१
अथाजग्मुर्जयेन्द्रेण वाजिपेयं चिकीर्षता।
समाहूता दिगन्तेभ्यो ब्राह्मणा वेदपारगा:।।
समाहूता दिगन्तेभ्यो ब्राह्मणा वेदपारगा:।।
२
ब्राह्मणेषु समेतेषु समे तेषु शुचौ स्थले।
यज्ञोपयोगिसम्भारा: कल्पयाञ्चक्रिरे भृशम्।।
यज्ञोपयोगिसम्भारा: कल्पयाञ्चक्रिरे भृशम्।।
३
विष्णोर्वरदराजस्य करदीकृतपार्थिव:।
मूर्तिमानाययामास मीणकैर्दक्षिणापथात्।।
मूर्तिमानाययामास मीणकैर्दक्षिणापथात्।।
४
द्विजेषु दाक्षिणात्यानामासीद्यज्ञे प्रधानता।
रत्नाकरस्य तत्रापि पौण्डरीकावटङ्किन:।।
रत्नाकरस्य तत्रापि पौण्डरीकावटङ्किन:।।
५
प्रापु: शेषोपनामानो व्रज्रटङ्कादयो द्विजा:।।
केचिद्भीमपुरोपाख्या: केचिद् द्रोणोपनामका:।
केचिद्भीमपुरोपाख्या: केचिद् द्रोणोपनामका:।
६
चयनीत्युपनामाऽपि श्रोत्रिय: कमलाकर:।
दूरादभ्याययौ साक्षाद्वेदो विग्रहवानिव।।
दूरादभ्याययौ साक्षाद्वेदो विग्रहवानिव।।
७
श्रीमान्गोकुलनाथार्यो गोस्वामी वल्लभानुग:।
आययौ गोकुलग्रामाद्गोकुलेशपदाश्रय:।।
आययौ गोकुलग्रामाद्गोकुलेशपदाश्रय:।।
८
एवमन्येऽपि विद्वांस: पञ्चद्रविडचुञ्चव:।
समन्तत: समागत्य सपर्यां लेभिरे नृपात्।।
समन्तत: समागत्य सपर्यां लेभिरे नृपात्।।
९
ददद्दीनारजातानि दीनेभ्य: स दिने दिने।
प्रतिष्ठां परमामाप देवो दीनदयालुषु।
प्रतिष्ठां परमामाप देवो दीनदयालुषु।
१०
अथोऽपि यक्षमाणेन राज्ञा कूर्ममरुत्वता।
वेष्टित: श्रेष्ठधानुष्कै: श्रीमानुत्ससृजे ययु:।
वेष्टित: श्रेष्ठधानुष्कै: श्रीमानुत्ससृजे ययु:।
११
वर्षे चन्द्राङ्कशैलेन्द्रो श्रावणे धवले दले।
बभूव हयमेधस्य प्रारम्भो नवमीतिथौ।।
बभूव हयमेधस्य प्रारम्भो नवमीतिथौ।।
१२
अध्वर्युमोडजातीयो यज्ञे यज्ञकरोऽभवत्।
ब्रह्मा तु तत्र चयनी हरिकृष्ण इति श्रुत:।।
ब्रह्मा तु तत्र चयनी हरिकृष्ण इति श्रुत:।।
१३
होताहोतारविस्फूर्त्तिदीक्षितो रामचन्द्रजित्।
उद्गाता गीतगी: सम्राड् जगन्नाथो जगन्नुत:।।
उद्गाता गीतगी: सम्राड् जगन्नाथो जगन्नुत:।।
१४
प्रस्तोता व्रजनाथार्यो दीक्षित: शिक्षित: श्रुतौ।
मैत्रावरुण इत्यासीत्काले केशवदीक्षित:।।
मैत्रावरुण इत्यासीत्काले केशवदीक्षित:।।
१५
वाजपेयीति विख्यातो यारोपन्तोद्विजोत्तम:।
बभूव ब्राह्मणाच्छंसी ब्राह्मणावधिवेदवित्।।
बभूव ब्राह्मणाच्छंसी ब्राह्मणावधिवेदवित्।।
१६
पोता पवित्रचरित: पौण्डरीक: सुधाकर:।
नेष्टा पुनरभूत्तत्र मार्कण्डेयो द्विजाग्रणी:।।
नेष्टा पुनरभूत्तत्र मार्कण्डेयो द्विजाग्रणी:।।
१७
अच्छावाकोऽच्छधिषण: श्रीकण्ठ: कानडाह्वय:।
प्रतिप्रस्थात्त्रिपदभाग्द्रविडो रामचन्द्रक:।।
प्रतिप्रस्थात्त्रिपदभाग्द्रविडो रामचन्द्रक:।।
१८
त्रिवाडी प्रतिहर्त्ताभून्नाम्रा योऽनन्तदेवक:।
मार्कण्डेयसुत: कोऽपि सुब्रह्मण्यपदे स्थित:।।
मार्कण्डेयसुत: कोऽपि सुब्रह्मण्यपदे स्थित:।।
१९
आग्निध्र: किञ्च सप्तर्षिहरिदत्ताभिधो द्विज:।
प्रह्लादोऽभवदुन्नेता पुरोहितकुलोद्भव:।।
प्रह्लादोऽभवदुन्नेता पुरोहितकुलोद्भव:।।
२०
जामाता पौण्डरीकस्य पुण्डरीकाक्षभावन:।
ग्रावस्तोता द्विजश्रेष्ठो नीलकण्ठो व्यवस्थित:।।
ग्रावस्तोता द्विजश्रेष्ठो नीलकण्ठो व्यवस्थित:।।
२१
प्रांशूदवसिता जालनिर्यद्धूमौघधोरणि:।
यज्ञशाला विशालासीत्कारुकल्पितवेदिका।।
यज्ञशाला विशालासीत्कारुकल्पितवेदिका।।
२२
कलावपि बलादेव देवेन सुकृते कृते।
मख: सुखेन ववृते राजा बीजमनेहस:।।
मख: सुखेन ववृते राजा बीजमनेहस:।।
२३
स यज्वा हयमेधेन मेधावी शास्त्ररीतित:।
यजते स्म यजुर्वेदी सुखेन मखपूरुषम्।।
यजते स्म यजुर्वेदी सुखेन मखपूरुषम्।।
२४
वेदविद्भिर्वलयित: स दीक्षाप्रयत: प्रभु:।
आसीद्दुरासदस्तत्र त्र्यक्षैकांशप्रवेशत:।।
आसीद्दुरासदस्तत्र त्र्यक्षैकांशप्रवेशत:।।
२५
मखोत्थधूमशबलं सुशुभे गगनाङ्गणम्।
अनेहसं विनाऽप्यब्दघटाच्छन्नमिवोच्चकै:।।
अनेहसं विनाऽप्यब्दघटाच्छन्नमिवोच्चकै:।।
२६
व्यालोलहेतिरसनो द्विजपाणिहुतं हवि:।
चिराय क्षुधितो वेगात् गृह्णातिस्म हुताशन:।।
चिराय क्षुधितो वेगात् गृह्णातिस्म हुताशन:।।
२७
गीयमानमनुप्रीतद्विजं मोदकदुर्दिनम्।
दीयमानधनं राज्ञो यज्ञवाटस्थलं बभौ।।
दीयमानधनं राज्ञो यज्ञवाटस्थलं बभौ।।
२८
यदध्वरे हवींष्यत्तुं क्ष्मां सर्पत्सु सुपर्वसु।
आसीत्स्व: पाकशालाऽलं लूताली तन्तुदन्तुला।।
आसीत्स्व: पाकशालाऽलं लूताली तन्तुदन्तुला।।
२९
जयेन्द्रेऽजस्रसत्रान्तर्हुताज्यावर्जिताजिरे।
तल्पानि नाकनारीणामभजन्नर्द्धशून्यताम्।।
तल्पानि नाकनारीणामभजन्नर्द्धशून्यताम्।।
३०
अथो पशुं समिद्धाग्रौ चिक्षिपु: क्षिप्रमृत्विज:।
तेनैष सहसा वृद्धोऽलिक्षत्खं हेतिजिह्वया।।
तेनैष सहसा वृद्धोऽलिक्षत्खं हेतिजिह्वया।।
३१
त्रीणि लक्षाणि गृष्टीनामिष्ट्यन्तरयुतानि षट्।
कनकाङ्कितशृङ्गीणां पस्पर्श प्रयतो नृप:।।
कनकाङ्कितशृङ्गीणां पस्पर्श प्रयतो नृप:।।
३२
भाद्रे भद्रयशा: शुक्लद्वादश्यां द्वादशात्मभू:।
सस्नौ तीर्थाम्बुसंपृक्तैर्मानसागरसंवरै:।।
सस्नौ तीर्थाम्बुसंपृक्तैर्मानसागरसंवरै:।।
३३
विहितावभृथ: श्रीमान्विश्वकल्याणवर्द्धन:।
ग्रामन्पारे सहस्रं स द्विजातिभ्यो मुदा ददौ।।
ग्रामन्पारे सहस्रं स द्विजातिभ्यो मुदा ददौ।।
३४
चतु:शतानि दासीनां राशीनां रूपसम्पदाम्।
स विष्टरसमासीनो द्विजेभ्यो व्यतरत्तराम्।।
स विष्टरसमासीनो द्विजेभ्यो व्यतरत्तराम्।।
३५
सत्तायुतोत्तरं लक्षत्रयं रूप्यमयं वसु।
ऋत्विग्भ्यो जयसिंहेन दक्षिणाऽदायि कृत्स्नश:।।
ऋत्विग्भ्यो जयसिंहेन दक्षिणाऽदायि कृत्स्नश:।।
३६
आरम्भादन्तपर्यन्तं हयमेधीयकर्मण:।
प्राय: समग्रसामग्रीलक्षरूप्योन्मिता मता।।
प्राय: समग्रसामग्रीलक्षरूप्योन्मिता मता।।
३७
ऋत्विजो दक्षिणाराशीन्निधाय शकटेष्वलम्।
प्रशंसन्तो महाराजं निकायानयुरुत्सुका:।।
प्रशंसन्तो महाराजं निकायानयुरुत्सुका:।।
३८
बभूव जयसिंहस्य यादृग्यज्ञमहोद्धव:।
पुरा युधिष्ठिरादीनामपि तादृङ् न स श्रुत:।।
पुरा युधिष्ठिरादीनामपि तादृङ् न स श्रुत:।।
३९
इत्थं तुरङ्गमेधेन राजा कूर्मकुलेश्वर:।
विष्वग्विख्यातिमापेदे दिक्षु भिक्षुगणै: स्तुत:।।
विष्वग्विख्यातिमापेदे दिक्षु भिक्षुगणै: स्तुत:।।
४०
गुणौघराजितो राजा संस्कारेण समुज्ज्वल:।
विकृतिं शमयामास प्रकृतेरिव पारद:।।
विकृतिं शमयामास प्रकृतेरिव पारद:।।
४१
अथो मयस्मयहरशिल्पचित्रे पुरे वसन्।
प्रशशास प्रजा यद्वदिन्द्रप्रस्थे युधिष्ठिर:।।
प्रशशास प्रजा यद्वदिन्द्रप्रस्थे युधिष्ठिर:।।
४२
नदीषु सिन्धुषु नृषु गहनेषु गुहास्वपि।
प्रतापो यस्य सततं तपति स्म यथा रवि:।।
प्रतापो यस्य सततं तपति स्म यथा रवि:।।
४३
अनुरक्तीकृता: सन्तो द्विषां श्यामीकृतास्त्विष:।
सितीकृता हरिद्भागा यदीययशसां गणै:।।
सितीकृता हरिद्भागा यदीययशसां गणै:।।
४४
एकत्रिंशद्वभुर्भार्या भूपते: शीलशीतला:।
तासां या चावड़ी कापि त्रीण्यपत्यान्यसूत सा।।
तासां या चावड़ी कापि त्रीण्यपत्यान्यसूत सा।।
४५
अभूतां कृष्णकवरविचित्रकवरे सुते।
हड्डाय प्रथमाऽदायि राष्ट्रोढाय द्वितीयका।
हड्डाय प्रथमाऽदायि राष्ट्रोढाय द्वितीयका।
४६
सुतस्तु शिवसिंहोऽभून्महाबलपराक्रम:।
दापयित्वा विषं हन्त पित्रा जयपुरे हत:।।
दापयित्वा विषं हन्त पित्रा जयपुरे हत:।।
४७
सुखादिकंवरा सेयं राज्ञी खीचीन्द्रधीरजा।
कुमारमीश्वरीसिंहं सुषुवे श्रीरिव स्मरम्।।
कुमारमीश्वरीसिंहं सुषुवे श्रीरिव स्मरम्।।
४८
वत्सरे वसुशैलाद्रिचन्द्रे चन्द्राननश्रिय:।
जनी राजकुमारस्य कुमारोपमसम्पद:।।
जनी राजकुमारस्य कुमारोपमसम्पद:।।
४९
भू: सस्यसम्पदमपद्यत काञ्चनाङ्गे
जाते नृपस्य तनये ननु काञ्चनाङ्गे।
आबालवृद्धमजनि प्रमद: प्रजाना-
माबालवृद्धमलमम्बु पपुर्विहङ्गा:।।
जाते नृपस्य तनये ननु काञ्चनाङ्गे।
आबालवृद्धमजनि प्रमद: प्रजाना-
माबालवृद्धमलमम्बु पपुर्विहङ्गा:।।
५०
तत्तच्चतु:षष्टिकलाकलापवित्
तथा समुच्छृङ्खलभूमिभृत्पवि:।
सौधे चतुष्के करिणां महारय-
श्च्छत्रच्छविं चीनिकया चकार य:।।
तथा समुच्छृङ्खलभूमिभृत्पवि:।
सौधे चतुष्के करिणां महारय-
श्च्छत्रच्छविं चीनिकया चकार य:।।
५१
जजाप मन्त्रान्निगमान्पपाठ
तास्ता: कला य: सकलाश्चिकाय।
दधार शस्त्राणि विवेद नीती
र्जिगाय षड्वर्गमपि प्रसह्य।।
तास्ता: कला य: सकलाश्चिकाय।
दधार शस्त्राणि विवेद नीती
र्जिगाय षड्वर्गमपि प्रसह्य।।
५२
राणावती सूनुमसूत नाम
श्रीमाधवं क्ष्माधववंशभूत्यै।
यमीश्वरीसिंहभिया कथञ्चि-
न्निनाय मातामहसद्म माता।।
श्रीमाधवं क्ष्माधववंशभूत्यै।
यमीश्वरीसिंहभिया कथञ्चि-
न्निनाय मातामहसद्म माता।।
५३
अगाधबोधो घनमुग्धमञ्जिमा
करस्फुरच्चक्रगदाब्जपेशल:।
यो वै नतेऽयं परिपोषयंश्चिरा-
दुवास मातामहसद्मनि स्वयम्।।
करस्फुरच्चक्रगदाब्जपेशल:।
यो वै नतेऽयं परिपोषयंश्चिरा-
दुवास मातामहसद्मनि स्वयम्।।
५४
ददौ विवेकी पदमृद्धमीश्वरी-
सिंहाय हंहो युवराजशब्दितम्।
क्षमाधवो माधवसिंहवर्मणे
स्वशर्मणे रामपुराभिधं पुरम्।।
सिंहाय हंहो युवराजशब्दितम्।
क्षमाधवो माधवसिंहवर्मणे
स्वशर्मणे रामपुराभिधं पुरम्।।
५५
अथेश्वरीसिंहमुदञ्चदोजसं
सहायमासाद्य जयेन्द्रभूमिप:।
