१
रामेऽमरावतीं याते विष्णुसिंहो दधद्धृतिम्।
निर्वर्तयितुमारेभे प्रक्रियामौर्द्धदैहिकीम्।।
निर्वर्तयितुमारेभे प्रक्रियामौर्द्धदैहिकीम्।।
२
विधिवन्मुण्डितश्मश्रुरयसव्योपवीतवान्।
दशगात्राधिकं चक्रे पुरस्कृतपुरोहित:।।
दशगात्राधिकं चक्रे पुरस्कृतपुरोहित:।।
३
अस्मिन्पुन: कथासन्धौ नवरङ्गो बलै: सह।
प्रतस्थे दक्षिणामाशां दक्षिणो जेतुमुच्चकै:।।
प्रतस्थे दक्षिणामाशां दक्षिणो जेतुमुच्चकै:।।
४
एतस्मिन्नन्तरे दिल्लीं बुद्ध्वा प्रोषितभर्तृकाम्।
विश्वतो रुरुधुर्जट्टा: साध्वीमिव महाविटा:।।
विश्वतो रुरुधुर्जट्टा: साध्वीमिव महाविटा:।।
५
श्रुत्वाऽथ नवरङ्गेन्द्रो जट्टानां तद्व्यतिक्रमम्।
स्पशं सम्प्रेषयामास कूर्माह्वानकृते कृती।।
स्पशं सम्प्रेषयामास कूर्माह्वानकृते कृती।।
६
स्पश: स दक्षिणात्क्षिप्रं प्रतस्थे कार्यसिद्धये।
उल्लङ्घ्याध्वानमापेदे कियद्भि: काबिलं दिनै:।।
उल्लङ्घ्याध्वानमापेदे कियद्भि: काबिलं दिनै:।।
७
निशम्य विष्णुसिंहेन्द्रो निदेशं चक्रवर्तिन:।
संमन्त्र्य मन्त्रिवर्गेण लिलेख छदनं यथा।।
संमन्त्र्य मन्त्रिवर्गेण लिलेख छदनं यथा।।
८
स्वस्ति श्रीनवरङ्गेषु रणरङ्गेषु रिङ्गतु।
काबिलाद्विष्णुसिंहस्य नमस्कारपरम्परा।।
काबिलाद्विष्णुसिंहस्य नमस्कारपरम्परा।।
९
निक्षिप्य मां महाराजो भवतां पाणिपल्लवे।
काबिलं कालयित्वाजौ स्वर्गतामुत्स्फुटक्षता:।।
काबिलं कालयित्वाजौ स्वर्गतामुत्स्फुटक्षता:।।
१०
तदद्य सर्वशस्तेषां कृत्वा द्रागुत्तरा: क्रिया:।
गन्तास्मि जट्टकाञ्जेतुं शङ्कां कुरुत मा वृथा।।
गन्तास्मि जट्टकाञ्जेतुं शङ्कां कुरुत मा वृथा।।
११
विलिख्येति दलं विष्णुस्तथा सम्मुद्र्य लाक्षया।
स्पशेन प्रेषयामास संम्राजे सत्कृतात्मना।।
स्पशेन प्रेषयामास संम्राजे सत्कृतात्मना।।
१२
तत: समाप्य नृपते: श्राद्धानि श्रद्धया शुचि:।
निवेश्य गुल्ममात्मीयं सानीक: काबिलाद्ययौ।।
निवेश्य गुल्ममात्मीयं सानीक: काबिलाद्ययौ।।
१३
चीत्कारै: करिणामश्वहेषितैर्भटगर्जितै:।
स प्रतस्थेऽवधिरयन्रोदसीं रोदिताहित:।।
स प्रतस्थेऽवधिरयन्रोदसीं रोदिताहित:।।
१४
पुराणि द्विषतां कुर्वन्वनानि वनजेक्षण:।
जट्टैर्जन्यं करिष्णुर्द्राग्विष्णु: पन्थानमत्यगात्।।
जट्टैर्जन्यं करिष्णुर्द्राग्विष्णु: पन्थानमत्यगात्।।
१५
इत: पुनर्महोष्णीषा जट्टा घट्टितपट्टिशा:।
कूर्मप्रस्थानमाकर्ण्य मन्त्रार्थं विविशु: सद:।।
कूर्मप्रस्थानमाकर्ण्य मन्त्रार्थं विविशु: सद:।।
१६
सभायामुपविष्टेषु जट्टेषु तदधीश्वर:।
श्रूयतामित्युदीर्योच्चैर्व्याहर्त्तमुपचक्रमे।।
श्रूयतामित्युदीर्योच्चैर्व्याहर्त्तमुपचक्रमे।।
१७
अस्त्येव विदितं वीरा विष्णुरेति महाबल:।
तदद्य किं नु कर्त्तव्यं स्वाकूतं ब्रूत मा चिरम्।।
तदद्य किं नु कर्त्तव्यं स्वाकूतं ब्रूत मा चिरम्।।
१८
स हि कूर्मकुलाकाशपूषणो दूषणोज्झित:।
बङ्गसाधिपदर्पाद्रिपवि:प्रधनपण्डित:।।
बङ्गसाधिपदर्पाद्रिपवि:प्रधनपण्डित:।।
१९
व्यरंसीदेवमाभाष्य जट्टराज: शुचिस्मित:।
अर्थजिज्ञासवो धीरा न बहु प्रलपन्ति हि।।
अर्थजिज्ञासवो धीरा न बहु प्रलपन्ति हि।।
२०
बीजमावाप्य मन्त्रस्य विरते सति जट्टपे।
जट्टा: संरम्भसंघट्टा: स्वं स्वमुच्चैर्मतं जगु:।।
जट्टा: संरम्भसंघट्टा: स्वं स्वमुच्चैर्मतं जगु:।।
२१
तदानीं तत्र केऽप्युच्चैश्चक्षुर्विस्फार्य लोहितम्।
योद्धव्यमेव सम्भूय राद्धान्तमिति मेनिरे।।
योद्धव्यमेव सम्भूय राद्धान्तमिति मेनिरे।।
२२
केचित्तु ज्ञातकूर्मेन्द्रवीर्या दशमिनस्तदा।
क्रियतां सन्धिरेवेति श्रेयस्कामाश्चचक्षिरे।।
क्रियतां सन्धिरेवेति श्रेयस्कामाश्चचक्षिरे।।
२३
प्रत्यूचु: केऽपि बेदारवतेनाऽपि तादृशा:।
जन्येष्वनिर्जिता यूयं विष्णोर्विभ्यां किं मुधा।।
जन्येष्वनिर्जिता यूयं विष्णोर्विभ्यां किं मुधा।।
२४
इति प्रत्यहमन्योऽन्यं मन्त्रयन्तोऽप्यनेकधा।
जग्मुर्न निश्चयं जट्टा भये धीरवसीदति।।
जग्मुर्न निश्चयं जट्टा भये धीरवसीदति।।
२५
विष्णुसिंहस्तु सैन्येन सर्वतो रुन्धता दिश:।
संववल्ग वली वल्गावक्रग्रीवार्वतावृत:।।
संववल्ग वली वल्गावक्रग्रीवार्वतावृत:।।
