकण्ठयोर्यावदसौ घुङ्कारेणाहङ्कारं प्रकटीकुर्वन्, अनेन सुमधुरेण स्वरेण सर्वथा विलक्षीकृतो मया तुम्बुरुरिति विभावयन्, शुष्कास्थिप्रायेणापि स्वचरणचतुष्टयेन प्रकम्पितामिव पृथिवीं कलयन् विशति पङ्काढ्यं प्रदेशं तावदेव सर्वमिदं वृत्तं प्रत्यक्षीकृतवता पार्श्वस्थे कपित्थवृक्षे कूर्दता पाचच्चरेण वानरेण- 'किमिति रे शूकर अनयोर्लोमशिकाशृगालयो: खलयो: प्रवञ्चनया आत्मन: शिर उलूखले ददासि। मरिष्यस्यनया राज्यलिप्सया। क्व विक्रमैकरसो महावीरो विक्रमसिंह: क्व च त्वं मलिनपङ्कदिग्ध: शूकर:। अथवा- मर्त्तमिच्छसि चेत्, कामं म्रियस्वेति कथयित्वा सखीङ्खीङ्कारमहासि।
घूकरस्तु- अरे जानात्ययं सर्वं रहस्यमिति विभाव्यावादीत् - भद्र जानामि चतुरिकायाश्चरित्रं कम्बुकण्ठस्य कौटिल्यं च। प्रकृत्या सरल: शूकरोऽहम्। किं न श्रुतं त्वया-
यद् वञ्चनाहितमतिर्बहुचाटुगर्भं
कार्योन्मुख: खलजन: कृतकं ब्रवीति।
तत्साधवो न न विदन्ति विदन्ति किन्तु
कर्तुं वृथा प्रणयमस्य न पारयन्ति।।
कार्योन्मुख: खलजन: कृतकं ब्रवीति।
तत्साधवो न न विदन्ति विदन्ति किन्तु
कर्तुं वृथा प्रणयमस्य न पारयन्ति।।
इति। अत एव नान्यथा कर्तुं पारयामि प्रणयं चतुरायाश्चतुरिकाया:। तच्छ्रुत्वा पाटच्चर: प्राह- रे प्रिय शूकर, विज्ञ एव प्रतिभासि। राजासन्दिकया आकृष्टोऽसि। इयमासन्दिका नैकान् नेतृब्रुवान् निगीर्णवती। अत एवोक्तं अधृष्येनाभिगम्येन भीमकान्तगुणेन केनचित् कविना-
यां विधातुं करस्थां न किं किं कृतं
चातुरीभ्राजितैर्नेतृवर्यब्रुवै:।
यां समासाद्य विस्मर्यते तैर्जनो
वन्द्यतां कापि सा शासनासन्दिका।।
चातुरीभ्राजितैर्नेतृवर्यब्रुवै:।
यां समासाद्य विस्मर्यते तैर्जनो
वन्द्यतां कापि सा शासनासन्दिका।।
जानाम्यहमासन्दिकासुखलुब्धो न करिष्यसि वचो मे स्वीये चेतसि। तथापि काले स्मरिष्यसि मदीयं वच:। यद्वा कालश्चालयति प्राय: पण्डितान् पामरानपि इत्युक्तेरिदानीं कालेन चलितोसि, तेनैव भ्रामित: पतिष्यसि कदाचिदिति।
घूकरस्तु पाटच्चरप्रोक्तानि पटिष्ठानि वचांसि चेतसि चिन्वान् आत्मानं विषमप्रपञ्चसक्तं मन्वान: पुनरपि पल्वलपङ्कावगाहनाय प्रचचाल।
।। इति विक्रमचरित आख्याने पञ्चम उच्छ्वास:।।