प्रतापमाविष्कुरुते स्म दु:सहं
घनव्यपायो महसामिवेश्वरम्।।
सहायमासाद्य जयेन्द्रभूमिप:।
प्रतापमाविष्कुरुते स्म दु:सहं
घनव्यपायो महसामिवेश्वरम्।।
५६
गयां यियासुर्निजसार्थगुप्तये
स पौण्डरीक: क्षितिपं व्यजिज्ञपत्।
न्ययुङ्क्त कञ्चित् क्षितिपोऽपि ठाकुरं
कियद्भिरर्वद्भिरनुद्रुतं दु्रतम्।।
स पौण्डरीक: क्षितिपं व्यजिज्ञपत्।
न्ययुङ्क्त कञ्चित् क्षितिपोऽपि ठाकुरं
कियद्भिरर्वद्भिरनुद्रुतं दु्रतम्।।
५७
सार्थ: स रत्नाकरशर्मणोऽध्वसु
विश्रम्य विश्रम्य गयां रयादयात्।
यो यात्रिणां रत्न्विभूषणैस्तदा
दधार रत्नाकरतां पदे पदे।।
विश्रम्य विश्रम्य गयां रयादयात्।
यो यात्रिणां रत्न्विभूषणैस्तदा
दधार रत्नाकरतां पदे पदे।।
५८
सार्थेन गच्छन्पथि पौण्डरीक:
समाशदद् द्वादशदुर्गसीमाम्।
तत्रत्यपाटच्चरराडुपेत्य
प्रसह्य सार्थं सहसा रुरोध।।
समाशदद् द्वादशदुर्गसीमाम्।
तत्रत्यपाटच्चरराडुपेत्य
प्रसह्य सार्थं सहसा रुरोध।।
५९
सन्धाय चापेऽथ शरं स ठाकुर-
स्तं तस्करेन्द्रं विदधे शरव्यम्।
शरप्रहारव्यथितस्तुरङ्गमात्
पपात पापी विलुठन्ममार।।
स्तं तस्करेन्द्रं विदधे शरव्यम्।
शरप्रहारव्यथितस्तुरङ्गमात्
पपात पापी विलुठन्ममार।।
६०
शेषा विशेषाद्भयशुष्यदानना:
सार्थेन यष्ट्यादिभिरीषदर्दिता:।
निलिल्यिरे दुर्गतटीषु सत्वरम्
तिष्ठन्ति सार्थेऽवहिते न दस्यव:।।
सार्थेन यष्ट्यादिभिरीषदर्दिता:।
निलिल्यिरे दुर्गतटीषु सत्वरम्
तिष्ठन्ति सार्थेऽवहिते न दस्यव:।।
६१
तृणेऽपि धूते स्मृतचोरचङ्क्रम:
प्रतिक्षणं ठाकुरदत्तसान्त्वन:।
सार्थ: ससार्थश्लथनीविनिष्पतद्-
रम्यग्रहव्यग्रमुपासदद्गयाम्।।
प्रतिक्षणं ठाकुरदत्तसान्त्वन:।
सार्थ: ससार्थश्लथनीविनिष्पतद्-
रम्यग्रहव्यग्रमुपासदद्गयाम्।।
६२
हते प्रधानेऽथ विमृश्य दस्यवो
विलुण्ठितुं सार्थमनु प्रतस्थिरे।
तथा तदुत्थानमवेत्य ठाकुरो
लेखं लिखित्वा विससर्ज भूभुजे।।
विलुण्ठितुं सार्थमनु प्रतस्थिरे।
तथा तदुत्थानमवेत्य ठाकुरो
लेखं लिखित्वा विससर्ज भूभुजे।।
६३
स्वस्तिश्रीकमठबिडौजसि प्रणामा
मार्तण्डत्विषि विलसन्तु ठाकुरस्य।
आस्ते शं समधिकमत्र, तत्र चास्ताम्
तिष्ठाम: सुखमधुना वयं गयायाम्।।
मार्तण्डत्विषि विलसन्तु ठाकुरस्य।
आस्ते शं समधिकमत्र, तत्र चास्ताम्
तिष्ठाम: सुखमधुना वयं गयायाम्।।
६४
यस्याहो पथि पथिकौघलुण्ठनाय
धावन्ति क्षितिवलये सहस्रशोऽश्वा:।
साहाय्यं वितर न चेत्स दस्युवर्गो
गर्वोग्रो द्रुतमिव न: पुरा निहन्ति।।
धावन्ति क्षितिवलये सहस्रशोऽश्वा:।
साहाय्यं वितर न चेत्स दस्युवर्गो
गर्वोग्रो द्रुतमिव न: पुरा निहन्ति।।
६५
श्रुत्वा श्रीकमठसमाजचक्रवर्ती
वृत्तान्तं दलगतमित्थमिद्धकोप:।
सामन्तैरुपलकलास्त्रबन्धुरांसै-
रन्वीत: क्षपयितुमुच्चचाल चौरान्।।
वृत्तान्तं दलगतमित्थमिद्धकोप:।
सामन्तैरुपलकलास्त्रबन्धुरांसै-
रन्वीत: क्षपयितुमुच्चचाल चौरान्।।
६६
पन्थानं तरलतुरङ्गमैर्निकृन्तन्
लुण्टाकान् प्रतिभटकीर्तिलुण्ठकोऽलम्।
संपेदे सपदि गृहीतसार्थमार्गान्
मार्गान्तर्मृगपतिविक्रम: क्रमेण।।
लुण्टाकान् प्रतिभटकीर्तिलुण्ठकोऽलम्।
संपेदे सपदि गृहीतसार्थमार्गान्
मार्गान्तर्मृगपतिविक्रम: क्रमेण।।
६७
संवृत्त: क्षतगलितासृगुक्षिताध्वा
संग्राम: कमठपते: पटच्चरौघै:।
यत्राऽसिप्रहृतिनिकृत्तवीरमुण्डै-
र्योगिन्यस्त्रिपुरजिते स्रजो जुगुम्फु:।।
संग्राम: कमठपते: पटच्चरौघै:।
यत्राऽसिप्रहृतिनिकृत्तवीरमुण्डै-
र्योगिन्यस्त्रिपुरजिते स्रजो जुगुम्फु:।।
६८
सोत्साहं वलितबलोऽवलम्बितासि-
स्तान् हत्वाऽऽहवभुवि षट्सहस्रसंख्यान्।
कृत्वा द्रागवनिसमांस्तदीयदुर्गान्
सीदन्तं सपदि स सार्थमुद्दधार।।
स्तान् हत्वाऽऽहवभुवि षट्सहस्रसंख्यान्।
कृत्वा द्रागवनिसमांस्तदीयदुर्गान्
सीदन्तं सपदि स सार्थमुद्दधार।।
६९
कृत्वैवं सरणिमतस्करां गयाया:
सार्थेनाकलितनति: सठाकुरेण।
संशृण्वन् पथि चरितानि तस्कराणा-
मापेदे जयनगरं जयी जयेन्द्र:।।
सार्थेनाकलितनति: सठाकुरेण।
संशृण्वन् पथि चरितानि तस्कराणा-
मापेदे जयनगरं जयी जयेन्द्र:।।
७०
बीकानेरं जेतुमभीयुष्यभयेन्द्रे
पत्रं राज्ञे तत्पतिना प्रैषि विलिख्य।
ग्राहाद् विष्णुर्यद्वदिभं विष्णुजवीर!
मां द्रागस्मान्मोचय भक्तोऽस्मि तवेति।।
पत्रं राज्ञे तत्पतिना प्रैषि विलिख्य।
ग्राहाद् विष्णुर्यद्वदिभं विष्णुजवीर!
मां द्रागस्मान्मोचय भक्तोऽस्मि तवेति।।
७१
मन्त्रिभ्यस्तत्पत्रमुपाकर्ण्य शरण्यो
जामात्राऽद्धा योद्धुमभीप्सन्नभयेन।
लक्षोन्मानां कूर्मचमूमध्वनि कर्षन्
दुर्गोदग्रं योधपुरं प्राप जयेन्द्र:।।
जामात्राऽद्धा योद्धुमभीप्सन्नभयेन।
लक्षोन्मानां कूर्मचमूमध्वनि कर्षन्
दुर्गोदग्रं योधपुरं प्राप जयेन्द्र:।।
७२
शुण्डादण्डस्फारविस्तारवन्तो
दन्तद्वन्द्वोत्खातविद्वेषिदुर्गा:।
दानासारैर्मारवाटं सृजन्त:
कच्छप्रायं कच्छनागा जगर्जु:।।
दन्तद्वन्द्वोत्खातविद्वेषिदुर्गा:।
दानासारैर्मारवाटं सृजन्त:
कच्छप्रायं कच्छनागा जगर्जु:।।
७३
अश्वक्षुण्णक्षोणिधूलीपिनद्धे
दूरोदरता व्योम्नि भल्ला भटेन्द्रै:।
मार्गे मार्गे मारवीदृक्षु दत्त-
शम्पाडम्पातङ्कमन्वङ् निपेतु:।।
दूरोदरता व्योम्नि भल्ला भटेन्द्रै:।
मार्गे मार्गे मारवीदृक्षु दत्त-
शम्पाडम्पातङ्कमन्वङ् निपेतु:।।
७४
विप्रोषितप्रभु स योधपुरं प्रपद्य
श्रीमाननेकविधयुद्धविधाविदग्ध:।
आवेष्टयत्परिसरोपवनीघनद्रु-
भङ्गोद्यतद्विपघटाभिरनीकिनीभि:।।
श्रीमाननेकविधयुद्धविधाविदग्ध:।
आवेष्टयत्परिसरोपवनीघनद्रु-
भङ्गोद्यतद्विपघटाभिरनीकिनीभि:।।
७५
संयोज्य तोपनिवहानधिदुर्गमुच्चै:
प्रक्रान्तसाहसमरं समरं दधाना।
राष्ट्रोढराजमहिषी ननु सा तदानीम्
साक्षादमुष्य दुहिताऽप्यहितायते स्म।।
प्रक्रान्तसाहसमरं समरं दधाना।
राष्ट्रोढराजमहिषी ननु सा तदानीम्
साक्षादमुष्य दुहिताऽप्यहितायते स्म।।
७६
एवं सति द्रुतबल: स परीक्षिताऽसि
सत्यं ममासि तनुजेति सुतां प्रशस्य।
गव्यूतिमात्रमपसृत्य कृतावतारो
हन्त! श£थोद्यममयुद्ध्यत शुद्धभाव:।।
सत्यं ममासि तनुजेति सुतां प्रशस्य।
गव्यूतिमात्रमपसृत्य कृतावतारो
हन्त! श£थोद्यममयुद्ध्यत शुद्धभाव:।।
७७
जयचरितमशेषं चारत: प्राप्य योध-
पुरविघटनशङ्कालुप्तसङ्कल्पजात:।
मरुवलयधरित्रीवासवो हन्त होलाऽ-
हनि जितमपि बीकानेरमुज्झाञ्चकार।।
पुरविघटनशङ्कालुप्तसङ्कल्पजात:।
मरुवलयधरित्रीवासवो हन्त होलाऽ-
हनि जितमपि बीकानेरमुज्झाञ्चकार।।
७८
विपुलगतिभिरुष्ट्रै: सैनिकाकृष्टनासा-
गुणविवलितवक्त्रप्रस्खलत्फेनपुञ्जै:।
कथमपि पथि तांस्ताञ्जङ्गलान् गाहमानो
दृढपिहितकपाटामासदद्राजधानीम्।।
गुणविवलितवक्त्रप्रस्खलत्फेनपुञ्जै:।
कथमपि पथि तांस्ताञ्जङ्गलान् गाहमानो
दृढपिहितकपाटामासदद्राजधानीम्।।
७९
स योधपुरगोपुरं क्रमविमुक्तगाढार्गलम्
प्रविश्य मरुभूधवो ध्वनिततोपयन्त्रोत्करम्।
न्ययुंक्त युधि सप्तभिर्बखतसिंहमुद्रंहसा-
मभिश्वशुरमर्वतामनुगतं सहस्रैस्तदा।।
प्रविश्य मरुभूधवो ध्वनिततोपयन्त्रोत्करम्।
न्ययुंक्त युधि सप्तभिर्बखतसिंहमुद्रंहसा-
मभिश्वशुरमर्वतामनुगतं सहस्रैस्तदा।।
८०
सपदि बखतसिंहोऽप्युच्चकै: सज्जसेना-
मुखगतगिरिधारिप्रौढवेतण्डचण्डम्।
दृढतरपदघातोत्कूर्ददश्वेन्द्रपृष्ठो-
त्पतनजनितरागप्रोथबिम्बं प्रतस्थे।।
मुखगतगिरिधारिप्रौढवेतण्डचण्डम्।
दृढतरपदघातोत्कूर्ददश्वेन्द्रपृष्ठो-
त्पतनजनितरागप्रोथबिम्बं प्रतस्थे।।
८१
गङ्गवाणपुरमेत्य स स्मयी
क्वाऽस्ति भो: कमठराडिति ब्रुवन्।
अध्यनीकमसिभिस्तुदन् भटान्
सप्तवारमतनोद्गतागतम्।।
क्वाऽस्ति भो: कमठराडिति ब्रुवन्।
अध्यनीकमसिभिस्तुदन् भटान्
सप्तवारमतनोद्गतागतम्।।
८२
बखतमिह निहन्तुं कोशत: कर्षितासी-
नहह समवलोक्य स्वीयसामन्तवीरान्।
अपि विरुजति वीरा मा प्रहत्र्तव्यमस्मि-
न्नसकृदिति जयेन्द्रो बन्धुभावान्न्यषेधीत्।।
नहह समवलोक्य स्वीयसामन्तवीरान्।
अपि विरुजति वीरा मा प्रहत्र्तव्यमस्मि-
न्नसकृदिति जयेन्द्रो बन्धुभावान्न्यषेधीत्।।
८३
अथ कमठनिषिद्धास्तं मृषा योधयित्वा
तुरगकटकमुच्चैरस्य दूरात्ततक्षु:।
क्षतशिथिलशरीरो नूनमुन्नुन्नपक्षो
रणभुवमपहाय प्राद्रवत्सोऽपि भीत:।।
तुरगकटकमुच्चैरस्य दूरात्ततक्षु:।
क्षतशिथिलशरीरो नूनमुन्नुन्नपक्षो
रणभुवमपहाय प्राद्रवत्सोऽपि भीत:।।
८४
रणाद्द्राग्विद्राणे सति वखतसिंहे सरभसम्
प्रसह्य स्वायत्तं व्यधित गिरिधारिद्विपमहो।
दिनेषु क्रामत्सु त्रिषु स गिरिधारिप्रभुमृते
प्रताम्यन्तं बुद्ध्वा व्यतरदमुमस्मै स्मयहर:।।
प्रसह्य स्वायत्तं व्यधित गिरिधारिद्विपमहो।
दिनेषु क्रामत्सु त्रिषु स गिरिधारिप्रभुमृते
प्रताम्यन्तं बुद्ध्वा व्यतरदमुमस्मै स्मयहर:।।
८५
रणव्याजादित्थं भयमभयसिंहेऽपि विदधद्
व्यधाद्बीकानेरं नरपतिरलीकायितभयम्।
अनुक्रामन्नश्वैर्मरुमयतरुच्छायसरणिम्
शरण्य: स्व:स्वच्छच्छवि जयपुरं प्राप विजयी।।
व्यधाद्बीकानेरं नरपतिरलीकायितभयम्।
अनुक्रामन्नश्वैर्मरुमयतरुच्छायसरणिम्
शरण्य: स्व:स्वच्छच्छवि जयपुरं प्राप विजयी।।
८६
अथ श्रीमद्दिल्लीपरिवृढदृढादेशवशत:
पराजेतुं मैत्रावरुणिदिशमुच्छृङ्खलनृपाम्।