२६
सहसा सहसाहीन्द्रद्वेषिभिर्ज्जट्टदेशिभि:।
शस्त्रोद्भटभटग्राम: संग्राम: समपद्यत।।
शस्त्रोद्भटभटग्राम: संग्राम: समपद्यत।।
२७
प्राप पत्तिपरं पत्तिं हयस्थो हयसादिनम्।
स्यन्दनी स्यन्दनारूढं गजस्थोऽपि गजस्थितम्।।
स्यन्दनी स्यन्दनारूढं गजस्थोऽपि गजस्थितम्।।
२८
कोऽपि कस्यापि मूर्द्धानं चकर्त्त रणमूर्द्धानि।
कृत्तमूर्धा पुन: सोऽपि तस्य मूर्द्धानमप्यहो।।
कृत्तमूर्धा पुन: सोऽपि तस्य मूर्द्धानमप्यहो।।
२९
जघ्नुरेकमनेकेऽपि तद्वदेकोऽप्यनेकश:।
बहवोऽपि बहूनित्थं निर्मर्यादमभूद्रण:।।
बहवोऽपि बहूनित्थं निर्मर्यादमभूद्रण:।।
३०
केनाप्येकेन वीरेण शक्ति: शक्त्या प्रयोजिता।
ममज्ज हृदये शत्रो: सलिले शफरी यथा।।
ममज्ज हृदये शत्रो: सलिले शफरी यथा।।
३१
जलमानय मे मङ्क्षु किमलं वीर ताम्यसि।
हतोऽस्मि हा क्षतार्तानामिति शुश्रुविरे गिर:।।
हतोऽस्मि हा क्षतार्तानामिति शुश्रुविरे गिर:।।
३२
जट्टेषु क्षीयमाणेषु कच्छपा जितकासिन:।
दुन्दुभीन्ध्वनयन्ति स्म यन्ति स्म महतीं मुदम्।।
दुन्दुभीन्ध्वनयन्ति स्म यन्ति स्म महतीं मुदम्।।
३३
विष्णुसिंहं पुरस्कृत्य सामन्तान्पटलीकृतान्।
जवारिदुर्गमग्न्यस्त्रैर्घटमानो व्यघट्टयत्।।
जवारिदुर्गमग्न्यस्त्रैर्घटमानो व्यघट्टयत्।।
३४
इत्थं विजित्य जट्टानामन्वयं नन्वयं बली।
जट्टेन्द्रमौलिमणिभिर्नीराजितपदो ययौ।।
जट्टेन्द्रमौलिमणिभिर्नीराजितपदो ययौ।।
३५
द्वे वा तिस्रो निशा नीत्वा पथ्यसौ कथ्यविक्रम:।
अम्बावतीं समासाद्य राजासीद्राजभिर्नुत:।।
अम्बावतीं समासाद्य राजासीद्राजभिर्नुत:।।
३६
सप्रसादं हरिप्रस्थहरिणा कृतसत्कृति:।
भेजे राज्यश्रियं विष्णुर्जिष्णुश्री: कृष्णसिंहज:।।
भेजे राज्यश्रियं विष्णुर्जिष्णुश्री: कृष्णसिंहज:।।
३७
स राजा पञ्चभिर्दारैर्गुणोदारै: समादृत:।
तृतीयमर्जयामास पुरुषार्थमनारतम्।।
तृतीयमर्जयामास पुरुषार्थमनारतम्।।
३८
अथेन्द्रकुँवरा राज्ञी राष्ट्रोढकुलसम्भवा।
गर्भं बभार महितमहितानुशयप्रदम्।।
गर्भं बभार महितमहितानुशयप्रदम्।।
३९
सा लक्ष्यत विलक्षाभमुखमुग्धाऽल्पमण्डना।
अतन्द्रचन्द्राविरलनक्षत्रा क्षणदा यथा।।
अतन्द्रचन्द्राविरलनक्षत्रा क्षणदा यथा।।
४०
गर्भोद्वहनखेदेन तनुस्तस्यास्तनुर्ननु।
कञ्जकिञ्जल्कितव्यञ्जत्कर्णिकेव व्यराजत।।
कञ्जकिञ्जल्कितव्यञ्जत्कर्णिकेव व्यराजत।।
४१
अलङ्कृतीर्विजहतीर्गुर्वीरुर्वीपते: प्रिया।
निसर्गसुन्दरैरङ्गै: शोभामनुपमां दधौ।।
निसर्गसुन्दरैरङ्गै: शोभामनुपमां दधौ।।
४२
चकासाते कुचौ तस्या: पीवरौ श्यामचूचुकौ।
दुग्धमुग्धाविव घटौ नीलाश्मपिहिताननौ।।
दुग्धमुग्धाविव घटौ नीलाश्मपिहिताननौ।।
४३
बलिष्ठसत्त्वसम्बन्धात्तस्या: प्रबलवैभवम्।
उदरं कलयामास बलिध्वंसमसंशयम्।।
उदरं कलयामास बलिध्वंसमसंशयम्।।
४४
तस्या: सीमन्तसंस्कारं चक्रे कूर्मपतिर्मुदा।
शुश्रुवेऽन्वर्थनाम्नी सा तदा सीमन्तिनी परम्।।
शुश्रुवेऽन्वर्थनाम्नी सा तदा सीमन्तिनी परम्।।
४५
यथोत्साहं यथाप्रीति यथासम्पत्ति पार्थिव:।
क्रमान्निर्वर्तयामास कर्म पुंसवनादिकम्।।
क्रमान्निर्वर्तयामास कर्म पुंसवनादिकम्।।
४६
वैद्यै: कुमारकर्मज्ञैर्गणकैरिष्टशोधिभि:।
श्रितेऽरिष्टगृहे राज्ञी विवेश प्रसवोन्मुखी।।
श्रितेऽरिष्टगृहे राज्ञी विवेश प्रसवोन्मुखी।।
४७
तत्र कृत्तनखा: प्रौढा गर्भावक्रान्तिकोविदा:।
आसन्विश्रम्भशलिन्यो द्वित्रा: सन्निहिता: स्त्रिय:।।
आसन्विश्रम्भशलिन्यो द्वित्रा: सन्निहिता: स्त्रिय:।।
४८
सप्रच्छदोपधानश्रीरन्तिकस्थहसन्तिका।
उट्टङ्कितविशल्याङ्का शय्यारिष्टगृहे बभौ।।
उट्टङ्कितविशल्याङ्का शय्यारिष्टगृहे बभौ।।
४९
लोकोल्लासमये शुद्धसमये समसूत सा।
इन्दिरेव स्मरं राज्ञी सुतं तेजसि विश्रुतम्।।
इन्दिरेव स्मरं राज्ञी सुतं तेजसि विश्रुतम्।।
५०
शराब्ध्यद्रीन्दुशरदि मार्गे पक्षे शशिद्विषि।
षष्ठ्यां शनौ गुहतिथावश्लेषायां तुलातनौ।।
षष्ठ्यां शनौ गुहतिथावश्लेषायां तुलातनौ।।
५१
भामनाडीष्वितास्वर्कोदयात्त्रिंशत्पलेषु च।
महिष्यां विष्णुसिंहस्य पुत्ररत्नमजायत।।
महिष्यां विष्णुसिंहस्य पुत्ररत्नमजायत।।
५२
कुजार्किकेतवो लग्ने धनेज्ञेनौसभार्गवौ।
सुखे गुरु: कलत्रे तु राहू राज्ये शशी शिशो:।।
सुखे गुरु: कलत्रे तु राहू राज्ये शशी शिशो:।।
५३
भण्डताण्डवभव्यानि ध्वनत्तूर्याण्यनेकश:।
निरर्गलानि न ममुर्मङ्गलानि गृहे गृहे।।
निरर्गलानि न ममुर्मङ्गलानि गृहे गृहे।।
५४
तानि तान्यपि भूतानि तदा सद्गुणवन्त्यभु:।
भवो हि तादृशां लोककल्याणाय प्रकल्पते।।
भवो हि तादृशां लोककल्याणाय प्रकल्पते।।
५५
शय्यालोलस्य बालस्य बालार्कमसृणं नभ:।
निशीथदीपदीप्तीनां चन्दिरत्वमचूचुरत्।।
निशीथदीपदीप्तीनां चन्दिरत्वमचूचुरत्।।
५६
तेजस्विना कुमारेण प्रापदुच्चै: प्रभां प्रसू:।
प्रभाकरेण नव्येन प्रभाते द्यौरिवामजा।।
प्रभाकरेण नव्येन प्रभाते द्यौरिवामजा।।
५७
ग्रहघ्नधूपधूम्रान्तं विकोशासिविकासितं।
सौभाग्यमोदकामोदं मुदं सद्म ततान तत्।।
सौभाग्यमोदकामोदं मुदं सद्म ततान तत्।।
५८
द्विषत्तमांसि बालार्केऽभ्युदिते तत्र तत्रसु:।
सुहृद्वक्त्रसरोजानि परित: प्रचकाशिरे।।
सुहृद्वक्त्रसरोजानि परित: प्रचकाशिरे।।
५९
आकुञ्चिताङ्गुलिर्बालो बालार्कमसृणच्छवि:।
बभाविव द्विषल्लक्ष्मीकेशाकर्षणकौतुकी।।
बभाविव द्विषल्लक्ष्मीकेशाकर्षणकौतुकी।।
६०
बलिना कलिनाग्रस्त: स्रस्तपादपरम्पर:।
मर्मत: प्राप धर्मोऽपि शर्मसत्कर्मवर्तनात्।।
मर्मत: प्राप धर्मोऽपि शर्मसत्कर्मवर्तनात्।।
६१
ववृधे सोऽधिकं जात: जातकर्मादिसंस्कृति:।
नृपेन्द्रतनुजो विन्दन्मनूक्षणमनुक्षणम्।।
नृपेन्द्रतनुजो विन्दन्मनूक्षणमनुक्षणम्।।
६२
द्विषद्गजाञ्जयेदेष सिंहरंहा रणेऽर्भक:।
इत्यालोच्य नृपो नाम्रा जयसिंहं तमभ्यधात्।।
इत्यालोच्य नृपो नाम्रा जयसिंहं तमभ्यधात्।।
६३
विप्रान् संपूज्य बहुश: सुतजन्मनि पार्थिव:।
अमीभिर्मुदितैर्दत्ता: स्वीचकार शुभाशिष:।।
अमीभिर्मुदितैर्दत्ता: स्वीचकार शुभाशिष:।।
६४
दोलालोलद्युतिर्बालो मणिमालोल्लसद्गल:।
पित्रोरमन्दमामोदमाततान कुतूहलै:।।
पित्रोरमन्दमामोदमाततान कुतूहलै:।।
६५
सुतिथौ पायसाद्यश्रन् स्वर्णस्थालीस्थमर्भक:।
पुपोष दोषनिर्मुक्तैर्वृद्धिमङ्गैर्यथायथम्।।
पुपोष दोषनिर्मुक्तैर्वृद्धिमङ्गैर्यथायथम्।।
६६
जातचूलो लिपिग्राही कुमार: शुभलक्षण:।
अचिरेणैव कालेन महाबुद्धिरजायत।।
अचिरेणैव कालेन महाबुद्धिरजायत।।
६७
प्रकामं कामकान्तश्रीर्विलोलत्काकपक्षक:।
हर्षमङ्कुरयामास न कस्य नृपनन्दन:।।
हर्षमङ्कुरयामास न कस्य नृपनन्दन:।।
६८
अथापरं प्रसूते स्म सुतं राज्ञी शुभोदया।
य: प्रशस्तैर्गुणैस्तैस्तैरनुचक्रे तमग्रजम्।।
य: प्रशस्तैर्गुणैस्तैस्तैरनुचक्रे तमग्रजम्।।
६९
जन्माऽस्य रसपाथोधिशैलशीतांशुवत्सरे।
चैत्रे चान्द्रे दले षष्ठ्यां गुरौ हरिणशीर्षभे।।
चैत्रे चान्द्रे दले षष्ठ्यां गुरौ हरिणशीर्षभे।।
७०
निशारम्भाद् व्यतीतासु षड्विंशतिघटीष्वथो।
त्रिंशत्पलेषु मिलितं व्रजमोहनसङ्ग्रहे।।
त्रिंशत्पलेषु मिलितं व्रजमोहनसङ्ग्रहे।।
७१
बुधेज्यभृगव: कुम्भे मीनेऽर्कस्तमसा सह।
सोमाङ्गारौ वृषे केतु: कन्यायां वृश्चिके शनि:।।
सोमाङ्गारौ वृषे केतु: कन्यायां वृश्चिके शनि:।।
७२
द्युतिविद्योतितदिशं विजयोर्ज्वस्वलाकृतिम्।
एनं चकार कूर्मेन्द्रो नाम्ना विजयसिंहकम्।।
एनं चकार कूर्मेन्द्रो नाम्ना विजयसिंहकम्।।
७३
दस्राविव भिदाबुद्धिं तौ न धत्त: स्म पश्यताम्।
तथापि कापि विच्छित्तिस्तयोरासीद्विभेदिका।।
तथापि कापि विच्छित्तिस्तयोरासीद्विभेदिका।।
७४
अभातामर्भकौ भाभि: सूर्याचन्द्रमसाविव।
आभ्यां च विष्णुभवनं ताभ्यामिव वियद्बभौ।।
आभ्यां च विष्णुभवनं ताभ्यामिव वियद्बभौ।।
७५
पितु: पुर: कुमारौ तौ शुशुभाते शुभोदयौ।
पुरस्तादिव पीयूषकिरणस्य पुनर्वसू।।
पुरस्तादिव पीयूषकिरणस्य पुनर्वसू।।
७६
पीताम्बरावृते बालौ पितुरङ्के विरेजतु:।
कल्पभूमिरुहौ स्वर्णवेद्यामङ्कुरिताविव।।
कल्पभूमिरुहौ स्वर्णवेद्यामङ्कुरिताविव।।
७७
कुमारकौतुकालोकी कालं न बुबुधे नृप:।
महीयानप्यनेहायन्नहि विज्ञायते सुखे।।
महीयानप्यनेहायन्नहि विज्ञायते सुखे।।
७८
पुत्रोत्पत्तौ प्रहृष्टात्मा संयतान्स विमोचयन्।
व्यधात् कारोदवसितं छागमात्रावशेषितम्।।