अमात्यै: सम्मन्त्र्य प्रधनविधिहेवाकिनमसौ
न्ययुङ्क्त प्रेक्षावाञ्झटिति युवराजं जयनृप:।।
पराजेतुं मैत्रावरुणिदिशमुच्छृङ्खलनृपाम्।
अमात्यै: सम्मन्त्र्य प्रधनविधिहेवाकिनमसौ
न्ययुङ्क्त प्रेक्षावाञ्झटिति युवराजं जयनृप:।।
८७
ततोऽसौ कुमार: कुमारप्रभाव:
समादाय सेनामनेनाविशेषात्।
निदेशाद् गुरोर्दाक्षिणात्यान् विनेतुम्
ध्वनद्दुन्दुभि क्षिप्रमेव प्रतस्थे।।
समादाय सेनामनेनाविशेषात्।
निदेशाद् गुरोर्दाक्षिणात्यान् विनेतुम्
ध्वनद्दुन्दुभि क्षिप्रमेव प्रतस्थे।।
८८
खमर्वद्भिरापूरि टापक्षतक्ष्मा-
समुड्डीनधूलीघटाभिर्हठेन।
पुन: कुञ्जरैरुच्चकैस्तद्व्यशोधि
समुत्क्षिप्तशुण्डोच्छलच्छीकरौघै:।।
समुड्डीनधूलीघटाभिर्हठेन।
पुन: कुञ्जरैरुच्चकैस्तद्व्यशोधि
समुत्क्षिप्तशुण्डोच्छलच्छीकरौघै:।।
८९
अकारि द्विपेन्द्रैरनन्तातलं यन्-
मदप्रस्रवै: सान्द्रजम्बालजालम्।
तुरङ्गै: कुरङ्गैरिव प्रोच्छलद्भि:
खुरैस्तन्मुहु: क्षोदितं शोषितं च।।
मदप्रस्रवै: सान्द्रजम्बालजालम्।
तुरङ्गै: कुरङ्गैरिव प्रोच्छलद्भि:
खुरैस्तन्मुहु: क्षोदितं शोषितं च।।
९०
समन्तात्ततं वप्रमाग्रेययन्त्रै:
समातन्वता तेन मार्गेषु नित्यम्।
चमूसन्निवेश: शात्रवैर्दुष्प्रवेश:
समानीयत प्रोच्चकैर्दुर्गभावम्।।
समातन्वता तेन मार्गेषु नित्यम्।
चमूसन्निवेश: शात्रवैर्दुष्प्रवेश:
समानीयत प्रोच्चकैर्दुर्गभावम्।।
९१
प्रयाणोद्भटानां भटानां निनादै-
र्वियच्चत्वरं सत्वरं संस्पृशद्भि:।
ललत्पुष्पपुञ्जेषु कुञ्जेषु सुप्ता
व्यबुद्ध्यन्त हंहो महाकेशरीन्द्रा:।।
र्वियच्चत्वरं सत्वरं संस्पृशद्भि:।
ललत्पुष्पपुञ्जेषु कुञ्जेषु सुप्ता
व्यबुद्ध्यन्त हंहो महाकेशरीन्द्रा:।।
९२
बलैरीश्वरीसिंहवर्मा सुवर्मा
दिशं दक्षिणां हन्त सद्य:प्रपद्य।
विधातुं पुरो युद्धरूपां मृगव्या-
मवर्तिष्ट तत्राभितो दाक्षिणात्यान्।।
दिशं दक्षिणां हन्त सद्य:प्रपद्य।
विधातुं पुरो युद्धरूपां मृगव्या-
मवर्तिष्ट तत्राभितो दाक्षिणात्यान्।।
९३
समित्सीम्नि तूर्येषु तारं नदत्सु
विमुक्ताश्ववल्गेषु वीरव्रजेषु।
गजेन्द्रेषु गर्जत्सु कच्छेन्द्रसूनू
रणोत्साहमुत्तालमालम्बताऽलम्।।
विमुक्ताश्ववल्गेषु वीरव्रजेषु।
गजेन्द्रेषु गर्जत्सु कच्छेन्द्रसूनू
रणोत्साहमुत्तालमालम्बताऽलम्।।
९४
तदग्रेसराग्रेययन्त्रास्यनिर्य-
दयोगोलदम्भोलिघातै: पुरस्तात्।
मदोत्तुङ्गनासीरनागा नगाभा:
प्रसह्य द्विषां पातयाञ्चक्रिरे द्राक्।।
दयोगोलदम्भोलिघातै: पुरस्तात्।
मदोत्तुङ्गनासीरनागा नगाभा:
प्रसह्य द्विषां पातयाञ्चक्रिरे द्राक्।।
९५
बृहद्भानुरंहश्चलच्चण्डबाणा-
वलीविक्षता: शोणशोणायिताङ्गा:।
परं रेजिरे सम्परायाजिरे द्विण्-
महाकुञ्जरा व्योम्नि सान्ध्या इवाब्दा:।।
वलीविक्षता: शोणशोणायिताङ्गा:।
परं रेजिरे सम्परायाजिरे द्विण्-
महाकुञ्जरा व्योम्नि सान्ध्या इवाब्दा:।।
९६
तदानीमहो घोटकोद्धूतधूली-
तमोधोरणीदु:प्रवेशे प्रदेशे।
समुत्तम्भिता बाहुजेन्द्रै: कृपाणी-
तडित्सन्तति: सन्ततं नृत्यति स्म।।
तमोधोरणीदु:प्रवेशे प्रदेशे।
समुत्तम्भिता बाहुजेन्द्रै: कृपाणी-
तडित्सन्तति: सन्ततं नृत्यति स्म।।
९७
कमठपतिपदातिभि: प्रसर्प्य
विशकलिता: परपत्तय: कृपाणै:।
क्षतगलदसृगुक्षितप्रदेशा
युधि रदननिपीडिताधरं निपेतु:।।
विशकलिता: परपत्तय: कृपाणै:।
क्षतगलदसृगुक्षितप्रदेशा
युधि रदननिपीडिताधरं निपेतु:।।
९८
समरपरिसरे परस्परासि-
व्यतिकरकृत्तपरस्परोत्तमाङ्गा:।
त्रिदिवगतिमनुत्तमां प्रपद्य
सपदि भटा ययुरप्सरोऽतिथित्वम्।।
व्यतिकरकृत्तपरस्परोत्तमाङ्गा:।
त्रिदिवगतिमनुत्तमां प्रपद्य
सपदि भटा ययुरप्सरोऽतिथित्वम्।।
९९
इति समजनि सङ्गरो गरीयान्
रुधिरधुनीतटबद्धपंक्तिगृध्र:।
कलयितुमिव कौतुकं भटानां
रविरपि वासरमध्यमेत्य तस्थौ।।
रुधिरधुनीतटबद्धपंक्तिगृध्र:।
कलयितुमिव कौतुकं भटानां
रविरपि वासरमध्यमेत्य तस्थौ।।
१००
अथ खलु युवराज: एष वीर:
करटिनमुन्नतमास्थित: पुरस्तात्।
स्वकटककदनं निरीक्ष्य रोषा-
रुणनयनो ज्वलदग्रिदुर्निरीक्ष:।।
करटिनमुन्नतमास्थित: पुरस्तात्।
स्वकटककदनं निरीक्ष्य रोषा-
रुणनयनो ज्वलदग्रिदुर्निरीक्ष:।।
१०१
स्वयमहह रदक्षताधरोष्ठो
रिपुसुदृशामधरं क्षताद्रिरिक्षु:।
अधिसमरमिभं कुरुष्व मेऽद्य
द्रुतमिति हस्तिपकं मुहुब्र्रुवाण:।।
रिपुसुदृशामधरं क्षताद्रिरिक्षु:।
अधिसमरमिभं कुरुष्व मेऽद्य
द्रुतमिति हस्तिपकं मुहुब्र्रुवाण:।।
१०२
हृदि रुधिरझरान्द्विषां वितन्वं-
स्ततरवचापघनाशुगोऽग्रवर्षै:।
सरभसरणितानको रणान्त-
र्झटिति विवेश पराक्रमं चिकीर्षु:।।
स्ततरवचापघनाशुगोऽग्रवर्षै:।
सरभसरणितानको रणान्त-
र्झटिति विवेश पराक्रमं चिकीर्षु:।।
१०३
अथ वीक्ष्य विशन्तमाहवे
युवराजं सचिवोत्तम: पितु:।
इति हन्त स राजमल्लको
हितगर्भां गिरमभ्यभाषत।।
युवराजं सचिवोत्तम: पितु:।
इति हन्त स राजमल्लको
हितगर्भां गिरमभ्यभाषत।।
१०४
ननु भो नृपनन्दन क्रुधा
कुरुषे किं सहसाऽद्य साहसम्।
मयि जीवति वैरिघस्मरे
तव योग्यो न भृशं परिश्रम:।।
कुरुषे किं सहसाऽद्य साहसम्।
मयि जीवति वैरिघस्मरे
तव योग्यो न भृशं परिश्रम:।।
१०५
निपतन्ति पुन: पुन: पुरो
ज्वलिता: सम्प्रति लोहगोलका:।
अधिपावकवर्षमाग्रहाद्
विशतस्ते किमिव प्रयोजनम्।।
ज्वलिता: सम्प्रति लोहगोलका:।
अधिपावकवर्षमाग्रहाद्
विशतस्ते किमिव प्रयोजनम्।।
१०६
निभृतं क्वचिदत्र विश्रम
क्षणमस्मद्भुजवैभवमिष।
भवदीयभटैद्विषद्बलं
विजितप्रायमवेहि सम्प्रति।।
क्षणमस्मद्भुजवैभवमिष।
भवदीयभटैद्विषद्बलं
विजितप्रायमवेहि सम्प्रति।।
१०७
इति वादिनि राजमल्लके
युवराज: समुपात्तकार्मुक:।
रणमुग्रकबन्धताण्डवं
प्रविवेशैव विशिष्य साहसी।।
युवराज: समुपात्तकार्मुक:।
रणमुग्रकबन्धताण्डवं
प्रविवेशैव विशिष्य साहसी।।
१०८
अनुवलति बलेऽपि कोदण्डमेकं सहायं वहन्
सुहृदमिव महागुणं पञ्चशाखे विशाखोपम:।
द्विपपतिगतिरीश्वरीसिंहवर्मा स वर्मावृत:
समिदुदरमबीभरन्मुण्डखण्डै: प्रचण्डैद्र्विषाम्।।
सुहृदमिव महागुणं पञ्चशाखे विशाखोपम:।
द्विपपतिगतिरीश्वरीसिंहवर्मा स वर्मावृत:
समिदुदरमबीभरन्मुण्डखण्डै: प्रचण्डैद्र्विषाम्।।
१०९
समधिकतरमुच्चकैरुच्छलत्केतुपुच्छच्छटो
विकटनिनदनादिताशेषदिक्चक्रवालान्तर:।
असिनिशितनखो महानीश्वरीसिंह एष स्यदा-
दरिकरटिघटासु हंहो जिघांसुन्र्यपतत्तदा।।
विकटनिनदनादिताशेषदिक्चक्रवालान्तर:।
असिनिशितनखो महानीश्वरीसिंह एष स्यदा-
दरिकरटिघटासु हंहो जिघांसुन्र्यपतत्तदा।।
११०
तोपस्तोमस्तिमितवरणं वारितारिप्रहारे
भित्त्वा व्यूहं प्रविशतितमामीश्वरीसिंहवीरे।
निस्त्रिंशाग्रप्रहृतिनिपतद्विद्विषन्मुण्डमुच्चै-
रन्वाकूर्दन्समिति सचिवा राजमल्लादयोऽपि।।
भित्त्वा व्यूहं प्रविशतितमामीश्वरीसिंहवीरे।
निस्त्रिंशाग्रप्रहृतिनिपतद्विद्विषन्मुण्डमुच्चै-
रन्वाकूर्दन्समिति सचिवा राजमल्लादयोऽपि।।
१११
व्यापन्नद्विपकूटनिर्गलदसृक्स्रोत:शतैरुक्षिते
भूतप्रेतपिशाचराक्षसघटाप्रोत्तालकोलाहले।
चक्रे शत्रुचमूचमूरुकदनव्यापारवानीश्वरी-
सिंहो हन्त रणाटवीपरिसरे शार्दूलविक्रीडितम्।।
भूतप्रेतपिशाचराक्षसघटाप्रोत्तालकोलाहले।
चक्रे शत्रुचमूचमूरुकदनव्यापारवानीश्वरी-
सिंहो हन्त रणाटवीपरिसरे शार्दूलविक्रीडितम्।।
११२
इत्येवं क्रूरकोलाहलमुखरितदिक्कूलमाजानुबाहु:
सोत्साहं निर्ममन्थ प्रधनजलनिधिं खड्गमन्थेन वीर:।
शत्रुस्त्रीदृक्षु दिक्षु प्रसृमरकिरण: सिन्धुमुद्वेलखेलं
तन्वानोऽमुष्य तस्मात्पुनरजनि यशश्चन्द्रमा निष्कलङ्क:।।
सोत्साहं निर्ममन्थ प्रधनजलनिधिं खड्गमन्थेन वीर:।
शत्रुस्त्रीदृक्षु दिक्षु प्रसृमरकिरण: सिन्धुमुद्वेलखेलं
तन्वानोऽमुष्य तस्मात्पुनरजनि यशश्चन्द्रमा निष्कलङ्क:।।
११३
सुनिबिडतया व्यातन्वन्ति प्रसह्य दरं दृशो-
ररिबलतमांस्यावृण्वन्ति क्रमात्समराङ्गणम्।
स्फुरदसिकरै: संहृत्य द्रागमुष्य भुजोदय-
क्षितिधरशिरस्युच्चैस्तस्थौ प्रतापदिवाकर:।।
ररिबलतमांस्यावृण्वन्ति क्रमात्समराङ्गणम्।
स्फुरदसिकरै: संहृत्य द्रागमुष्य भुजोदय-
क्षितिधरशिरस्युच्चैस्तस्थौ प्रतापदिवाकर:।।
११४
यवनसमादेशाद्देशान्तरे द्विषतां बलं
प्रबलमलमप्याजौ जित्वा धनञ्जयविक्रम:।
रणभुवमलङ्काराकीर्णां वगाह्य वहन्धनं
जयपुरगत: पादद्वन्द्वं जयस्य ददर्श स:।।
प्रबलमलमप्याजौ जित्वा धनञ्जयविक्रम:।
रणभुवमलङ्काराकीर्णां वगाह्य वहन्धनं
जयपुरगत: पादद्वन्द्वं जयस्य ददर्श स:।।
११५
विजयिनमुपप्रह्वं पवित्रनयो जय:
सदसि खलु भो योग्योऽसीति प्रशस्य पुन: पुन:।
जयपुरपदे धृत्वा तस्थौ वतारितधू:सुखं
स्थितवति सुते यूनि ह्येषा प्रथा गृहमेधिनाम्।।
सदसि खलु भो योग्योऽसीति प्रशस्य पुन: पुन:।
जयपुरपदे धृत्वा तस्थौ वतारितधू:सुखं
स्थितवति सुते यूनि ह्येषा प्रथा गृहमेधिनाम्।।
११६
विषयविमुख: श्रावं श्रावं पुराणकथास्तथा
सुकृतमनिशं कारं कारं फलाननुरोधत:।
स्मरगुरुपदं स्मारं स्मारं विशिष्य विशुद्धधी-
र्द्विजकुलमसौ नामं नामं निनाय दिनान्यसौ।।
सुकृतमनिशं कारं कारं फलाननुरोधत:।
स्मरगुरुपदं स्मारं स्मारं विशिष्य विशुद्धधी-
र्द्विजकुलमसौ नामं नामं निनाय दिनान्यसौ।।
११७
गोविन्दस्य मुखारविन्दमनिशं पश्यंस्तदाख्या गृणं-
श्छृण्वंस्तस्य गुणांस्तदङ्घ्रितुलसीं जिघ्रंस्तदग्रे लुठन्।
प्रातस्तच्चरणामृतं परिपिबन्भक्तांस्तदीयान्स्पृश-
न्नित्येवं स तदेकतानहृदयो जीवन्विमुक्तोऽजनि।।
श्छृण्वंस्तस्य गुणांस्तदङ्घ्रितुलसीं जिघ्रंस्तदग्रे लुठन्।
प्रातस्तच्चरणामृतं परिपिबन्भक्तांस्तदीयान्स्पृश-
न्नित्येवं स तदेकतानहृदयो जीवन्विमुक्तोऽजनि।।
११८
राज्यं वर्धितमाहवेषु विजितं स्वच्छं यशोऽप्यर्जितं
शिल्पक्षुष्यमयस्मयं जयपुरं निर्माय विख्यापितम्।
येनाऽयाजि तुरङ्गमेधविधिना द्रव्यं द्विजेभ्योऽर्पितम्
सोऽयं श्रीजयसिंहवीरनृपति: स्यात् कस्य वाग्गोचर:।।
शिल्पक्षुष्यमयस्मयं जयपुरं निर्माय विख्यापितम्।
येनाऽयाजि तुरङ्गमेधविधिना द्रव्यं द्विजेभ्योऽर्पितम्
सोऽयं श्रीजयसिंहवीरनृपति: स्यात् कस्य वाग्गोचर:।।
११९
ऋग्वेदप्रवण: प्रभाकरभव: शांतस्वभावो महा-
राष्ट्र: श्रीव्रजनाथ इत्यभिधया य: कश्चिदासीद्द्विज:।
गीतं तेन वृषीगतेन भगवन्नाम्रां सहस्रं नृप:
शृण्वन्विष्णुपदीपय:प्लुतवपुर्लिल्ये परब्रह्मणि।।
राष्ट्र: श्रीव्रजनाथ इत्यभिधया य: कश्चिदासीद्द्विज:।
गीतं तेन वृषीगतेन भगवन्नाम्रां सहस्रं नृप:
शृण्वन्विष्णुपदीपय:प्लुतवपुर्लिल्ये परब्रह्मणि।।
१२०
इह खलु चतुश्चत्वारिंशत्समा: कुसुमायुध-
प्रतिममहिमा राज्यं प्राज्यं प्रशास्य यथाविधि।
खखवसुविधावब्दे पक्षे तथाश्वयुजोऽर्जुने
स्वरुषसि चतुर्दश्यां पुण्यैरपद्यत विष्णुज:।।
प्रतिममहिमा राज्यं प्राज्यं प्रशास्य यथाविधि।
खखवसुविधावब्दे पक्षे तथाश्वयुजोऽर्जुने
स्वरुषसि चतुर्दश्यां पुण्यैरपद्यत विष्णुज:।।
१२१
अथ बत तदा देव्यस्तिस्र: सतीत्वचमत्कृता:
प्रणतजनतामाशीर्वादै: प्रतप्र्य यथायथम्।
द्रुतमधिचितं स्वाङ्के राज्ञो निधाय तनूमहो
तदनुगमनोद्युक्ता दध्यु: पदं परमेष्ठिन:।।
प्रणतजनतामाशीर्वादै: प्रतप्र्य यथायथम्।
द्रुतमधिचितं स्वाङ्के राज्ञो निधाय तनूमहो
तदनुगमनोद्युक्ता दध्यु: पदं परमेष्ठिन:।।
१२२
सत्स्वप्युत्तमवाहनेषु बहुश: पद्भ्यां प्रपद्येश्वरी-
सिंहो हन्त तथा निरीक्ष्य पितरं हाहेति चुक्रोश हा।
निर्मथ्याऽरणिमाशुशुक्षणिमरं सम्पादयद्भिद्र्विजै-
रस्य क्षिप्रमकारयच्च महितामन्त्यक्रियां यज्वन:।।
सिंहो हन्त तथा निरीक्ष्य पितरं हाहेति चुक्रोश हा।
निर्मथ्याऽरणिमाशुशुक्षणिमरं सम्पादयद्भिद्र्विजै-
रस्य क्षिप्रमकारयच्च महितामन्त्यक्रियां यज्वन:।।
१२३
राजेन्द्रस्य निमीलनाज्जयपुरं जातं तदानीं महा-
शोकोद्रेकविविग्रया जनतया प्रक्रान्तहाहारवम्।
ब्रूमो हन्त पुनस्त्रिविष्टपपदं मुद्धेतुकेतुस्फुर-
त्सौधश्रेणि तदागमोत्सुकसुरप्रक्रान्तहाहारवम्।।
शोकोद्रेकविविग्रया जनतया प्रक्रान्तहाहारवम्।
ब्रूमो हन्त पुनस्त्रिविष्टपपदं मुद्धेतुकेतुस्फुर-
त्सौधश्रेणि तदागमोत्सुकसुरप्रक्रान्तहाहारवम्।।
१२४
सश्रद्धं समनुष्ठितासु नृपते: श्राद्धक्रियासु क्रमा-
दुत्क्रान्तेषु कतिष्वह: सुशनकै: शोके बहिर्नश्यति।
विज्ञप्त: सचिवोत्तमै: कथमपि श्रीमानसावीश्वरी-
सिंहेन्द्रो द्रुतमन्वभूज्जयपुरे पट्टाभिषेकोत्सवम्।।
दुत्क्रान्तेषु कतिष्वह: सुशनकै: शोके बहिर्नश्यति।
विज्ञप्त: सचिवोत्तमै: कथमपि श्रीमानसावीश्वरी-
सिंहेन्द्रो द्रुतमन्वभूज्जयपुरे पट्टाभिषेकोत्सवम्।।
१२५
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते।
काव्येऽत्र कच्छवंशे समाप्तिमेकादशो ययौ सर्ग:।।
***
१
अथाऽयमीश्वरीसिंहो राजा सञ्जाय दिद्युते।
मुक्ताक्षताक्तघुसृणतिलकालंकृतालिक:।।
मुक्ताक्षताक्तघुसृणतिलकालंकृतालिक:।।
२
रत्नसिंहासनगतश्चामरद्वयवीजित:।
राज्यलक्ष्मीस्मितच्छत्रस्वच्छच्छायप्रतिष्ठित:।।
राज्यलक्ष्मीस्मितच्छत्रस्वच्छच्छायप्रतिष्ठित:।।
३
अमुष्य राजतिलके विरेजु: पुरगोपुरा:।
अशोकपल्लवस्रग्भिर्दूर्वाङ्काभिरलङ्कृता:।।
अशोकपल्लवस्रग्भिर्दूर्वाङ्काभिरलङ्कृता:।।
४
परिमृष्टचतुष्कानि लिप्तालिन्दानि गोमयै:।
उत्पताकगवाक्षाणि गृहाणि गृहिणां बभु:।।
उत्पताकगवाक्षाणि गृहाणि गृहिणां बभु:।।
५
शर्कराबुद्बुदानुच्चैरन्त:पुरपुरन्ध्रय:।
परस्परं तदा प्रीता: सादरं ददुराददु:।।
परस्परं तदा प्रीता: सादरं ददुराददु:।।
६
द्विपैरश्वै रथैर्लोकैर्गतागतविधायिभि:।
व्यधत्त राजतिलकोद्धव: पन्थानमाकुलम्।।
व्यधत्त राजतिलकोद्धव: पन्थानमाकुलम्।।
७
उपायनार्थमाजग्मुर्भूरिशो भूभुजां जना:।
विस्तीर्णमपि सङ्कीर्णं यैर्जज्ञे राजमन्दिरम्।।
विस्तीर्णमपि सङ्कीर्णं यैर्जज्ञे राजमन्दिरम्।।
८
मेवाडमघवामुष्मै प्रजिघाय द्विपादिकम्।
तेनासावतलस्पर्शं हर्षसिन्धुमगाहत।।
तेनासावतलस्पर्शं हर्षसिन्धुमगाहत।।
९
दत्तराज्यो जयेन्द्रेण दलेलो व्रजपार्थिव:।
एष व: किंकरोऽस्मीति ब्रुवन् प्रादादुपायनम्।।
एष व: किंकरोऽस्मीति ब्रुवन् प्रादादुपायनम्।।
१०
बदनो नाम जट्टेन्द्रो वीरसंघट्टवन्दित:।
प्रेषयामास मातङ्गमुपदाभि: सह स्वयम्।।
प्रेषयामास मातङ्गमुपदाभि: सह स्वयम्।।
११
कोटेन्द्रस्तत्प्रभावज्ञ: प्रत्यर्प्य विविधोपदा:।
चकांक्ष तस्य करुणाकटाक्षक्षेपमात्मनि।।
चकांक्ष तस्य करुणाकटाक्षक्षेपमात्मनि।।
१२
गोपाल इत्यभिधया भूपतिर्यदुवंशज:।
नैकरत्नद्विपप्रायामुपदां समढौकयत्।।
नैकरत्नद्विपप्रायामुपदां समढौकयत्।।
१३
प्रेष्य कामवनीभूपो जैत्रसिंहोऽप्युपायनम्।
राजेन्द्र इव न: पाहि राजन्नित्यलिखद्दलम्।।
राजेन्द्र इव न: पाहि राजन्नित्यलिखद्दलम्।।
१४
दिल्लीदुश्च्यवन: श्रीमान् मुहम्मद इति श्रुत:।
तुरङ्गपंचकोपेतं कुञ्जरेन्द्रं ददौ मुदा।।
तुरङ्गपंचकोपेतं कुञ्जरेन्द्रं ददौ मुदा।।
१५
कच्छवाहा: ससन्नाहा: कच्छवाहबिडौजसम्।
नेमुर्ननु नमन्मौलिस्रग्गुलच्छं सहस्रश:।।
नेमुर्ननु नमन्मौलिस्रग्गुलच्छं सहस्रश:।।
१६
श्रुत्वेश्वरविलासं स काव्यं काव्यविचक्षण:।
श्रीकृष्णभट्टकवये ग्राममेकं ददौ तदा।।
श्रीकृष्णभट्टकवये ग्राममेकं ददौ तदा।।
१७
न केवलमनेनाऽऽशा: सुराणां यशसा भृता:।
भूसुराणामपि पुन: संभृता द्रविणेन ता:।।
भूसुराणामपि पुन: संभृता द्रविणेन ता:।।
१८
चतसृभ्य: स आशाभ्यो धनान्याहृत्य भूरिश:।
अतिथीनामसंख्येयास्तैराशा: समपूरयत्।।
अतिथीनामसंख्येयास्तैराशा: समपूरयत्।।
१९
राज्यार्द्धमीप्सता भ्रात्रा माधवेन कनीयसा।
आसीद्विद्वेष एवाऽस्य मातृपक्षसहायिना।।
आसीद्विद्वेष एवाऽस्य मातृपक्षसहायिना।।
२०
कश्चिद् विद्याधरो नाम बंगो गौडद्विजाग्रणी:।
आसीदमुष्य सचिवश्चाणक्य इव चारुधी:।।
आसीदमुष्य सचिवश्चाणक्य इव चारुधी:।।
२१
यद्बुद्धिवैभवेनैव सवाई जयराडपि।
चक्रे पुरं जयपुरं कमनीयविकल्पनम्।।
चक्रे पुरं जयपुरं कमनीयविकल्पनम्।।
२२
सन्त्वेकतो बुधा: सर्वे सर्वा: सन्त्वेकत: श्रिय:।
एकतोऽसौ महाबुद्धिर्मन्त्री विद्याधर: स्थित:।।
एकतोऽसौ महाबुद्धिर्मन्त्री विद्याधर: स्थित:।।
२३
विद्यानां पारदृश्वानमीश्वरीसिंहवर्मणे।
राजेन्द्रो मन्त्रिणममुमर्पयामास शर्मणे।।
राजेन्द्रो मन्त्रिणममुमर्पयामास शर्मणे।।
२४
राजेन्द्र: स्वान्तसमयं निकषा निकषो धियाम्।
कुमारमीश्वरीसिंहं व्यधाद्विद्याधराङ्कगम्।।
कुमारमीश्वरीसिंहं व्यधाद्विद्याधराङ्कगम्।।
२५
स मन्त्री स्वीयधिषणापरास्तधिषणस्तदा।
राजेन्द्रवाक्यवशग: श्रीश्वरीसिंहमाश्रयत्।।
राजेन्द्रवाक्यवशग: श्रीश्वरीसिंहमाश्रयत्।।
२६
अन्येऽपि हरगोविन्दराजमल्लादिमन्त्रिण:।
भेजुस्तमीश्वरीसिंहमीश्वरीसिंहविक्रमम्।।
भेजुस्तमीश्वरीसिंहमीश्वरीसिंहविक्रमम्।।
२७
प्रोत्साहित: स तै राजा सैन्यं संग्राह्य षड्विधम्।
कल्पान्तमिव कुर्वाण: प्रतस्थे दिग्जिगीषया।।
कल्पान्तमिव कुर्वाण: प्रतस्थे दिग्जिगीषया।।
२८
गण्डोदि्गरन्मदासारै: सम्प्रवर्तितनिम्नगा:।
द्विपा बिडम्बयामासुरुच्चै: कादम्बिनीं तदा।।
द्विपा बिडम्बयामासुरुच्चै: कादम्बिनीं तदा।।
२९
उद्धूतपांशुभि: पादघातैरायासिता हयै:।
मेदिनी कर्श्यमापेदे श्रम: स्थौल्यं व्यपोहति।।
मेदिनी कर्श्यमापेदे श्रम: स्थौल्यं व्यपोहति।।
३०
अश्वटापक्षतक्षोणीतलात्स्यां प्रकटोऽधुना।
इत्याकुलो भिया शेष: शङ्के पातालमावसत्।।
इत्याकुलो भिया शेष: शङ्के पातालमावसत्।।
३१
साग्रेयचूर्णपेटीनि पताकाभिर्लिखन्ति खम्।
तुरगैस्तोपयन्त्राणि यत्नाच्चकृषिरेतराम्।।
तुरगैस्तोपयन्त्राणि यत्नाच्चकृषिरेतराम्।।
३२
पत्तय: प्रौढचर्मासिचापतूणीरकङ्कटा:।
पीत्वा पादार्कवं फेनं धावन्ति स्म रणेच्छया।।
पीत्वा पादार्कवं फेनं धावन्ति स्म रणेच्छया।।
३३
यथा यथा पताकिन्या: पताकाभि: प्रकम्पितम्।
तथा तथा सपत्नानां पंक्तिभिश्च प्रकम्पितम्।।
तथा तथा सपत्नानां पंक्तिभिश्च प्रकम्पितम्।।
३४
विष्वग्बलेषु वल्गत्सु नागिन्य: प्राहुरित्यहिम्।
याति कार्याय कच्छेन्द्रो धार्या भूरद्य यत्नत:।।
याति कार्याय कच्छेन्द्रो धार्या भूरद्य यत्नत:।।
३५
इमे दन्ता: पंक्तिर्न बकमिथुनानां पुनरियम्
मदानामश्रान्तं परिपतति धारा न पयसाम्।
इयं भूषा गोधे: स्फुरति न हि शम्पा, विरहिण!
द्विपानेतान्नाब्दान्कलय सुतरामीश्वरपते:।।
मदानामश्रान्तं परिपतति धारा न पयसाम्।
इयं भूषा गोधे: स्फुरति न हि शम्पा, विरहिण!