व्यधात् कारोदवसितं छागमात्रावशेषितम्।।
७९
कुमारयो: कलालापकलापाकर्णनोत्सवै:।
अन्त:पुरमभूदन्त:पुरुप्रीतिपरम्परम्।।
अन्त:पुरमभूदन्त:पुरुप्रीतिपरम्परम्।।
८०
ताभ्याममंस्त भूजानिरात्मानं धुरि पुत्रिणाम्।
पुरा प्रद्युम्नसाम्बाभ्यां यथा गरुडकेतन:।।
पुरा प्रद्युम्नसाम्बाभ्यां यथा गरुडकेतन:।।
८१
अभूतामद्भुतस्फूर्ती राज्ञो दुहितरौ ययो:।
प्रथमा नूनममरकुँवरा भक्तिरप्यनु।।
प्रथमा नूनममरकुँवरा भक्तिरप्यनु।।
८२
यथासत्कारममरकुँवरा स्फीतकीर्तये।
अदायि बुद्धसिंहाय बुन्दीपत्तनभूभुजे।।
अदायि बुद्धसिंहाय बुन्दीपत्तनभूभुजे।।
८३
अपत्यान्येवमुत्पाद्य प्रत्युत्पन्नमति: प्रजा:।
जुगोप लोपितारातिर्मारात्तिग्मगुणो नृप:।।
जुगोप लोपितारातिर्मारात्तिग्मगुणो नृप:।।
८४
पर्वणीग्रामवास्तव्य: स्तव्यधीर्भट्टमाधव:।
महाराष्ट्रकुलाब्धीन्दु: कूर्मेन्दुं सहसासदत्।।
महाराष्ट्रकुलाब्धीन्दु: कूर्मेन्दुं सहसासदत्।।
८५
तं भट्टजितमभ्यर्च्यमभ्यर्च्य स्थितमासने।
ससर्ज गिरमुत्सर्पत् स्मितश्री: क्ष्मापुरन्दर:।।
ससर्ज गिरमुत्सर्पत् स्मितश्री: क्ष्मापुरन्दर:।।
८६
स्वागतं भवते विद्वन्समाज्ञापय मामपि।
त्वादृशां को न कुर्वीत वाक्यं वेददृशां सुधी:।।
त्वादृशां को न कुर्वीत वाक्यं वेददृशां सुधी:।।
८७
इत्येव वाचमुच्चार्य तूष्णीमास महीवृषा।
पुरस्ताद्विदुषां प्रौढमयुक्तं बहुभाषणम्।।
पुरस्ताद्विदुषां प्रौढमयुक्तं बहुभाषणम्।।
८८
श्रुत्वा श्रुत्यर्थविद् भट्टो भट्टारकवचोऽद्भुतम्।
आविष्कुर्वन्नभिप्रायमुच्चैर्वाचमुवाच स:।।
आविष्कुर्वन्नभिप्रायमुच्चैर्वाचमुवाच स:।।
८९
आकर्षिता महाराज यशोभिस्तावकैर्वयम्।
उपेतास्त्वामयांसीव चुम्बकाश्मभिरुल्बणै:।।
उपेतास्त्वामयांसीव चुम्बकाश्मभिरुल्बणै:।।
९०
भक्तिलोकोत्तरा भूप भवदीया द्विजन्मसु।
निराधारा कलावद्य स्थिता ब्रह्मण्यतास्वपि।।
निराधारा कलावद्य स्थिता ब्रह्मण्यतास्वपि।।
९१
श्रीविष्णो विष्णुमपि तं गुणैर्हेपयसि ध्रुवम्।
नम्यसे त्वं बलव्यूहैर्बलिस्तेन प्रणम्यते।।
नम्यसे त्वं बलव्यूहैर्बलिस्तेन प्रणम्यते।।
९२
तव प्रतापसूर्येण यशश्चन्द्रेण चोद्यता।
बोद्धुं निद्रातुमपि वा पङ्कजानि प्रपेदिरे।।
बोद्धुं निद्रातुमपि वा पङ्कजानि प्रपेदिरे।।
९३
मूढे व्युत्पत्तिमाधातुं शक्तिर्मे गुरुसेवया।
किमन्यदत्र युष्माकं संशयश्चेत् परीक्ष्यताम्।।
किमन्यदत्र युष्माकं संशयश्चेत् परीक्ष्यताम्।।
९४
बु्रवाणमिति भट्टेन्द्रं जगाद जगतीपति:।
सितीभावं सभामुच्चैर्लम्भ्यन् स्मितदीप्तिभि:।।
सितीभावं सभामुच्चैर्लम्भ्यन् स्मितदीप्तिभि:।।
९५
किमत्र संशयो ब्रह्मन् सर्वं सम्भाव्यते त्वयि।
जयन्ति जातिमाहात्म्याद् ब्राह्मणेष्वेव सिद्धय:।।
जयन्ति जातिमाहात्म्याद् ब्राह्मणेष्वेव सिद्धय:।।
९६
मद्भावभाजनं काञ्चित् स्त्रियमध्यापय द्रुतम्।
द्रष्टुमुत्कण्ठितोऽस्म्यद्य भारतीवैभवं तव।।
द्रष्टुमुत्कण्ठितोऽस्म्यद्य भारतीवैभवं तव।।
९७
तद्गच्छ कापि वामाक्षी सद्मन्येष्यति तावके।
यतात्मा पाठय क्षिप्रं तां ततावरणस्थिताम्।।
यतात्मा पाठय क्षिप्रं तां ततावरणस्थिताम्।।
९८
इत्युक्त्वा चञ्चदाश्चर्यसमुद्रतरदन्तर:।
सत्कृत्य विससर्ज द्राङ् माधवं क्ष्माधवो मुदा।।
सत्कृत्य विससर्ज द्राङ् माधवं क्ष्माधवो मुदा।।
९९
इत्थं विसृज्य भट्टेन्द्रं विष्णुर्विष्णुचमत्कृति:।
कामप्याज्ञापयामास पुरन्ध्रीं पुरत: स्थिताम्।।
कामप्याज्ञापयामास पुरन्ध्रीं पुरत: स्थिताम्।।
१००
को दोष: सुभु्र गच्छाऽद्य गुरो: सद्म मदाज्ञया।
सावगुण्ठपटा तत्र काव्यकौशलमभ्यस।।
सावगुण्ठपटा तत्र काव्यकौशलमभ्यस।।
१०१
पार्थिवेनेति साऽदिष्टा प्रमदा प्रमदाकुला।
रथमास्थाय संवीतं वाससाऽगाद् गृहं गुरो:।।
रथमास्थाय संवीतं वाससाऽगाद् गृहं गुरो:।।
१०२
उपाध्यायं समासाद्य सा राजपरिचारिका।
स्थितेषु सम्यगपठदवरोधाधिकारिषु।।
स्थितेषु सम्यगपठदवरोधाधिकारिषु।।
१०३
अभ्यसन्ती तदाभ्यासे काव्यानि कमलेक्षणा।
बभावुपसुराचार्यं पठन्तीव पुलोमजा।।
बभावुपसुराचार्यं पठन्तीव पुलोमजा।।
१०४
आमे्रडितोद्गताकम्पस्रस्तकर्णोत्पला मुहु:।