द्विपानेतान्नाब्दान्कलय सुतरामीश्वरपते:।।
३६
वेगात्प्रतिष्ठमानानां कच्छानामच्छतेजसाम्।
सिंहनादेन महता सिंहनादोऽधरीकृत:।।
सिंहनादेन महता सिंहनादोऽधरीकृत:।।
३७
विक्षुण्णायां क्षितावश्वै: खमावृण्वत्सु केतुषु।
शेषश्च त्रिदशेशश्च बिभ्यतुर्वलतीश्वरे।।
शेषश्च त्रिदशेशश्च बिभ्यतुर्वलतीश्वरे।।
३८
द्विषत्पुरसमुद्वासी दिग्दन्तिमदमर्दन:।
महादुन्दुभिधूङ्कारधारध्वनिरभूत्पुर:।।
महादुन्दुभिधूङ्कारधारध्वनिरभूत्पुर:।।
३९
विद्विषस्तर्जयदिव मरुदेजद् ध्वजाञ्चलै:।
कोणघातध्वनन्नैकानर्कैर्नादितदिङ्मुखम्।।
कोणघातध्वनन्नैकानर्कैर्नादितदिङ्मुखम्।।
४०
अश्वोद्धूतरज:पुञ्जरैरारब्धमुदिरच्छटम्।
तरवारचमत्कारैरुल्लासिततडिल्लतम्।।
तरवारचमत्कारैरुल्लासिततडिल्लतम्।।
४१
निश्च्योतद्भिर्मदं मत्तमातङ्गैर्मन्दगर्जिभि:।
नयदावारिधितटं महीं जम्बालजालताम्।।
नयदावारिधितटं महीं जम्बालजालताम्।।
४२
दानवर्षैरिभैर्मार्गं नयज्जम्बालजालताम्।
तमेव पुनरश्वौघै: क्षुण्णमाश्यानपङ्कताम्।।
तमेव पुनरश्वौघै: क्षुण्णमाश्यानपङ्कताम्।।
४३
वल्गत्पदातिमालाभि: समाकुलमितस्तत:।
उच्चकैर्लोलदुल्लोलमनुकुर्वाणमम्बुधिम्।।
उच्चकैर्लोलदुल्लोलमनुकुर्वाणमम्बुधिम्।।
४४
प्रौढोष्ट्रव्यूहसम्भारं सामन्तै: परिरक्षितम्।
वल्गति स्म बलं राज्ञश्चतुरङ्गं समं चितम्।।
वल्गति स्म बलं राज्ञश्चतुरङ्गं समं चितम्।।
४५
बहुयोजनविस्तारनिवेशा वेगवाहिनी।
वाहिनी बाहुजग्राहा द्विषामजनि दुस्तरा।।
वाहिनी बाहुजग्राहा द्विषामजनि दुस्तरा।।
४६
सुवर्णरत्नशृङ्गारा: सुवर्णकुथसंवृता:।
रेजु: सुवर्णचित्राङ्गा: सत्सुवर्णस्रजो गजा:।।
रेजु: सुवर्णचित्राङ्गा: सत्सुवर्णस्रजो गजा:।।
४७
प्रचण्डोद्दण्डशुण्डाग्रगण्डच्योतन्मदापगा:।
दन्तभग्रद्विषद्दन्तावलदन्ता द्विपा बभु:।।
दन्तभग्रद्विषद्दन्तावलदन्ता द्विपा बभु:।।
४८
उद्यच्छुण्डाविधुतिभि: स्वर्नदीकञ्जकर्षिण:।
उच्चैर्गण्डस्थलीशि£ष्टताराजग्मुर्मतङ्गजा:।।
उच्चैर्गण्डस्थलीशि£ष्टताराजग्मुर्मतङ्गजा:।।
४९
अधो निह्नुत्य पातीयं द्विजिह्वेन्द्रानिति क्रुधा।
चख्नु: खुरै: किमु क्षोणीं क्षोणीन्द्रस्य तुरङ्गमा:।।
चख्नु: खुरै: किमु क्षोणीं क्षोणीन्द्रस्य तुरङ्गमा:।।
५०
इति सज्जबलव्यूहे कच्छपे राज्ञि गच्छति।
नृणां निरुद्यमानामप्यासीदुद्यम उच्चकै:।।
नृणां निरुद्यमानामप्यासीदुद्यम उच्चकै:।।
५१
एक एव गुणग्राही ननन्द स तदा नृप:।
प्रात्तानपि श्रिया श्रीमान्गुणिनोऽत्र पुपोष यत्।।
प्रात्तानपि श्रिया श्रीमान्गुणिनोऽत्र पुपोष यत्।।
५२
अन्वग्रहीत्स काव्यज्ञांस्तांस्ताञ्ज्योतिर्विदोऽपि च।
वैद्यानश्वादिशास्त्रज्ञान् रत्नराजपरीक्षकान्।।
वैद्यानश्वादिशास्त्रज्ञान् रत्नराजपरीक्षकान्।।
५३
अपि प्रवीणान्वीणासु गानदक्षान्महानटान्।
बलोद्भटान्भटांश्चापि समृद्धिभिरभीभरत्।।
बलोद्भटान्भटांश्चापि समृद्धिभिरभीभरत्।।
५४
कांश्चिद्दृष्ट्या शिशिरया कांश्चित्स्मितरुचा नृप:।
कांश्चिद् गिरा पुन: कांश्चित्करेण समभावयत्।।
कांश्चिद् गिरा पुन: कांश्चित्करेण समभावयत्।।
५५
भू्रसंज्ञयाऽपरानन्यान्मस्तकान्दोलनेन च।
प्रीणयामास नीतिज्ञो परान्सन्निधिदानत:।।
प्रीणयामास नीतिज्ञो परान्सन्निधिदानत:।।
५६
समृद्धं राजसैन्यं तद् यत्र यत्रोषितं पथि।
तत्र तत्रैव सामन्ता विसस्मरुरलङ्कृती:।।
तत्र तत्रैव सामन्ता विसस्मरुरलङ्कृती:।।
५७
तास्ता नद्यो नगास्तेने तानि तानि वनान्यपि।
गच्छता कच्छसैन्येन विष्वग् व्यानशिरे तरी।।
गच्छता कच्छसैन्येन विष्वग् व्यानशिरे तरी।।
५८
दुर्गमं मानवव्यूहैर्वनं श्वापदगर्जनम्।
ईश्वरेणैव विदधे ध्वनद्दुन्दुभिमङ्गलम्।।
ईश्वरेणैव विदधे ध्वनद्दुन्दुभिमङ्गलम्।।
५९
खड्गोद्भटभटप्रौढसिंहनादै: प्रबोधिता:।
सिंहाश्चक्षुभुरुत्फालप्रोच्छलत्पुच्छगुच्छका:।।
सिंहाश्चक्षुभुरुत्फालप्रोच्छलत्पुच्छगुच्छका:।।
६०
दुर्जीवं वासदानेन सापराधा व्यभेद्यत।
कुठारिभिररण्यानी श्रीश्वरस्य निदेशत:।।
कुठारिभिररण्यानी श्रीश्वरस्य निदेशत:।।
६१
समन्तात्पटपस्त्यानां विरेजु: सितभित्तय:।
परित: सान्ध्यमेघानां सिताभ्रततयो यथा।।
परित: सान्ध्यमेघानां सिताभ्रततयो यथा।।
६२
उच्चैर्हस्तिनमारूढ: श्रीमानीश्वरपार्थिव:।
वृद्धश्रवा इव बभावास्थितोऽभ्रमुवल्लभम्।।
वृद्धश्रवा इव बभावास्थितोऽभ्रमुवल्लभम्।।
६३
उद्यद्धूलीतमस्तोमस्तिमितासु दिशास्वभु:।
शक्तयो वीरदोर्दण्डप्रचण्डा दीपिका इव।।
शक्तयो वीरदोर्दण्डप्रचण्डा दीपिका इव।।
६४
उच्चैरालोकशब्देन दिशोऽष्टौ पाश्र्ववर्तिनाम्।
समपूर्यन्त शिविराद् गच्छतीश्वरपार्थिवे।।
समपूर्यन्त शिविराद् गच्छतीश्वरपार्थिवे।।
६५
माद्यन्मतंगजघटा प्रास्थादर्वद्घटोत्कटा।
दत्तद्विट्संकटाच्छन्नदिक्तटा सुभटा चमू:।।
दत्तद्विट्संकटाच्छन्नदिक्तटा सुभटा चमू:।।
६६
ईश्वरीसिंहसौभाग्यं सम्भाव्य महदद्भुतम्।
स एकलिङ्गविषयक्षोणीन्द्रो बिभ्यदभ्ययात्।।
स एकलिङ्गविषयक्षोणीन्द्रो बिभ्यदभ्ययात्।।
६७
स कालोचितमालोच्य भूपाल: कच्छभूपते:।
चक्रे महान्तमातिथ्यं वक्त्रेणाऽपि हृदा स्वयम्।।
चक्रे महान्तमातिथ्यं वक्त्रेणाऽपि हृदा स्वयम्।।
६८
प्रविश्य मेदपाटेन्द्रो पटमन्दिरमैश्वरम्।
संव्यधत्त व्यवहृतिं जयस्वर्गतिहेतुकाम्।।
संव्यधत्त व्यवहृतिं जयस्वर्गतिहेतुकाम्।।
६९
शोचन् साश्रुक्षणं स्थित्वा व्यवहारविदां वर:।
जगाम हर्म्यमात्मीयमीश्वरेण विसर्जित:।।
जगाम हर्म्यमात्मीयमीश्वरेण विसर्जित:।।
७०
स निशायां निशान्तस्थस्तादृगीश्वरवैभवम्।
स्मारं स्मारं जजागार निद्रा मत्सरिणा कुत:।।
स्मारं स्मारं जजागार निद्रा मत्सरिणा कुत:।।
७१
दधदुत्यब्धिगाम्भीर्यमेष गाम्भीर्यतोऽवति।
धीरताऽस्य पुन: कापि कलाशास्त्रेषु धीरता।।
धीरताऽस्य पुन: कापि कलाशास्त्रेषु धीरता।।
७२
मन्येऽमुष्य यशो जन्ये जयत्यर्जुनमर्जुनम्।
विभा विभासतेऽतीत्य विभाकरविभामपि।।
विभा विभासतेऽतीत्य विभाकरविभामपि।।
७३
योजनव्यापिपृतनं साहसैकप्रयोजनम्।
क: स यो जन एनं हि धर्षयेद्धीरयोजनम्।।
क: स यो जन एनं हि धर्षयेद्धीरयोजनम्।।
७४
तप्तं किमप्यनेनोच्चैस्तप: परमदुष्करम्।
जयपत्तनसाम्राज्यश्रियं साधु भुनक्ति यत्।।
जयपत्तनसाम्राज्यश्रियं साधु भुनक्ति यत्।।
७५
एनां तनूमनूनां स्वां कीर्तिनाम्नीमिहापराम्।
धृत्वा राजाधिराज: स्व: प्रास्थात्तन्वा तृतीयया।।
धृत्वा राजाधिराज: स्व: प्रास्थात्तन्वा तृतीयया।।
७६
कश्चिदस्य कुलस्याहो विशेषो दुर्लभ: परै:।
य: पुरो जायते प्राचां यशोभावुक एव स:।।
य: पुरो जायते प्राचां यशोभावुक एव स:।।
७७
श्रीमानेष गुरौ नम्रो हरौ भक्तिपर: परम्।
बलवानचिरादेव दिशां जेता भविष्यति।।
बलवानचिरादेव दिशां जेता भविष्यति।।
७८
इत्थं विमृश्य राणेन्द्रो राजेन्द्रतनयेन स:।
मैत्रीं कर्त्तुं नयेनैच्छीन्न येन सदृशोऽपर:।।
मैत्रीं कर्त्तुं नयेनैच्छीन्न येन सदृशोऽपर:।।
७९
धन्येऽहनि ततोऽन्यस्मिन्सैन्येन महता वृत:।
धृत्त्वा पाणावसिं सज्जो राणाकस्य गृहान्ययौ।।
धृत्त्वा पाणावसिं सज्जो राणाकस्य गृहान्ययौ।।
८०
गजा: सिन्दूरशृङ्गारा वर्षन्तो मदविप्रुष:।
सन्ध्यांशुच्छुरितोच्छन्ना जीमूता इव रेजिरे।।
सन्ध्यांशुच्छुरितोच्छन्ना जीमूता इव रेजिरे।।
८१
धातुरागैर्विचित्राङ्गा: कम्पमानकुथाञ्चला:।
नवोन्मिषितपक्षाग्रा: शैला इव गजा बभु:।।
नवोन्मिषितपक्षाग्रा: शैला इव गजा बभु:।।
८२
घटाटंकारिणो ध्वान्तसतीर्थ्या: पिप्पलाशना:।
चातकैरीडिता मेघा: प्रावृषेण्या इवास्फुरन्।।
चातकैरीडिता मेघा: प्रावृषेण्या इवास्फुरन्।।
८३
सकुथा: शृङ्खलैर्बद्धा भूशक्रेण मतङ्गजा:।
अकृत्तलक्षगरुतो विचेलुर्गिरयो यथा।।
अकृत्तलक्षगरुतो विचेलुर्गिरयो यथा।।
८४
आजानुवाटसंव्याना: समुन्मिषितशेखरा:।
चेतयन्तो द्विपाञ्जग्मुर्मदान्धान्पथि भल्लिन:।।
चेतयन्तो द्विपाञ्जग्मुर्मदान्धान्पथि भल्लिन:।।
८५
भूसुनासीरनासीरे पञ्चरङ्गध्वजा गजा:।
ततेन्द्रचापतडितो मेघा एव बभासिरे।।
ततेन्द्रचापतडितो मेघा एव बभासिरे।।
८६
वर्मजालोज्ज्वला नागा: सेनाऽऽननमभूषयन्।
छन्नाभोगास्तडित्वद्भिर्जङ्गमा इव पर्वता:।।
छन्नाभोगास्तडित्वद्भिर्जङ्गमा इव पर्वता:।।
८७
सुवर्णमणिमुक्ताभि: प्रोतपल्याणपेशला:।
ननृतुरुच्चकैरश्वा मूर्तिमन्त इवानिला:।।
ननृतुरुच्चकैरश्वा मूर्तिमन्त इवानिला:।।
८८
गरुत्मन्तो गरुद्धीना: पवमाना: शरीरिण:।
विवर्त्ता मनसां स्थूलास्तदातर्क्यन्त सप्तय:।।
विवर्त्ता मनसां स्थूलास्तदातर्क्यन्त सप्तय:।।
८९
जग्मुराजानदेशोत्था: पारसीका वनायुजा:।
सप्तसप्तेर्यतो हृीणा: सप्तयस्तेऽस्य सप्तय:।।
सप्तसप्तेर्यतो हृीणा: सप्तयस्तेऽस्य सप्तय:।।
९०
तेज: प्रचण्डवर्ष्माणो वल्गाचर्वणतत्परा:।
अर्वन्तश्चर्वयन्तोऽहीन् गरुडा इव लक्षिता:।।
अर्वन्तश्चर्वयन्तोऽहीन् गरुडा इव लक्षिता:।।
९१
उच्चर्मकच्छविस्फूर्त्तौ तरलोत्तुङ्गपंक्तय:।
तुरङ्गा: सैन्यपाथोधौ तरङ्गा इव रेजिरे।।
तुरङ्गा: सैन्यपाथोधौ तरङ्गा इव रेजिरे।।
९२
मुक्तागुच्छोज्ज्वला: स्वच्छरत्नजालचमत्कृता:।
रथा रेजु: सुमनसां विमाना इव पंक्तिश:।।
रथा रेजु: सुमनसां विमाना इव पंक्तिश:।।
९३
मारवैर्गौर्जरै: स्वर्णमालिभिर्दर्पशालिभि:।
अनुद्घातं चकृषिरे बलीवर्दवरै रथा:।।
अनुद्घातं चकृषिरे बलीवर्दवरै रथा:।।
९४
युद्धोपयोगिन: केचित् स्यन्दना: सज्जहेतय:।
पलाशवस्त्रसंवीता मृगयार्हा बभु: परे।।
पलाशवस्त्रसंवीता मृगयार्हा बभु: परे।।
९५
उष्ट्रैरश्वैर्गजैर्वाह्या: कषत्काञ्चनशेखरा:।
वरूथिनो रथा: सैन्यं भूषयन्ति स्म नैकश:।।
वरूथिनो रथा: सैन्यं भूषयन्ति स्म नैकश:।।
९६
कलक्वणितसौवर्णकिङ्किणीका महारथा:।
उत्कन्धरं मयूरीभिरुत्सुकत्वाद्विलोकिता:।।
उत्कन्धरं मयूरीभिरुत्सुकत्वाद्विलोकिता:।।
९७
बाणौघपूर्णतूणीरा: स्कन्धासक्तशरासना:।
कक्षालम्बीन्यभेद्यानि चर्माणि दधतोऽधिकम्।।
कक्षालम्बीन्यभेद्यानि चर्माणि दधतोऽधिकम्।।
९८
शक्तिमन्त: परिकरप्रत्युप्तस्फीतशक्तय:।
स्वर्णसूत्राञ्चलश्मश्रुवेष्टना: क्रूरचेष्टना:।।
स्वर्णसूत्राञ्चलश्मश्रुवेष्टना: क्रूरचेष्टना:।।
९९
शूलिनोऽपि निरुद्वेगा: सगदा अपि नीरुज:।
अतिसारा: पुनरहो शतशोऽथ सहस्रश:।।
अतिसारा: पुनरहो शतशोऽथ सहस्रश:।।
१००
हन्त निमंक्तुमगच्छं सखीसमक्षं न्यमांक्षमपि सहसा।
न हि जातु चेन्न्यमंक्ष्यं तदा न्यमंक्ष्यं न किं मंक्षुं।।
न हि जातु चेन्न्यमंक्ष्यं तदा न्यमंक्ष्यं न किं मंक्षुं।।
१०१
ज्वलत्कालानलज्ज्वालाक्रूरप्रकृतय: परम्।
बाहुकोशशयान्खड्गान् बिभ्रतश्चित्रमुष्टिकान्।।
बाहुकोशशयान्खड्गान् बिभ्रतश्चित्रमुष्टिकान्।।
१०२
सैन्यसिन्धुमहापूरनृत्यत्कल्लोलविभ्रमा:।
मूर्तिमन्तो यथा गर्वा रणकण्डूलबाहव:।।
मूर्तिमन्तो यथा गर्वा रणकण्डूलबाहव:।।
१०३
वेगोद्रेकेण धावन्त: प्रौढा झञ्झानिला इव।
पदातय: प्रभोरग्रे प्लवन्ते स्म मुहुर्मुहु:।।
पदातय: प्रभोरग्रे प्लवन्ते स्म मुहुर्मुहु:।।
१०४
सैन्यसन्नाहमालोक्य सीदन्सीसादपार्थिव:।
व्यवस्यति किमद्यैष ढुण्ढारोऽपृच्छदित्यहो।।
व्यवस्यति किमद्यैष ढुण्ढारोऽपृच्छदित्यहो।।
१०५
तं भीतं मन्त्रिण: प्राहुरस्थाने नाथ भीर्वृथा।
अयं स्वाभाविकोऽमुष्य सन्नाहो विकृतिर्न हि।।
अयं स्वाभाविकोऽमुष्य सन्नाहो विकृतिर्न हि।।
१०६
इत्याश्वस्तमनास्तत्र राणाको रणितानक:।
सभामास्थाय सामन्तै: प्रत्यैक्षिष्ट तदागमम्।।
सभामास्थाय सामन्तै: प्रत्यैक्षिष्ट तदागमम्।।
१०७
राजेन्द्रपरलोकाप्तिप्रहृष्ट: कुटिलाशय:।
तदानीं प्राह तत्रैत्य कोटेन्द्रो मेदपाटपम्।।
तदानीं प्राह तत्रैत्य कोटेन्द्रो मेदपाटपम्।।
१०८
राजेन्द्रेण दलेलाय दत्तं बुन्दावतीपदम्।
तद्दापय प्रभो तस्मै य: पुरा तत्र भूपति:।।
तद्दापय प्रभो तस्मै य: पुरा तत्र भूपति:।।
१०९
मतिमानीश्वरीन्द्रोऽद्य समभ्येति गृहांस्तव।
तदेनं हिन्दुसुत्रामं शनकैरिति शिक्षय।।
तदेनं हिन्दुसुत्रामं शनकैरिति शिक्षय।।
११०
प्रगासीद्यस्य वा बुन्दी स एवास्तु तदीशिता।
दलेल: पुनरुद्दण्ड: स्थानान्तरमुपेतु स:।।
दलेल: पुनरुद्दण्ड: स्थानान्तरमुपेतु स:।।
१११
एवमद्धा त्वदुक्तं स स्वीकुर्यादपि जातुचित्।
श्रेयस्कामो न कुर्वीत को नाम महतां वच:।।
श्रेयस्कामो न कुर्वीत को नाम महतां वच:।।
११२
एवं सिद्ध्येदभिप्राय: प्राय: कल्याणमप्यलम्।
न किञ्चिद् दुर्घटं राजन्ननुकूले सतीश्वरे।।
न किञ्चिद् दुर्घटं राजन्ननुकूले सतीश्वरे।।
११३
अस्मिन्नेवान्तरेऽकस्मादुदस्थात्तोपनिस्वन:।
कच्छेन्द्रनिर्गमाशंसी रोदसीभेदभीषण:।।
कच्छेन्द्रनिर्गमाशंसी रोदसीभेदभीषण:।।
११४
यावद्राणाभिधो राजा दध्याविति किमेतदा:।
तावदेव रयादागाद्बलैर्वल्गद्भिरीश्वर:।।
तावदेव रयादागाद्बलैर्वल्गद्भिरीश्वर:।।
११५
मत्तेभदानधाराभि: क्लिन्नं राजसभाङ्गणम्।
तदेव घोटकव्यूहै: क्षुण्णत्वात्प्रकृतिं दधौ।।
तदेव घोटकव्यूहै: क्षुण्णत्वात्प्रकृतिं दधौ।।
११६
रेजे राणेन्द्रशिविरं सध्वजैरीश्वरद्विपै:।
उद्भिन्नेन्द्रायुधैरब्दैर्व्योमेव निभृतान्तरम्।।
उद्भिन्नेन्द्रायुधैरब्दैर्व्योमेव निभृतान्तरम्।।
११७
मुक्तागुलच्छच्छविभि: स्वर्णलेपचमत्कृतै:।
राणेन्द्रशिविरद्वारं राज्ञो गजरथैर्बभौ।।
राणेन्द्रशिविरद्वारं राज्ञो गजरथैर्बभौ।।
११८
खड्गचर्मोद्धुरैरंसव्यतिषक्तशरासनै:।
उद्भटैरीश्वरभटै: पुपूरे तच्चतुष्ककम्।।
उद्भटैरीश्वरभटै: पुपूरे तच्चतुष्ककम्।।
११९
बभौ भृत्यकरामृष्टपुच्छैस्तुच्छेतरक्रमै:।
कच्छवाहेन्द्रवाहौघै राणेन्द्रशिविराजिरम्।।
कच्छवाहेन्द्रवाहौघै राणेन्द्रशिविराजिरम्।।
१२०
वेत्रबाहुभिरुद्घुष्टजयशब्दै: समन्तत:।
स्तूयमानावदानादि: श्रीमानागच्छदीश्वर:।।
स्तूयमानावदानादि: श्रीमानागच्छदीश्वर:।।
१२१
मत्तं गजं समारूढो महान्तं स्वर्णमालिनम्।
पश्चादारूढसचिवसमुच्छालितचामर:।।
पश्चादारूढसचिवसमुच्छालितचामर:।।
१२२
स्वच्छरत्नच्छटोच्छूनच्छत्रविच्छित्तिविच्छुर:।
पार्श्ववर्तिद्विपासीनैर्धूतपिच्छो मुहुर्नृपै:।।
पार्श्ववर्तिद्विपासीनैर्धूतपिच्छो मुहुर्नृपै:।।
१२३
प्रौढवेषमनोहारी मुक्ताहारैरलंकृत:।
चर्ममण्डलविन्यस्तबाहुर्बाहुजवन्दित:।।
चर्ममण्डलविन्यस्तबाहुर्बाहुजवन्दित:।।
१२४
समुल्लासितनिस्त्रिंशैरुल्लद्वर्हशेखरै:।
वीरसाधुभिराबद्धं प्रेक्षमाणो मृषा मृधम्।।
वीरसाधुभिराबद्धं प्रेक्षमाणो मृषा मृधम्।।
१२५
एकलिङ्गक्षितीन्द्रोऽपि समुत्थाय निजासनात्।
अनुद्रुत: स्वसामन्तैर्ययावीश्वरसम्मुखम्।।
अनुद्रुत: स्वसामन्तैर्ययावीश्वरसम्मुखम्।।
१२६
आस्थानमण्डपद्वारमुपेत्य विनयान्वित:।
मिमेल कच्छवाहेन प्रचेता इव वज्रिणा।।
मिमेल कच्छवाहेन प्रचेता इव वज्रिणा।।
१२७
ज्वलिताग्रेयचूर्णानि दीप्तवत्तिनिपातत:।
तत्क्षणं दध्वनुर्धीरं तोपयन्त्राणि नैकश:।।
तत्क्षणं दध्वनुर्धीरं तोपयन्त्राणि नैकश:।।
१२८
उपगम्य मिथ: प्रह्वौ दृग्भ्यां संयोज्य तौ दृशौ।
उपनीय करौ प्रेम्णा सस्वजाते मुहुर्मुहु:।।
उपनीय करौ प्रेम्णा सस्वजाते मुहुर्मुहु:।।
१२९
राणेन्द्र: स्वाग्रत: कृत्वा कच्छवाहबिडौजसम्।
प्रवेशयामास सद: स्नेहनिर्भरमानस:।।
प्रवेशयामास सद: स्नेहनिर्भरमानस:।।
१३०
उच्चैस्तस्य सद:सौधं सदुपस्करसज्जितम्।
विशति स्म प्रताप: प्राक्समनन्तरमीश्वर:।।
विशति स्म प्रताप: प्राक्समनन्तरमीश्वर:।।
१३१
शनै: शनै: सह प्राप्य तुङ्गमास्थानमण्डपम्।
सिंहासनं समध्यासामासतुस्तौ नृपावुभौ।।
सिंहासनं समध्यासामासतुस्तौ नृपावुभौ।।
१३२
शुभालापेऽथ विरते मेवाटपरमेश्वर:।
कोटेन्द्रप्रेरित: प्राह ढुण्ढारपरमेश्वरम्।।
कोटेन्द्रप्रेरित: प्राह ढुण्ढारपरमेश्वरम्।।
१३३
विज्ञाप्यमद्य रहसि किमप्यस्ति भवत्सु मे।
तेनान्तश्चलतु भवान्मन्त्र: स्याद्यत्र नौ सुखम्।।
तेनान्तश्चलतु भवान्मन्त्र: स्याद्यत्र नौ सुखम्।।
१३४
इत्युक्त्वा स समुत्थातुं यावदिच्छति संसदि।
तावद्विज्ञातहार्द्देन प्रत्यूचे श्रीश्वरेण स:।।
तावद्विज्ञातहार्द्देन प्रत्यूचे श्रीश्वरेण स:।।
१३५
उक्तं वा श्रीमता नोक्तं सर्वं तत्स्वीकृतं मया।
मत्पित्रा दत्तमेकस्य बुन्दीराज्यं विना प्रभो।।
मत्पित्रा दत्तमेकस्य बुन्दीराज्यं विना प्रभो।।
१३६
अस्माभी राज्यमन्यस्य प्रसह्य जगृहे यथा।
तदीयोऽपि तथाऽस्माकं गृह्णातु बलवान्यदि।।
तदीयोऽपि तथाऽस्माकं गृह्णातु बलवान्यदि।।
१३७
न कस्यापि पितु: पृथ्वी पृथिवीशक्र! दृश्यते।
समामनन्ति वीरस्य केवलं वशवर्तिनीम्।।
समामनन्ति वीरस्य केवलं वशवर्तिनीम्।।
१३८
शक्तोऽद्य यदि कोटेन्द्रो बुन्दीं गृह्णातु युद्ध्यत:।
कोऽर्थ: प्रश्रे समर्थस्य न तावदिति विद्महे।।
कोऽर्थ: प्रश्रे समर्थस्य न तावदिति विद्महे।।
१३९
तदानीं स गत: क्वाभूद्यदा बुन्दी जिता बलात्।
कच्छैस्तदर्थमुप्तं स्वं शिरो बीजमिव क्षितौ।।
कच्छैस्तदर्थमुप्तं स्वं शिरो बीजमिव क्षितौ।।
१४०
प्रगल्भमैश्वरं वाक्यं श्रुत्वा राणाह्वयो नृप:।
पश्यन् कोटेन्द्रवदनं ह्रिया मौनमपद्यत।।
पश्यन् कोटेन्द्रवदनं ह्रिया मौनमपद्यत।।
१४१
ततो वार्त्तान्तरव्याजात्तत्सर्वं निह्नुते स्म स:।
मानहानिं तु निह्नोतुं नाशकन्म्लायदाकृति:।।
मानहानिं तु निह्नोतुं नाशकन्म्लायदाकृति:।।
१४२
नाज्ञापयत्स सीसादो वैमनस्यं समुत्थितम्।
अवहित्थं दधौ किन्तु व्याहरन् कृत्रिमस्मितम्।।
अवहित्थं दधौ किन्तु व्याहरन् कृत्रिमस्मितम्।।
१४३
इत्यन्योन्यमुभौ तत्र दर्शयन्तौ बहिर्मुदम्।
विप्रतिपत्तिमात्मीयां व्यंजयामासतुर्न हि ।।
विप्रतिपत्तिमात्मीयां व्यंजयामासतुर्न हि ।।
१४४
एकलिङ्गक्षितिपतिर्भव्यं ताम्बूलभाजनम्।
ईश्वरस्य पुरो न्यस्य गृह्यतामित्यवोचत।।
ईश्वरस्य पुरो न्यस्य गृह्यतामित्यवोचत।।
१४५
अथेश्वरोऽपि ताम्बूलमुपादाय शुचिस्मित:।
राणेन्द्रं सम्यगामन्त्र्य गत: सद्म यथागतम्।।
राणेन्द्रं सम्यगामन्त्र्य गत: सद्म यथागतम्।।
१४६
इति सङ्गम्य राणेन्द्र: श्रीश्वरेण गतस्मय:।
दधावमर्षविक्षोभभयाश्चर्यपरम्पराम्।।
दधावमर्षविक्षोभभयाश्चर्यपरम्पराम्।।
१४७
दर्शयन्बहिरामोदं द्वेषमन्तर्विवर्द्धयन्।
विचित्रभावसंकीर्णस्वान्तो राणाजिदाबभौ।।
विचित्रभावसंकीर्णस्वान्तो राणाजिदाबभौ।।
१४८
हन्त कोटेन्द्रकौटिल्यं वितक्र्य कमठाधिप:।
चिरं विचिन्तयामास स्वयमित्थमनेकश:।।
चिरं विचिन्तयामास स्वयमित्थमनेकश:।।
१४९
अहो असौ स्वयं लाव: स्पर्द्धते किं गरुत्मता।
जम्बुक: सिंहमुज्जृम्भं किमाक्रमितुमिच्छति।।
जम्बुक: सिंहमुज्जृम्भं किमाक्रमितुमिच्छति।।
१५०
शश: स्पृशन्पदा गण्डं वेतण्डस्य बिभेति नो।
इत्येवं बहुधामृश्य चुकोप भृशमीश्वर:।।
इत्येवं बहुधामृश्य चुकोप भृशमीश्वर:।।
१५१
गच्छन् विवृत्य कच्छेन्द्र: षष्टिसाहस्रसप्तिभि:।
सत्वरं लुण्ठनोत्कण्ठी कोटाख्यं पुटभेदनम्।।
सत्वरं लुण्ठनोत्कण्ठी कोटाख्यं पुटभेदनम्।।
१५२
त्वरितं त्वरितन्त्रज्ञश्छन्नमन्त्र: स कच्छप:।
प्रापत्कोटापुरं रुष्टो विप्रकृष्ट: किमश्विनाम्।।
प्रापत्कोटापुरं रुष्टो विप्रकृष्ट: किमश्विनाम्।।
१५३
उष्ट्रपृष्ठोढचण्डास्त्रस्तुष्टपुष्टभटोद्भट:।
कुण्ठितारिर्लुलुण्ठ द्राक्कमठो हठनिष्ठुर:।।
कुण्ठितारिर्लुलुण्ठ द्राक्कमठो हठनिष्ठुर:।।
१५४
कोटेन्द्रं दुर्जनं नाम स्वभावादपि दुर्जनम्।
निहन्तुं चकमे राजा महानासीत्तदा रण:।।
निहन्तुं चकमे राजा महानासीत्तदा रण:।।
१५५
निशम्य युद्धवृत्तान्तं राणाक: सन्नसंमद:।
आजगाम स्वयं कच्छहड्डयो: सन्धिकाम्यया।।
आजगाम स्वयं कच्छहड्डयो: सन्धिकाम्यया।।
१५६
सहसैव तयोर्भूत्वा सेनयोरन्तरे द्वयो:।
क्षम्यतां नैष हन्तव्यो न्यषेधीदित्थमीश्वरम्।।
क्षम्यतां नैष हन्तव्यो न्यषेधीदित्थमीश्वरम्।।
१५७
अरे इत: पलायस्व प्राणितुं यदि ते स्पृहा।
भत्र्सयन्निति राणाको दुर्जनं तमनीनमत्।।
भत्र्सयन्निति राणाको दुर्जनं तमनीनमत्।।
१५८
इत्येवमीश्वरीसिंहग्रस्तं नि:सार्य दुर्जनम्।
ययौ पुनस्तमापृच्छ्य राणाकोऽपि स्वपत्तनम्।।
ययौ पुनस्तमापृच्छ्य राणाकोऽपि स्वपत्तनम्।।
१५९
तत: करमुपादाय कोटापत्तनत: प्रभु:।
राणेन्द्रस्यानुरोधेन दुर्जनं न जघान तम्।।
राणेन्द्रस्यानुरोधेन दुर्जनं न जघान तम्।।
१६०
अभयोऽपि भयस्पर्शी श्रीश्वरस्य सखाऽजनि।
के पुनर्नाऽत्र मित्राणि बुभूषन्ति बलीयस:।।
के पुनर्नाऽत्र मित्राणि बुभूषन्ति बलीयस:।।
१६१
अनुरागान्मरोरागादभयेन्द्र: क्रमेलकै:।
मेलनादनयोश्चित्तं प्रीतिवित्तं मिथोऽभवत्।।
मेलनादनयोश्चित्तं प्रीतिवित्तं मिथोऽभवत्।।
१६२
तावुभौ हन्त राजानौ लोकस्थितिनिबन्धनौ।
पुष्पवन्ताविव परं दिदीपाते परस्परम्।।
पुष्पवन्ताविव परं दिदीपाते परस्परम्।।
१६३
सङ्गतौ कच्छराष्ट्रोढौ श्रुत्वा दिल्लीपतेरपि।
आतङ्कशङ्कुभिश्चित्तं शतभिन्नमजायत।।
आतङ्कशङ्कुभिश्चित्तं शतभिन्नमजायत।।
१६४
तदा तत्र समेतौ तौ राजानौ राजदोजसौ।
इन्द्रोपेन्द्राविव चिरं रुचिरां प्रीतिमापतु:।।
इन्द्रोपेन्द्राविव चिरं रुचिरां प्रीतिमापतु:।।
१६५
अथानुजोऽभयेन्द्रस्य स्मरन्वैरं पुरातनम्।
खलताख्यलतागुल्मो बखताख्यो ह हाऽऽययौ।।
खलताख्यलतागुल्मो बखताख्यो ह हाऽऽययौ।।
१६६
श्रीसवाईजयेन्द्रेण बीकानेरं रिरक्षुणा।
आस्कन्दता मरूद्देशान्य: पुराजौ पराजित:।।