अध्याप्यमाना गुरुणा व्युत्पत्तिं प्राप कामपि।।
अध्याप्यमाना गुरुणा व्युत्पत्तिं प्राप कामपि।।
१०५
कदाप्येनां जलार्द्राभिर्वीजयन्तीं शनै: शनै:।
कच्छ पप्रच्छ जिज्ञासुरभ्यासं देवभाषया।।
कच्छ पप्रच्छ जिज्ञासुरभ्यासं देवभाषया।।
१०६
उत्तरं कलयन्ती सा गिरा छन्दोनिबद्धया।
राजानं रञ्जयामास रञ्जगञ्जनलोचना।।
राजानं रञ्जयामास रञ्जगञ्जनलोचना।।
१०७
निशम्य संस्कृतगिरो मुखात्तस्या विनिर्यती:।
चमत्कारान्वितमना: प्रससाद विशिष्य स:।।
चमत्कारान्वितमना: प्रससाद विशिष्य स:।।
१०८
महार्हं हारमुत्तार्य कण्ठादुत्कण्ठितो नृप:।
दत्वा विसज्र्य तामन्त: क्ष्माधवोऽह्वास्त माधवम्।।
दत्वा विसज्र्य तामन्त: क्ष्माधवोऽह्वास्त माधवम्।।
१०९
छत्रच्छविमहोष्णीष: साक्षादिव बृहस्पति:।
माधव: क्ष्माधवाऽऽहूत: प्राप दूतेन वेदित:।।
माधव: क्ष्माधवाऽऽहूत: प्राप दूतेन वेदित:।।
११०
अधोवसनमागुल्फं पट्टसूत्रदशं दधत्।
स कौङ्कुमोपवीतश्रीर्देवेनादर्शि दूरत:।।
स कौङ्कुमोपवीतश्रीर्देवेनादर्शि दूरत:।।
१११
महाराष्ट्रद्विजं दृष्ट्वा महाराष्ट्रपतेरभूत्।
किमेष मूर्तिमानेति शान्तो रस इति स्म धी:।।
किमेष मूर्तिमानेति शान्तो रस इति स्म धी:।।
११२
आगच्छन्नच्छमहसं दूरात्कच्छपतिं मिषन्।
आसीत्स पर्वणिकरो विस्मयातङ्कगोचर:।।
आसीत्स पर्वणिकरो विस्मयातङ्कगोचर:।।
११३
वहन्सुदर्शनं वज्रवलयं दोष्णि दुर्धरम्।
विष्णु: किमेष जिष्णुर्वा तेनाऽतर्कि तदा नृप:।।
विष्णु: किमेष जिष्णुर्वा तेनाऽतर्कि तदा नृप:।।
११४
मयाध्यापयता राज्ञ: स्त्रियं नो साध्वनुष्ठितम्।
यत: स्त्रीजातिसम्पर्कं कटूदर्कं विदुर्विद:।।
यत: स्त्रीजातिसम्पर्कं कटूदर्कं विदुर्विद:।।
११५
कर्तुमर्हमकर्तुं वाऽन्यथा कर्तुमपीश्वरा:।
विवेकं न प्रकुर्वन्ति राजानो राजदोजस:।।
विवेकं न प्रकुर्वन्ति राजानो राजदोजस:।।
११६
इत्यादिभिरसौ तैस्तै: संशयैर्व्यग्रधीर्द्विज:।
उपेत्य भूमिपतये ददावाशिषमुच्चकै:।।
उपेत्य भूमिपतये ददावाशिषमुच्चकै:।।
११७
नमस्ते, पीठमध्यास्व धीधिक्कृतगुरो गुरो।
इत्यादृत्य नृपो नन्दन्नासने तं न्यवीविशत्।।
इत्यादृत्य नृपो नन्दन्नासने तं न्यवीविशत्।।
११८
अथ कूर्मेन्द्रविप्रेन्द्रावुभावध्यासितासनौ।
सुरेश्वरसुराचार्याविव तत्र विरेजतु:।।
सुरेश्वरसुराचार्याविव तत्र विरेजतु:।।
११९
नत्वा क्वाप्यनतेनाऽपि नतेन शिरसा शनै:।
बभाषे भट्टमुर्वीन्द्र: सभक्तिविनयस्मितम्।।
बभाषे भट्टमुर्वीन्द्र: सभक्तिविनयस्मितम्।।
१२०
ज्ञाताऽद्य भवत: शक्ति: शिष्याध्यापनकर्मणि।
अत: परमिमौ विद्वन्कुमारौ मम शिक्षय।।
अत: परमिमौ विद्वन्कुमारौ मम शिक्षय।।
१२१
अत्र य: कोऽपि पठने न कुर्याद्भवतो वच:।
गुरो सन्ताड्य सन्ताड्य शिक्ष्य: सोऽपि कुशिष्यक:।।
गुरो सन्ताड्य सन्ताड्य शिक्ष्य: सोऽपि कुशिष्यक:।।
१२२
इत्थमाज्ञाप्य भूपाल: पुत्रावस्मै समर्प्य तौ।
प्रददौ राजगुरुतां दाक्षिणात्याय दक्षिणाम्।।
प्रददौ राजगुरुतां दाक्षिणात्याय दक्षिणाम्।।
१२३
सोऽपि सङ्गृह्य भट्टेन्द्र: कुमारौ लिपिशिक्षितौ।
सत्यश्लाघी पुन: क्षोणीमघवन्तमभाषत।।
सत्यश्लाघी पुन: क्षोणीमघवन्तमभाषत।।
१२४
पाठकाले मयाऽवश्यं ताडनीयाविमौ शिशू।
शास्त्रेषु नान्यथा स्फूर्तिर्भविष्यति भुव: पते:।।
शास्त्रेषु नान्यथा स्फूर्तिर्भविष्यति भुव: पते:।।
१२५
जन: स्याद्वा सुत: स्याद्वा मदागस्ते श्रुतौ पतेत्।
तदा मयि भवद्वृत्ति: कीदृशी स्याद्विविच्यताम्।।
तदा मयि भवद्वृत्ति: कीदृशी स्याद्विविच्यताम्।।
१२६
माधवस्य वच: श्रुत्वा क्षमावान्स क्षमाधव:।
मुद्रां मुमोच मौनस्य मुद्राजितमुखद्युति:।।
मुद्रां मुमोच मौनस्य मुद्राजितमुखद्युति:।।
१२७
अवैमि गुरुणा शिष्यस्ताडितस्तरति श्रुतम्।
तरलस्तुरगस्तुङ्गं प्राकारमिव वेगत:।।
तरलस्तुरगस्तुङ्गं प्राकारमिव वेगत:।।
१२८
तस्मादधीतिसमये ताडनीयौ त्वयाऽर्भकौ।
शाणक्षुण्णो मणिग्रावाऽप्युत्कर्षमधिरोहति।।
शाणक्षुण्णो मणिग्रावाऽप्युत्कर्षमधिरोहति।।
१२९
इति प्रोत्साह्य विद्वांसं विष्णुरोमिति वादिनम्।
आदिदेश कुमारौ तौ प्राञ्जली पुरत: स्थितौ।।
आदिदेश कुमारौ तौ प्राञ्जली पुरत: स्थितौ।।
१३०
अहो वत्सौ वचोऽस्माकं शृणुतं हितमुच्चकै:।
एक एष गुरुर्भक्त्या सेवनीय: शमाऽऽप्स्यथ:।।
एक एष गुरुर्भक्त्या सेवनीय: शमाऽऽप्स्यथ:।।
१३१
आरभेतां तत: पित्राज्ञया तौ पठनं क्रमात्।
गुरुरप्यात्मकलया पाठयामास सन्ततम्।।
गुरुरप्यात्मकलया पाठयामास सन्ततम्।।
१३२
विद्या: सुखमवेदिष्टां दिष्टेन कियताऽपि तौ।
संस्कारशालिनां विद्या: सद्य एव स्फुरन्ति हि।।
संस्कारशालिनां विद्या: सद्य एव स्फुरन्ति हि।।
१३३
अथो गुरु: परीक्षायां तौ परीक्ष्य प्रमादिनौ।
अन्तर्मृदुर्बहिश्चण्डश्चपेटाभिरचेतयत्।।
अन्तर्मृदुर्बहिश्चण्डश्चपेटाभिरचेतयत्।।
१३४
चपेटां गुरुणा दत्तां लब्ध्वा ज्येष्ठस्तयोर्द्वयो:।
रुषे सञ्चरितुं स्वान्तरवकाशं शनैर्ददौ।।
रुषे सञ्चरितुं स्वान्तरवकाशं शनैर्ददौ।।
१३५
सहसा साहसी रोषलोहितायतलोचन:।
जज्वाल जयवर्मा द्राग् घृतसिक्तो यथानल:।।
जज्वाल जयवर्मा द्राग् घृतसिक्तो यथानल:।।
१३६
प्रपेदे कोपकरुणाशबलीकृतमानस:।
दत्वा मुष्टिमसेर्मुष्टौ हन्तुं मोक्तुं च तं जय:।।
दत्वा मुष्टिमसेर्मुष्टौ हन्तुं मोक्तुं च तं जय:।।
१३७
जयस्य वीक्ष्य संरम्भं गुरु: स गुरुवेपथु:।
व्याजं कञ्चिदुपन्यस्य भीतो द्रुतमपासरत्।।
व्याजं कञ्चिदुपन्यस्य भीतो द्रुतमपासरत्।।
१३८
वेगात्तमुपसर्पन्तं गृहीत्वा विजयो जयम्।
प्रणम्य ब्राह्मणवधात्प्रयत्नेन न्यवर्तयत्।।
प्रणम्य ब्राह्मणवधात्प्रयत्नेन न्यवर्तयत्।।
१३९
तत: स शान्तसंरम्भो भीत: पित्रे निवेदनात्।
जनन्यै जोषमाचख्यौ रोषचेष्टितमात्मन:।।
जनन्यै जोषमाचख्यौ रोषचेष्टितमात्मन:।।
१४०
व्यतिक्रममथाकर्ण्य प्रसू: पुत्रस्य तादृशम्।
धिक् त्वामिति विनिन्दन्ती तमुपालभत स्थितम्।।
धिक् त्वामिति विनिन्दन्ती तमुपालभत स्थितम्।।
१४१
किमर्थं मूढ भवता गुरुं हन्तुं मति: कृता।
चपेटा गुरुणा दत्ताऽविद्याविद्याप्रकाशिका:।।
चपेटा गुरुणा दत्ताऽविद्याविद्याप्रकाशिका:।।
१४२
मात्रा मुहुरुपालब्ध: प्रतिजज्ञे जय: क्रुधा।
नन्वहं प्रहरिष्ये स पुनश्चेत् प्रहरिष्यते।।
नन्वहं प्रहरिष्ये स पुनश्चेत् प्रहरिष्यते।।
१४३
क्षत्रिया वयमन्यस्य सहेम प्रहृतिं कथम्।
क्षत्रियस्तु स एवोक्तो धर्षणां यो न मृष्यति।।
क्षत्रियस्तु स एवोक्तो धर्षणां यो न मृष्यति।।
१४४
नात: परं पठिष्यामि मास्तु मत्तो गुरोर्वध:।
शस्त्रोपजीविनां मात: शास्त्रं शस्तं न कृत्स्नश:।।
शस्त्रोपजीविनां मात: शास्त्रं शस्तं न कृत्स्नश:।।
१४५
प्रतिज्ञां तस्य निश्चित्य सा तमाश्वास्य भूरिभी:।
राज्ञे निवेदयामास तत्सर्वं सुतचेष्टितम्।।
राज्ञे निवेदयामास तत्सर्वं सुतचेष्टितम्।।
१४६
निशम्य साहसं सूनोर्दूनो मनसि पार्थिव:।
चिन्ताकुलतया तस्थौ निश्चल: स्तम्भवत् क्षणम्।।
चिन्ताकुलतया तस्थौ निश्चल: स्तम्भवत् क्षणम्।।
१४७
अथो सुतं द्विजातिं च सममेव समाह्वयत्।
एत्य तौ तेन तू राज्ञे नतिं, सोऽपि शुभाशिष:।।
एत्य तौ तेन तू राज्ञे नतिं, सोऽपि शुभाशिष:।।
१४८
विष्णुना जिष्णुसदृशा स दृशा वीक्ष्य वक्रया।
जयसिंहोऽथ जगदे जगदेकतरस्विना।।
जयसिंहोऽथ जगदे जगदेकतरस्विना।।
१४९
अरे दुर्वृत्तवृत्तिस्ते श्रूयते कलुषा गुरौ।
दण्ड्योऽसि किन्तु किं कुर्यां ज्येष्ठ: पुत्रोऽसि मे यत:।।
दण्ड्योऽसि किन्तु किं कुर्यां ज्येष्ठ: पुत्रोऽसि मे यत:।।
१५०
निर्भत्स्र्येति जयं देवो भूदेवं पृच्छति स्म तम्।
उच्यतां मुच्यतां भीति: कथं कोप: शिशोरिति।।
उच्यतां मुच्यतां भीति: कथं कोप: शिशोरिति।।
१५१
आज्ञापितोऽथ राज्ञा स प्राणभीवेपिताञ्जलि:।
वक्तुमारभत स्पष्टं यथावद् भट्टसत्तम:।।
वक्तुमारभत स्पष्टं यथावद् भट्टसत्तम:।।
१५२
पाठे प्रमादमसकृद् वीक्ष्य मिथ्यैव कुप्यता।
सकृन्मया मनागेव ताडितोऽसौ त्वदाज्ञया।।
सकृन्मया मनागेव ताडितोऽसौ त्वदाज्ञया।।
१५३
अत: परं प्रभोराज्ञा यथा स्यादिति स द्विज:।
निवेद्य मौनमाधत्त सूरय: सारशंसिन:।।
निवेद्य मौनमाधत्त सूरय: सारशंसिन:।।
१५४
श्रुत्वा सत्यं वच: प्रीत: क्ष्माधवो माधवोदितम्।
क्षमस्वेति तमाश्वास्य सान्त्वपूर्वमभाषत।।
क्षमस्वेति तमाश्वास्य सान्त्वपूर्वमभाषत।।
१५५