आस्कन्दता मरूद्देशान्य: पुराजौ पराजित:।।
१६७
ईश्वरीसिंहमाह स्म पुंसा मध्यगतेन स:।
राजेन्द्रैर्मरुदेशश्रीर्लुण्ठिता सा प्रदीयताम्।।
राजेन्द्रैर्मरुदेशश्रीर्लुण्ठिता सा प्रदीयताम्।।
१६८
तदुत्तरमितो दातुं प्रहित: प्रहिताशय:।
कश्चित्फकीरदासाख्य: श्रीश्वरेण विचक्षण:।।
कश्चित्फकीरदासाख्य: श्रीश्वरेण विचक्षण:।।
१५९
उक्तिदक्ष: स्वपक्षस्थ: प्राप्य राष्ट्रोढसंसदम्।
स तत्र प्राह तन्त्रज्ञ: श्रीश्वरस्य वचो यथा।।
स तत्र प्राह तन्त्रज्ञ: श्रीश्वरस्य वचो यथा।।
१७०
कियद्गतं धनं ब्रूत भवतां बलशालिनाम्।
तत्सर्वं वयमद्यैव शक्ता: स्म: पुनरर्पितुम्।।
तत्सर्वं वयमद्यैव शक्ता: स्म: पुनरर्पितुम्।।
१७१
किन्त्वेकमिन्दुविशदं राजेन्द्रैर्वो यशो हृतम्।
दातुं नाऽद्य तदस्माभिरुदारैरपि शक्यते।।
दातुं नाऽद्य तदस्माभिरुदारैरपि शक्यते।।
१७२
मतङ्गा: परमोत्तुङ्गास्तरलाश्च तुरङ्गमा:।
महार्घमणिमुक्ताढ्या: सम्पत्तिर्व: पुरोऽर्पिता।।
महार्घमणिमुक्ताढ्या: सम्पत्तिर्व: पुरोऽर्पिता।।
१७३
यत्र यत्र जिघृक्षा वस्तत्तद्वस्तु प्रगृह्यताम्।
मा शोचत चलां लक्ष्मीं यशोलुब्धा हि मानिन:।।
मा शोचत चलां लक्ष्मीं यशोलुब्धा हि मानिन:।।
१७४
युद्धं कृतं जयेन्द्रै: स्वयशोऽर्थं वित्त वित्तमा:!।
वित्तमात्राय वो बुद्धि: प्रधने जातु यातु मा।।
वित्तमात्राय वो बुद्धि: प्रधने जातु यातु मा।।
१७५
इत्युक्तिनामिताराति: स्वपक्षोत्कर्षकारक:।
निर्व्यूढस्वामिकार्यत्वात् सुप्रसन्नमुखमुखच्छवि:।।
निर्व्यूढस्वामिकार्यत्वात् सुप्रसन्नमुखमुखच्छवि:।।
१७६
आदौ युत: फकारेण कीरदासो महामति:।
प्रणम्य पुनराचख्यौ प्रभोरग्रे समग्रश:।।
प्रणम्य पुनराचख्यौ प्रभोरग्रे समग्रश:।।
१७७
षष्टिसाहस्रसंख्याकैर्बाढव्यानद्धकङ्कटै:।
ऐश्वरं तद्बलं वल्गज्जगर्ज हयसादिभि:।।
ऐश्वरं तद्बलं वल्गज्जगर्ज हयसादिभि:।।
१७८
प्रबलेन बलेनोच्चैर्भीषयन् वखतं नृप:।
आत्मभावेन भावेन युयुजेऽभयवर्मणा।।
आत्मभावेन भावेन युयुजेऽभयवर्मणा।।
१७९
अर्द्धराज्यर्द्धिभाजं तमुग्रं भ्रातरमात्मन:।
शङ्कते सोऽभयेन्द्रोऽपि स्वर्भानुमिव भानुमान्।।
शङ्कते सोऽभयेन्द्रोऽपि स्वर्भानुमिव भानुमान्।।
१८०
अभूत्कमठराष्ट्रोढराजयो: प्रीतिसङ्गम:।
भीतिमेकाकिभावेन बभार बखतस्तदा।।
भीतिमेकाकिभावेन बभार बखतस्तदा।।
१८१
ऐश्वरं बलमुद्वेलं समुद्रमिव दुस्तरम्।
न सेहे द्रष्टुमपि स तीक्ष्णांशुमिव कौशिक:।।
न सेहे द्रष्टुमपि स तीक्ष्णांशुमिव कौशिक:।।
१८२
सङ्गतौ कच्छराष्ट्रोढौ हन्यातां जातु मां रुषा।
इति संशयमापन्नो बखतो द्राक्पलायत।।
इति संशयमापन्नो बखतो द्राक्पलायत।।
१८३
श्रीश्वरेन्द्रे तडिन्मौर्वीधनुर्विस्फार्य गर्जति।
जनेषु जीवनेच्छुर्ना नारभेत नमांसि क:।।
जनेषु जीवनेच्छुर्ना नारभेत नमांसि क:।।
१८४
आस्फोटयत्सु दोर्दण्डानीश्वरस्य पदातिषु।
आशङ्क्य बखतो भीरुर्ययौ नागपुरं निजम्।।
आशङ्क्य बखतो भीरुर्ययौ नागपुरं निजम्।।
१८५
इति राष्ट्रभृतां मध्ये जैत्रपत्रं पितेव स:।
अर्जयित्वा यश: शुभ्रं गोपयामास भूपतीन्।।
अर्जयित्वा यश: शुभ्रं गोपयामास भूपतीन्।।
१८६
ईश्वर: पृथिवीशानामीश्वर: कमठेश्वर:।
निग्रहानुग्रहं कर्त्तुं स साक्षादीश्वर: स्वयम्।।
निग्रहानुग्रहं कर्त्तुं स साक्षादीश्वर: स्वयम्।।
१८७
शेषराजाद्वराहाच्च गां दधावधिकं स यत्।
तत: प्रख्यातिमापेदे कमठेन्द्र इति स्फुटम्।।
तत: प्रख्यातिमापेदे कमठेन्द्र इति स्फुटम्।।
१८८
विरराज प्रकृतित: कृतितोऽपि मनोहर:।
यश:श्रिया लसितया सितया कमठोद्वह:।।
यश:श्रिया लसितया सितया कमठोद्वह:।।
१८९
स दिद्युते नरमणी रमणीगणमन्मथ:।
क्रतुप्रचरणेषूच्चैर्दक्ष: किं च रणेष्वपि।।
क्रतुप्रचरणेषूच्चैर्दक्ष: किं च रणेष्वपि।।
१९०
दुधाव सुहित: स्वेषां परं वसुहित: परान्।
सहितो मुख्यसामन्तै: स हि तोषितसैनिक:।।
सहितो मुख्यसामन्तै: स हि तोषितसैनिक:।।
१९१
क्षत्रव्यापाररुचिरो रुचिरोचितविग्रह:।
कदापि नैव कलित: कलित: किल पार्थिव:।।
कदापि नैव कलित: कलित: किल पार्थिव:।।
१९२
इति जित्वा दिश: सर्वा गर्वाध्मातमहाभुज:।
स विवेश विशेषश्रीर्जवाज्जयपुरं जयी।।
स विवेश विशेषश्रीर्जवाज्जयपुरं जयी।।
१९३
देव्य: श्रीकच्छदेवस्य नवासन्नवयौवना:।
ज्येष्ठा राणावती तत्र सलूमरसुता श्रुता।।
ज्येष्ठा राणावती तत्र सलूमरसुता श्रुता।।
१९४
द्वितीया यादवी नाम सा करोलीपते: सुता।
तृतीया वीरपुरिका तुर्या कापि बनेडजा।।
तृतीया वीरपुरिका तुर्या कापि बनेडजा।।
१९५
अन्या बीकावती धन्या किं च शक्तावती परा।
काचित् सुजाणसीगोत्रा तथाऽन्या गोडजाऽप्यभूत्।।
काचित् सुजाणसीगोत्रा तथाऽन्या गोडजाऽप्यभूत्।।
१९६
पुत्रौ कल्किप्रसादौ द्वौ बालकावेव तौ मृतौ।
दुहिता दीपकुँवरा दीप्त्या दीपशिखोपमा।।
दुहिता दीपकुँवरा दीप्त्या दीपशिखोपमा।।
१९७
सा दत्ता समलंकृत्य श्रीश्वरेणेश्वरर्द्धिना।
राष्ट्रोढरामसिंहाय योधपत्तनभूभुजे।।
राष्ट्रोढरामसिंहाय योधपत्तनभूभुजे।।
१९८
अभये स्वर्गते रामो बखतेन निराकृत:।
वसञ्जयपुरे हन्त कालधर्ममुपेयिवान्।।
वसञ्जयपुरे हन्त कालधर्ममुपेयिवान्।।
१९९
सुखेन वर्तमानोऽपि दारैर्नवभिरीश्वर:।
चकमे हरगोविन्ददुहितारं प्रसह्य हा।।
चकमे हरगोविन्ददुहितारं प्रसह्य हा।।
२००
तदर्थमेव निरमायि स्व:सूचीसौध उच्चकै:।
द्युव्यधक्षममूर्द्धा यो यौगिकीं ख्यातिमृच्छति।।
द्युव्यधक्षममूर्द्धा यो यौगिकीं ख्यातिमृच्छति।।
२०१
तमारूढ: कदाऽप्येनां पश्यन्तीं स्वकुचौ रह:।
दृष्ट्वा सम्बोधयन्नुच्चैरार्यामेतां पपाठ स:।।
दृष्ट्वा सम्बोधयन्नुच्चैरार्यामेतां पपाठ स:।।
२०२
अक्षिभ्रुवं नततया तुङ्गतया निस्तलौ स्तनौ सुतनो:।
चिकुरा विचकिलरुचिभिर्व्यतिराते दीप्तिमपरिमिताम्।।
चिकुरा विचकिलरुचिभिर्व्यतिराते दीप्तिमपरिमिताम्।।
२०३
बाले द्विफाललम्बितचिकुरदशाचारुचूचुकौ स्वकुचौ।
उत्फणफणीन्द्रपुच्छच्छन्नमुखाविव निबोध निधिकुम्भौ।।
उत्फणफणीन्द्रपुच्छच्छन्नमुखाविव निबोध निधिकुम्भौ।।
२०४
क्रुद्धोऽजनि तदारभ्य श्रीश्वरे राज्ञि तत्पिता।
माधवेन्द्रेण निभृतं चक्रे सन्धिमिति श्रुतम्।।
माधवेन्द्रेण निभृतं चक्रे सन्धिमिति श्रुतम्।।
२०५
जगत्सिंहेन्द्रराणाको नासीरे न्यस्य माधवम्।
जयपत्तनमुच्छेत्तुमाययौ दुर्जनोक्तित:।।
जयपत्तनमुच्छेत्तुमाययौ दुर्जनोक्तित:।।
२०६
तमुपागतमाकर्ण्य प्रतिजेतुमना नृप:।
बलेन महता साकं निश्चक्राम पुराद् बहि:।।
बलेन महता साकं निश्चक्राम पुराद् बहि:।।
२०७
ईश्वरे चलति प्रौढो जज्ञे नि:साननिस्वन:।
हृदयानि सपत्नानां ततोऽवेपन्त निर्भरम्।।
हृदयानि सपत्नानां ततोऽवेपन्त निर्भरम्।।
२०८
तत्तादृगुद्धतारोपं विलोक्य बलमैश्वरम्।
राणेन्द्रस्य मनो मम्लौ धौतान्त:स्रवदम्भस:।।
राणेन्द्रस्य मनो मम्लौ धौतान्त:स्रवदम्भस:।।
२०९
तत: प्रववृते युद्धं परस्परजिगीषया।
शीर्षोदकच्छवाहानां सिंहनादान्विमुञ्चताम्।।
शीर्षोदकच्छवाहानां सिंहनादान्विमुञ्चताम्।।
२१०
संग्रामचत्वरे रक्तशीकरै रुक्षितोदरे।
क्षुरप्रै: क्षत्रवीराणां प्राणद्यूतमवर्तत।।
क्षुरप्रै: क्षत्रवीराणां प्राणद्यूतमवर्तत।।
२११
प्रारम्भ एव युद्धस्य भीत: शीर्षोदनायक:।
निन्दन् दुर्जनसिंहेन्द्रं पलायत यथागतम्।।
निन्दन् दुर्जनसिंहेन्द्रं पलायत यथागतम्।।
२१२
किमागतं किमारब्धं किं मतं किं प्रतिश्रुतम्।
इत्थमीश्वरवाद्यानि दध्वनुस्तत्पलायने।।
इत्थमीश्वरवाद्यानि दध्वनुस्तत्पलायने।।
२१३
योद्धुं यदा यदा यात: शीर्षोदो माधवान्वित:।
प्रसह्य द्रावयामास श्रीश्वरेन्द्रस्तदा तदा।।
प्रसह्य द्रावयामास श्रीश्वरेन्द्रस्तदा तदा।।
२१४
पैतृस्वस्रीयमाधातुं कच्छनीवृति माधवम्।
मल्लारराववीरेण युयुजे मेदपाटप:।।
मल्लारराववीरेण युयुजे मेदपाटप:।।
२१५
जयपत्तनसाम्राज्ये स्थापयिष्यामि माधवम्।
इति मल्लाररावोऽपि बलवानन्वमोदत।।
इति मल्लाररावोऽपि बलवानन्वमोदत।।
२१६
ईश्वरीसिंहमल्लाररावयोर्बद्धवैरयो:।
बगरूप्रभृतिष्वाजि: स्थलेष्वसकृदैधत।।
बगरूप्रभृतिष्वाजि: स्थलेष्वसकृदैधत।।
२१७
मन्त्रिभी राजमल्लाद्यैर्दृष्टराजेन्द्रदृष्टिभि:।
ईश्वरो गुप्तपर्यन्तस्तृणवन्मनुते स्म तम्।।
ईश्वरो गुप्तपर्यन्तस्तृणवन्मनुते स्म तम्।।
२१८
कदाचिदथ राजानं दिल्लीदेवो मुहम्मद:।
युद्धाय प्रेषयामास शतलञ्जनदीं प्रति।।
युद्धाय प्रेषयामास शतलञ्जनदीं प्रति।।
२१९
साहाय्येऽयुङ्क्त नव्वाबं महाबलपराक्रमम्।
ईश्वरं सोऽप्यनुययौ पवमान इवानलम्।।
ईश्वरं सोऽप्यनुययौ पवमान इवानलम्।।
२२०
जिजीविषुर्गृहानेतु रिरंसुर्गच्छतु स्त्रियम्।
अनुयातु युयुत्सुर्मां कच्छानित्याह कच्छप:।।
अनुयातु युयुत्सुर्मां कच्छानित्याह कच्छप:।।
२२१
ईश्वरीसिंहनव्वाबौ विशिष्य मिलितौ मिथ:।
बभतुर्वासवबली ऐकमत्यमिवास्थितौ।।
बभतुर्वासवबली ऐकमत्यमिवास्थितौ।।
२२२
प्रतस्थे बलमादाय नृपो नव्वाबसङ्गत:।
प्रकम्पनप्रकम्पेण केतुना खं खनन्निव।।
प्रकम्पनप्रकम्पेण केतुना खं खनन्निव।।
२२३
हयव्यूहखुरोदञ्चद्धूलीधोरणिधूसरम्।
रुद्धार्कं व्योम बिभ्राजे यद्वन्मुदिरमेदुरम्।।
रुद्धार्कं व्योम बिभ्राजे यद्वन्मुदिरमेदुरम्।।
२२४
वहन्त: प्रस्तरकलामधिस्कन्धं परेशया:।
मूर्तिमन्त: इवोत्साहा: कच्छवाहास्तमन्वयु:।।
मूर्तिमन्त: इवोत्साहा: कच्छवाहास्तमन्वयु:।।
२२५
अथ युद्धविधिर्वृत्त: शतलञ्जतटे महान्।
ईश्वरस्य समद्वन्द्वो मुहम्मदविरोधिभि:।।
ईश्वरस्य समद्वन्द्वो मुहम्मदविरोधिभि:।।
२२६
सम्पराये जितप्राये राज्ञा हन्त चराननात्।
अश्रावि माधवोऽभ्येति जवाज्जयपुरीमिति।।
अश्रावि माधवोऽभ्येति जवाज्जयपुरीमिति।।
२२७
जन्यं प्रोज्झ्य जितप्रायं न्यवर्तत पुरं नृप:।
स्वकार्याण्यनुकार्याणि भवन्ति व्यवहारिणाम्।।
स्वकार्याण्यनुकार्याणि भवन्ति व्यवहारिणाम्।।
२२८
वेष्टित: पञ्चसाहस्रैर्घोटकै: कमठो निशि।
पन्थानं हा विसस्मार भ्रमन्नासीदितस्तत:।।
पन्थानं हा विसस्मार भ्रमन्नासीदितस्तत:।।
२२९
आलो नाम तदा जट्टो भ्रमन्तं पथि पार्थिवम्।
अम्बावतीपरिसरमानिनाय कथञ्चन।।
अम्बावतीपरिसरमानिनाय कथञ्चन।।
२३०
विशन्नम्बावतीदुर्गं विशिष्य श्रान्तवाहन:।
मल्लाररावमायान्तं शुश्राव पुनरीश्वर:।।
मल्लाररावमायान्तं शुश्राव पुनरीश्वर:।।
२३१
अविश्रम्यैव मल्लारमभ्यवर्तत साहसी।
रिपौ वल्गति वीरेन्द्रा विश्राम्यन्ति न जात्वपि।।
रिपौ वल्गति वीरेन्द्रा विश्राम्यन्ति न जात्वपि।।
२३२
श्रान्तोऽप्युद्वेल्लदुत्साहो नग्रासिर्नद्धकङ्कट:।
आप मानी यथा श्येन: स मल्लारजिघृक्षया।।
आप मानी यथा श्येन: स मल्लारजिघृक्षया।।
२३३