अत: परं त्वया विद्वन्नध्याप्यो विजय: परम्।
जयस्तु चण्डचरितो विश्वासं जातु नार्हति।।
जयस्तु चण्डचरितो विश्वासं जातु नार्हति।।
१५६
एवमध्ययनाज्ज्येष्ठं विनिषिध्य तमात्मजम्।
द्विजं च सान्त्वयित्वोच्चैरुदस्थादासनान्नृप:।।
द्विजं च सान्त्वयित्वोच्चैरुदस्थादासनान्नृप:।।
१५७
अध्यापितस्ततस्तेन गुरुणा विजयस्तथा।
यथा स पाटवं लेभे विद्यासु सकलास्वपि।।
यथा स पाटवं लेभे विद्यासु सकलास्वपि।।
१५८
परीक्ष्य विजयं राजा प्रीतस्तत्संस्कृतोक्तिभि:।
हिन्दोनपीठसाम्राज्ये श्रीनिवेशी न्यवेशयत्।।
हिन्दोनपीठसाम्राज्ये श्रीनिवेशी न्यवेशयत्।।
१५९
समनन्तरमेवाहो जयसिंहं विनीय स:।
उच्चैरम्बावतीपीठयौवराज्येऽभ्यसेचयत्।।
उच्चैरम्बावतीपीठयौवराज्येऽभ्यसेचयत्।।
१६०
गिरा विजयसिंहस्य माधवो माधवाशय:।
हिन्दोनमेव नगरमध्युवास सगौरवम्।।
हिन्दोनमेव नगरमध्युवास सगौरवम्।।
१६१
रूप्यकप्रयुतोन्मानं राज्यं हैन्दोनमेत्य स:।
विजयो विजयी नीत्याऽगोपायन्माधवोक्तया।।
विजयो विजयी नीत्याऽगोपायन्माधवोक्तया।।
१६२
सङ्कल्प्य विजयो बिल्ल्हीग्रामं स्वगुरवे ददौ।
सोऽपि तं ग्राममासाद्य स्वकुटुम्बं स्वमभीभरत्।।
सोऽपि तं ग्राममासाद्य स्वकुटुम्बं स्वमभीभरत्।।
१६३
माधवस्य त्रय: पुत्रा बभूवुर्बुधचुञ्चव:।
जयवंशे महाकाव्ये तेषां वर्वर्ति वर्णनम्।।
जयवंशे महाकाव्ये तेषां वर्वर्ति वर्णनम्।।
१६४
तदीयवंशजा बिल्ल्हीग्राममद्यापि भुञ्जते।
किं च भूमिभृते नित्यमाशिषं च प्रयुञ्जते।।
किं च भूमिभृते नित्यमाशिषं च प्रयुञ्जते।।
१६५
अथासीद्दु:सहो विष्णुर्जयसिंहेन धन्विना।
यथा जिष्णुर्जयन्तेन यथा विष्णु: सुमेषुणा।।
यथा जिष्णुर्जयन्तेन यथा विष्णु: सुमेषुणा।।
१६६
श्री: पतिं स्थविरं हित्वा युवानं पतिमश्रयत्।
गुणलुब्धा: स्त्रिय: प्रायो नैकत्र चिरमासते।।
गुणलुब्धा: स्त्रिय: प्रायो नैकत्र चिरमासते।।
१६७
राजापि सूनुमाजानुबाहुं वीक्ष्य धुरन्धरम्।
राज्यकार्याण्यशेषाणि तस्मिन्नेवाससंज स:।।
राज्यकार्याण्यशेषाणि तस्मिन्नेवाससंज स:।।
१६८
इत्थं विभज्य पुत्राभ्यां पदं पृथगिलापति:।
नवरङ्गाज्ञया भूयो जेतुं काबिलमभ्ययात्।।
नवरङ्गाज्ञया भूयो जेतुं काबिलमभ्ययात्।।
१६९
ययावध्वनि वेगेन साकं भादरसाहिना।
विष्णुसिंहो द्विषद्दन्तावलसिंहो महाबल:।।
विष्णुसिंहो द्विषद्दन्तावलसिंहो महाबल:।।
१७०
गच्छत: कच्छराजस्य मार्गे वसतयस्तदा।
नानोपदाभिराक्रीडक्रीडाकल्पाश्चकाशिरे।।
नानोपदाभिराक्रीडक्रीडाकल्पाश्चकाशिरे।।
१७१
बलेन वल्गता विष्णुर्दिक्चरिष्णुयशा ययौ।
मथुरां माथुराकीर्णयमुनाघाटवाटिकाम्।।
मथुरां माथुराकीर्णयमुनाघाटवाटिकाम्।।
१७२
पटेरपुटके टेर: कृत्वा कोलफलान्यलम्।
विष्णुं प्राप यथा विष्णुं सुदामा द्विजसत्तम:।।
विष्णुं प्राप यथा विष्णुं सुदामा द्विजसत्तम:।।
१७३
कर्कन्धुनिभृतं टेर: पटेरकपुटं पटु:।
विष्णवे विनिवेद्येति प्राह पद्यं पदोज्ज्वलम्।।
विष्णवे विनिवेद्येति प्राह पद्यं पदोज्ज्वलम्।।
१७४
श्रीद्वारिका सा मथुरेयमुत्तमा
स वै सुदामा पुनरस्मि टेरक:।
ते शालय: कोलफलान्यमून्यहो
विष्णु: स विष्णुस्त्वमपीह दीप्यसे।।
स वै सुदामा पुनरस्मि टेरक:।
ते शालय: कोलफलान्यमून्यहो
विष्णु: स विष्णुस्त्वमपीह दीप्यसे।।
१७५
विष्णुस्तदुक्तिमाकर्ण्य चमत्कृतमना: कृती।
कोलमेकं समास्वाद्य प्रसशंस पुन: पुन:।।
कोलमेकं समास्वाद्य प्रसशंस पुन: पुन:।।
१७६
मितभाषी महारम्भस्तं नियन्त्र्य स्वसन्निधौ।
कारयामास तद्ग्रामे तत्स्थानं स्थिरवैभवम्।।
कारयामास तद्ग्रामे तत्स्थानं स्थिरवैभवम्।।
१७७
श्रियं निक्षिप्य तत्स्थाने विष्णुर्गूढविचेष्टित:।
भोजयामास तं भक्त्या वीजयन्व्यजनानिलै:।।
भोजयामास तं भक्त्या वीजयन्व्यजनानिलै:।।
१७८
इति सन्तर्प्य सत्कृत्य विससर्ज स टेरकम्।
विदायं किन्तु न ददौ मनागपि महामना:।।
विदायं किन्तु न ददौ मनागपि महामना:।।
१७९
विसर्जितो महीन्द्रेण दारिद्र्योद्रेकदूनधी:।
ध्यानग्रस्तमनाष्टेर: सदनं स्वमुपासदत्।।
ध्यानग्रस्तमनाष्टेर: सदनं स्वमुपासदत्।।
१८०
समीक्ष्य स्थानमात्मीयं सप्तभूमिकमुच्चकै:।