अथ प्रचेलुरन्योन्यं तरलास्तरवारय:।
बालार्ककरसम्पर्कसहस्रगुणरोचिष:।।
बालार्ककरसम्पर्कसहस्रगुणरोचिष:।।
२३४
अधिपृष्ठमभेद्येन संवीतो बाढचर्मणा।
कच्छो मल्लारसैन्याब्धिं जातभङ्गमगाहत।।
कच्छो मल्लारसैन्याब्धिं जातभङ्गमगाहत।।
२३५
संरम्भमैश्वरं वीक्ष्य मल्लारो भयविह्वल:।
अनीकेनावशिष्टेन पलायत जिजीविषु:।।
अनीकेनावशिष्टेन पलायत जिजीविषु:।।
२३६
लुलोकिषालोलजनं समन्तत:
समन्तत: स्फारगवाक्षतोरणम्।
विद्राव्य मल्लारमुदारविक्रम:
क्रमेण पेदे जयपत्तनं नृप:।।
समन्तत: स्फारगवाक्षतोरणम्।
विद्राव्य मल्लारमुदारविक्रम:
क्रमेण पेदे जयपत्तनं नृप:।।
२३७
कथानिबन्धानवलोक्य नैकश:
पुन: समापृच्छ्य पुराविदो विद:।
यथायथं श्रीश्वरसिंहभूपते-
र्दिग्जैत्रयात्राक्रम एष वर्णित:।।
पुन: समापृच्छ्य पुराविदो विद:।
यथायथं श्रीश्वरसिंहभूपते-
र्दिग्जैत्रयात्राक्रम एष वर्णित:।।
२३८
स राजमल्लादिषु मन्त्रिचुञ्चुषु
यथाक्रमं कालगतिं गतेषु।
व्यधत्त धीमन्तममात्यमुच्चकै-
र्धुरन्धरं केशवदासमीश्वर:।।
यथाक्रमं कालगतिं गतेषु।
व्यधत्त धीमन्तममात्यमुच्चकै-
र्धुरन्धरं केशवदासमीश्वर:।।
२३९
मल्लाररावो बत माधवोदितो
बिभेद सामन्तसमाजमैश्वरम्।
स्यादन्यथा भाविनि हन्त भाविनी
दुर्भेद्यमप्यत्र सुभेद्यमञ्जसा।।
बिभेद सामन्तसमाजमैश्वरम्।
स्यादन्यथा भाविनि हन्त भाविनी
दुर्भेद्यमप्यत्र सुभेद्यमञ्जसा।।
२४०
निरन्तरं माधवगूढवेतनै:
समेत्य सर्वैरपि राजपूरुषै:।
राज्ञ: कथञ्चिद् विमनस्कता शनै-
रुत्पादिता केशवदासमन्त्रिणि।।
समेत्य सर्वैरपि राजपूरुषै:।
राज्ञ: कथञ्चिद् विमनस्कता शनै-
रुत्पादिता केशवदासमन्त्रिणि।।
२४१
अहो अयं दास्यति माधवाय मा-
मिति भ्रमं तत्र दधौ सुमन्त्रिणि।
आसन्नपाता भवितव्यताबला-
द्धितं विपर्येण विदोऽपि मन्वते।।
मिति भ्रमं तत्र दधौ सुमन्त्रिणि।
आसन्नपाता भवितव्यताबला-
द्धितं विपर्येण विदोऽपि मन्वते।।
२४२
अथो तमाहूय स पक्वकल्मषो
विलुप्तबुद्धि: प्रतिकूलदैवत:।
चेदस्मदीयोऽसि तदेदमापिबे-
त्युच्चार्य तस्मै गरलं हहा ददौ।।
विलुप्तबुद्धि: प्रतिकूलदैवत:।
चेदस्मदीयोऽसि तदेदमापिबे-
त्युच्चार्य तस्मै गरलं हहा ददौ।।
२४३
स्वयं समर्थोऽपि स साधुरैश्वरी-
माज्ञामुरीकृत्य पपौ तदामृतम्।
साध्वीमसाध्वीमपि वा गिरं प्रभो:
कुलप्रसूता न विलंघयन्ति हि।।
माज्ञामुरीकृत्य पपौ तदामृतम्।
साध्वीमसाध्वीमपि वा गिरं प्रभो:
कुलप्रसूता न विलंघयन्ति हि।।
२४४
सयत्ननिघ्रस्वसमाजवञ्चितो
विपाद्य भूजानिरमात्यतल्लजम्।
न केवलं राजपदे निराशतां
दधौ विशेषेण निजेऽपि जीविते।।
विपाद्य भूजानिरमात्यतल्लजम्।
न केवलं राजपदे निराशतां
दधौ विशेषेण निजेऽपि जीविते।।
२४५
निशम्य वृत्तान्तमिति प्रहर्षितो
मल्लारराव: पुनरप्यपद्यत।
प्रचण्डमुच्छ्रङ्खलसैन्यचङ्क्रमो
लुलुण्ठ ढुण्ढारमनायकं यथा।।
मल्लारराव: पुनरप्यपद्यत।
प्रचण्डमुच्छ्रङ्खलसैन्यचङ्क्रमो
लुलुण्ठ ढुण्ढारमनायकं यथा।।
२४६
मल्लाररावस्य निशम्य तादृशं
व्यतिक्रमं कु्रद्धमना: पुन: पुन:।
सेनापतीन्माधवपक्षतन्त्रितान्
युद्ध्यध्वमित्याह स माधवाग्रज:।।
व्यतिक्रमं कु्रद्धमना: पुन: पुन:।
सेनापतीन्माधवपक्षतन्त्रितान्
युद्ध्यध्वमित्याह स माधवाग्रज:।।
२४७
सर्वेऽपि सेनापतय: प्रभूदितं
शृण्वन्त आरादपि नैव शुश्रुवु:।
पृष्ठं प्रदर्श्य स्थितवत्यहो विधौ
पुंस: स्वपक्षोऽपि विपक्षतामियात्।।
शृण्वन्त आरादपि नैव शुश्रुवु:।
पृष्ठं प्रदर्श्य स्थितवत्यहो विधौ
पुंस: स्वपक्षोऽपि विपक्षतामियात्।।
२४८
आसीद् द्विज: कश्चिदमुष्य पार्श्वग:
स द्रागमुं प्राह पुर: कृताञ्जलि:।
राजन्नृते मामिह कोऽपि नास्ति व:
सर्वेऽधुना माधवमाश्रिता इति।।
स द्रागमुं प्राह पुर: कृताञ्जलि:।
राजन्नृते मामिह कोऽपि नास्ति व:
सर्वेऽधुना माधवमाश्रिता इति।।
२४९
निशम्य तादृक्स्वमनिष्टमुच्चकै-
र्धीरोऽप्यकस्मात्स्फुटिताम्बर: शुचा।
रुरोद हा हन्त कुतो गतोऽसि भो
हित्वा सखे केशवदास मामिह।।
र्धीरोऽप्यकस्मात्स्फुटिताम्बर: शुचा।
रुरोद हा हन्त कुतो गतोऽसि भो
हित्वा सखे केशवदास मामिह।।
२५०
विलप्य कष्टं बहुधाऽभिचारवि-
दावाह्य कृत्यां कलशे नियम्य स:।
अमुं बले न्यस्य रिपोरुपेहि मा-
मित्यन्वशासद् द्विजमन्तिकस्थम्।।
दावाह्य कृत्यां कलशे नियम्य स:।
अमुं बले न्यस्य रिपोरुपेहि मा-
मित्यन्वशासद् द्विजमन्तिकस्थम्।।
२५१
द्विजस्तमादाय घटं नृपोदित:
कृत्यासमावेशवशेन दुर्वहम्।
सैन्ये निधातुं द्विषतामशक्रुवन्
न्यधत्त भीत: पुरगोपुरान्तरे।।
कृत्यासमावेशवशेन दुर्वहम्।
सैन्ये निधातुं द्विषतामशक्रुवन्
न्यधत्त भीत: पुरगोपुरान्तरे।।
२५२
राजा पुनर्व्यर्थमवेत्य कार्मणं
मल्लारमाकण्र्य पुरोपकण्ठगम्।
निपीय शिश्ये विषमुग्रमीश्वर:
प्रख्यायपयन्नीश्वरतामिवात्मनि।।
मल्लारमाकण्र्य पुरोपकण्ठगम्।
निपीय शिश्ये विषमुग्रमीश्वर:
प्रख्यायपयन्नीश्वरतामिवात्मनि।।
२५३
निपीय हालाहलमित्थमुच्चकै:
समासजन्माधववर्मणि श्रियम्।
दुर्गाधिपत्वेन विशिष्य विश्रुत:
स ईश्वर: प्राणितुमप्यनीश्वर:।।
समासजन्माधववर्मणि श्रियम्।
दुर्गाधिपत्वेन विशिष्य विश्रुत:
स ईश्वर: प्राणितुमप्यनीश्वर:।।
२५४
सप्तैव वर्षाणि विमर्शकोविदो
द्विषष्टिमह्नामवनीमवन्सुखम्।
अब्देऽद्रिखाष्टेन्दुमितेऽथ कृष्णगाम्
स द्वादशीं प्राप्य विषेण संस्थित:।।
द्विषष्टिमह्नामवनीमवन्सुखम्।
अब्देऽद्रिखाष्टेन्दुमितेऽथ कृष्णगाम्
स द्वादशीं प्राप्य विषेण संस्थित:।।
२५५
हरादिगोविन्दमुखा: कुमन्त्रिण:
समेत्य दृष्ट्वा नृपमस्तजीवनम्।
विधाय गुप्तिं नगरस्य सङ्गता:
कथं दहेमैनमिति व्यचिन्तयन्।।
समेत्य दृष्ट्वा नृपमस्तजीवनम्।
विधाय गुप्तिं नगरस्य सङ्गता:
कथं दहेमैनमिति व्यचिन्तयन्।।
२५६
मल्लाररावेण निरुद्धनिर्गमा:
पुन: प्रजाक्षोभविशुष्यदानना:।
दाहक्रियां तालकटोररोधसि
प्रभोरकुर्वन्नुपराजमन्दिरम्।।
पुन: प्रजाक्षोभविशुष्यदानना:।
दाहक्रियां तालकटोररोधसि
प्रभोरकुर्वन्नुपराजमन्दिरम्।।
२५७
अद्यापि यच्छत्रिरजस्रदीपक-
ज्योति: स्वभव्याय जनै: समर्च्यते।
गतेषु निष्ठामपि सिद्धिशालिषु
सिद्धिर्ह्यमीषामधिचैत्यमेधते।।
ज्योति: स्वभव्याय जनै: समर्च्यते।
गतेषु निष्ठामपि सिद्धिशालिषु
सिद्धिर्ह्यमीषामधिचैत्यमेधते।।
२५८
मल्लारकोऽप्यवगतक्षितिपप्रवृत्ति-
र्भूयो भिया मनसि संशयमादधान:।
सेनां शनैरहह मौक्तिकदुर्गत: स्वा-
मुत्थाप्य पत्तनलुलुण्ठिषया प्रपेदे।।
र्भूयो भिया मनसि संशयमादधान:।
सेनां शनैरहह मौक्तिकदुर्गत: स्वा-
मुत्थाप्य पत्तनलुलुण्ठिषया प्रपेदे।।
२५९
आगच्छतोऽस्य पुरगोपुरमश्वटापै:
पुस्फोट हन्त स घट: कमठप्रणीत:।
तत्कालमेव सहसा जगदण्डभेदी
बध्रीत गृह्णत हत ध्वनिरित्युदस्थात्।।
पुस्फोट हन्त स घट: कमठप्रणीत:।
तत्कालमेव सहसा जगदण्डभेदी
बध्रीत गृह्णत हत ध्वनिरित्युदस्थात्।।
२६०
ब्रह्माण्डसम्पुटभिदा कलशादकस्मा-
दुद्गच्छता धृतिमुषा ध्वनिना विचेता:।
मल्लार आ: किमिदमित्यवलोकमानो
भीत: पलायत मिथो हतनैजसैन्य:।।
दुद्गच्छता धृतिमुषा ध्वनिना विचेता:।
मल्लार आ: किमिदमित्यवलोकमानो
भीत: पलायत मिथो हतनैजसैन्य:।।
२६१
मुद्राविमर्दरभसेन सहुङ्कृतेन
केनापि कुम्भजनुषा महसा प्रसह्य।
आचम्य चण्डचरितेन महागभीरो
मल्लाररावधृतिसिन्धुरकारि रिक्त:।।
केनापि कुम्भजनुषा महसा प्रसह्य।
आचम्य चण्डचरितेन महागभीरो
मल्लाररावधृतिसिन्धुरकारि रिक्त:।।
२६२
कृत्याचमत्कृतिबलेन मिथस्तदानीम्
खड्गायितान्यधिसपत्नबलं तृणानि।
वज्रायितानि शकलान्यपि मार्तिकानि
नो शक्यते कलयितुं कमठाभिचार:।।
खड्गायितान्यधिसपत्नबलं तृणानि।
वज्रायितानि शकलान्यपि मार्तिकानि
नो शक्यते कलयितुं कमठाभिचार:।।
२६३
एवं सति द्रुतमुदित्वरसम्मदोऽसौ
स्वैरेत्य रामपुरत: खलु माधवो यत्।
राजा बभूव जयपत्तनसम्पदस्त-
न्मार्जारभाग्यविभवादिह शिक्यपात:।।
स्वैरेत्य रामपुरत: खलु माधवो यत्।
राजा बभूव जयपत्तनसम्पदस्त-
न्मार्जारभाग्यविभवादिह शिक्यपात:।।
२६४
अब्देऽद्रिविष्णुपदनागविधौ सहस्ये
पक्षे पुनर्धवलरोचिषि रोचमान:।
श्रीमाधवो मनुतिथावतिथिस्तुताऽर्थो
राज्याभिषेकमहमन्वभवन्महान्तम्।।
पक्षे पुनर्धवलरोचिषि रोचमान:।
श्रीमाधवो मनुतिथावतिथिस्तुताऽर्थो
राज्याभिषेकमहमन्वभवन्महान्तम्।।
२६५
श्रीमाधवस्य तुरगैर्द्रुतमागतस्य
यज्जायते स्म जयपत्तनराज्यलाभ:।
हा हन्त सोऽयमभवद्वृषदंशकस्य
भाग्यप्रभाववशत: खलु शिक्यपात:।।
यज्जायते स्म जयपत्तनराज्यलाभ:।
हा हन्त सोऽयमभवद्वृषदंशकस्य
भाग्यप्रभाववशत: खलु शिक्यपात:।।
२६६
ते ते गदाधरमुखा: खलु पल्लिवाला:
औदुम्बरा अपि सदाशिवभट्टमुख्या:।
प्राक्सेविताङ्घ्रिमधुना फलदानदक्ष-
मन्वीयुरेनमृभुवृक्षमिव द्विजौघा:।।
औदुम्बरा अपि सदाशिवभट्टमुख्या:।
प्राक्सेविताङ्घ्रिमधुना फलदानदक्ष-
मन्वीयुरेनमृभुवृक्षमिव द्विजौघा:।।
२६७
दिल्लीभुजाऽप्यरिभिरुद्विजितेन नत्वा
श्रीमाधवक्षितिभृतेऽधिगृहं स्थिताय।
प्रत्यर्पि हन्त रणितभ्रमर: स दुर्ग:
प्रत्यर्जयन्ति वसु भाग्यवतां हि भूता:।।
श्रीमाधवक्षितिभृतेऽधिगृहं स्थिताय।
प्रत्यर्पि हन्त रणितभ्रमर: स दुर्ग:
प्रत्यर्जयन्ति वसु भाग्यवतां हि भूता:।।
२६८
तं प्राप्य दुर्गमतिदुर्गममुच्चसाल-
श्रीशालिमाधवपुरं निरमाय्यनेन।
तैस्तैश्चतुष्पटिमुखैर्विशिखाविशेषै-
र्यत् प्रायशोऽनुकुरुते जयपत्तनद्र्धिम्।।
श्रीशालिमाधवपुरं निरमाय्यनेन।
तैस्तैश्चतुष्पटिमुखैर्विशिखाविशेषै-
र्यत् प्रायशोऽनुकुरुते जयपत्तनद्र्धिम्।।
२६९
जीवातुर्जन्मभाजां कमठकुलभुवां क्षत्रियाणां प्रणेता
नाथोऽनाथव्रजानां सुगुणमणिखनिर्भाग्यभूर्भूसुराणाम्।
संहर्त्ता दुर्जनानां कविकलितवसुर्वासवस्पर्द्धिसार:
स्फारश्रीर्माधव: क्ष्मां शशिविशदयश:पूरिताश: शशास।।
नाथोऽनाथव्रजानां सुगुणमणिखनिर्भाग्यभूर्भूसुराणाम्।
संहर्त्ता दुर्जनानां कविकलितवसुर्वासवस्पर्द्धिसार:
स्फारश्रीर्माधव: क्ष्मां शशिविशदयश:पूरिताश: शशास।।
२७०
संग्रामामन्दमाद्यद्विमतमदगिरिध्वंसदम्भोलिकेलि-
र्लोलल्लालित्यलीलालहरिविलुलितोल्लासिकन्दर्पदर्प:।
तेज: प्राग्भारखर्वीकृतनिखिलनृपश्रेणिरुर्वीं स गुर्वीम्
धर्मात्मा माधवश्री: सुचिरमिह दधौ माधवक्ष्माधवेन्द्र:।।
र्लोलल्लालित्यलीलालहरिविलुलितोल्लासिकन्दर्पदर्प:।
तेज: प्राग्भारखर्वीकृतनिखिलनृपश्रेणिरुर्वीं स गुर्वीम्
धर्मात्मा माधवश्री: सुचिरमिह दधौ माधवक्ष्माधवेन्द्र:।।
२७१
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते।
काव्येऽत्र कच्छवंशे पफाण पूर्तिं त्रयोदश: सर्ग:।।