क्व सा कुटीति साश्चर्यो विष्णो: कृत्यममन्यत।।
क्व सा कुटीति साश्चर्यो विष्णो: कृत्यममन्यत।।
१८१
तत्पत्नी सह दासीभि: स्वर्णालङ्कारभूषिता।
सौधाद् बहिर्विनि:सृत्य तं ननाम पतिव्रता।।
सौधाद् बहिर्विनि:सृत्य तं ननाम पतिव्रता।।
१८२
उदीतविस्मयातङ्को ब्राह्मणो ब्राह्मणीं मिषन्।
नि:शेषं श्रुतवृत्तान्तो दध्यौ राज्ञे विशिष्य शम्।।
नि:शेषं श्रुतवृत्तान्तो दध्यौ राज्ञे विशिष्य शम्।।
१८३
इत: पुनर्नृपो विष्णुस्तर्पिताशेषमाथुर:।
मथुरातो लघु प्रास्थाद् भादरेण कृतत्वर:।।
मथुरातो लघु प्रास्थाद् भादरेण कृतत्वर:।।
१८४
याति विष्णौ बलव्यूहैर्भारभुग्नफणागण:।
शेषोऽप्यशेषयत्नेन दधौ क्ष्मां कथमप्यध:।।
शेषोऽप्यशेषयत्नेन दधौ क्ष्मां कथमप्यध:।।
१८५
हारहरामनोहारि काबिलाघाटवर्त्मनि।
वाहैरुद्विजमानाङ्घ्रि चुक्षुदे हिमसंहति:।।
वाहैरुद्विजमानाङ्घ्रि चुक्षुदे हिमसंहति:।।
१८६
अध्यध्ववासं पाकाय प्रवृत्तैस्तुहिनस्थले।
यत्नेन महता सूदैरज्वालिषत् चुल्हिका:।।
यत्नेन महता सूदैरज्वालिषत् चुल्हिका:।।
१८७
आसेदिरे स्फुरत्सेवाङ्गूरलुम्बमतल्लिका:।
हिमाम्बुनिर्झरोद्गारा: काबिलोपान्तभूमय:।।
हिमाम्बुनिर्झरोद्गारा: काबिलोपान्तभूमय:।।
१८८
कपिकम्पितसालाग्रा शुकसारणशालिनी।
लङ्केव काबिलक्षोणी क्षोणीन्द्रेण व्यतर्कयत।।
लङ्केव काबिलक्षोणी क्षोणीन्द्रेण व्यतर्कयत।।
१८९
आचचाम शनै: कर्षन्गोस्तनीरसशीकरान्।
ललल्लतासुमामोदी श्रमवारिवनानिल:।।
ललल्लतासुमामोदी श्रमवारिवनानिल:।।
१९०
क्षमस्व नेक्षितो भ्रातर्वनीदत्तदृशा मया।
इति स्वप्रपदा स्पृष्टमनुनिन्ये भटो भटम्।।
इति स्वप्रपदा स्पृष्टमनुनिन्ये भटो भटम्।।
१९१
मध्येमार्गं मिषन्मीनदृशमुन्मूर्च्छितो भट:।
मेदिनीं प्राप मैरेयमोदोद्यन्मौग्ध्यमन्तिम:।।
मेदिनीं प्राप मैरेयमोदोद्यन्मौग्ध्यमन्तिम:।।
१९२
इत्येष काबिलं प्राप्य विष्णु: शङ्काविलप्रभुम्।
कार्याणि साधयामास नवरङ्गस्य सर्वश:।।
कार्याणि साधयामास नवरङ्गस्य सर्वश:।।
१९३
तत्रैव विष्णुसिंहेन्द्रो विष्णुस्मृतिपरायण:।
जिष्णोरातिथ्यमापेदे शुद्धसत्कर्मपद्धति:।।
जिष्णोरातिथ्यमापेदे शुद्धसत्कर्मपद्धति:।।
१९४
स्व: प्रयाणतिथिर्विष्णोर्वलक्षा माघसप्तमी।
सा तु षड्बाणशैलेन्दुसम्वत्सरसरा श्रुता।।
सा तु षड्बाणशैलेन्दुसम्वत्सरसरा श्रुता।।
१९५
उष्णस्पर्शानि शत्रूणामश्रुवर्षाणि वर्त्तयन्।
प्रजा: प्रहर्षयन्नेष दशवर्षाणि कुं दधौ।।
प्रजा: प्रहर्षयन्नेष दशवर्षाणि कुं दधौ।।
१९६
विष्णौ राज्ञि गते स्वर्गं जयसिंहस्तदात्मज:।
अम्बावतीपदे पौरैरभ्यसेचि यथाविधि।।
अम्बावतीपदे पौरैरभ्यसेचि यथाविधि।।
१९७
जयसिंहोऽथ राजा सन्सुरराजसमप्रभ:।
उपायनानि जग्राह सामन्तसामवायत:।।
उपायनानि जग्राह सामन्तसामवायत:।।
१९८
दधतालमलङ्कारान्मङ्गलानि च गायत।
नटान्नर्तयतेत्युच्चैर्गिर: शुश्रुविरे तदा।।
नटान्नर्तयतेत्युच्चैर्गिर: शुश्रुविरे तदा।।
१९९
अम्बावती भृशं रेजे प्रतिरथ्यं रथोज्ज्वला।
उत्तुङ्गगोपुरालम्बितोरणावलिशोभिता।।
उत्तुङ्गगोपुरालम्बितोरणावलिशोभिता।।
२००
यस्य प्रतापदहनो विश्वं व्याप्य ज्वलन्नपि।
दन्दहीति स्म हृदयान्येव विद्विषतामहो।।
दन्दहीति स्म हृदयान्येव विद्विषतामहो।।
२०१
प्रकृतिप्रत्ययश्लाघी सम्यगर्थं समर्थयन्।
य: परं पाणिनिरिव प्रीणयामास पण्डितान्।।
य: परं पाणिनिरिव प्रीणयामास पण्डितान्।।
२०२
यज्वभिधर्मधीधुर्यैर्वेदसागरपारगै:।
यो द्विजेन्द्रैरलञ्चक्रे ब्रह्मभिर्भूगतैरिव।।
यो द्विजेन्द्रैरलञ्चक्रे ब्रह्मभिर्भूगतैरिव।।
२०३
ददौ न किं न किं जज्ञौ न दधौ कां च सम्पदम्।
किं धर्मं विदधे नैष न बभौ कैर्गुणैरयम्।।
किं धर्मं विदधे नैष न बभौ कैर्गुणैरयम्।।
२०४
आधिपत्यं प्रपद्याऽसौ राजा ढुण्ढारिनीवृत:।
निरस्ततन्द्रिरुदयं प्रेप्सुरन्वैक्षत प्रजा:।।
निरस्ततन्द्रिरुदयं प्रेप्सुरन्वैक्षत प्रजा:।।
२०५
राज्यासनं समासीनो जयसिंहो जयोद्वह:।
चामरैश्चामरेशश्री: सामन्तै: समबीजयत्।।
चामरैश्चामरेशश्री: सामन्तै: समबीजयत्।।
२०६
जयो जयोर्जितस्तेने गर्वभाजि रिपौ रुषम्।
तथाऽप्यनमति क्षिप्रं क्षुरप्रैस्तत्र पौरुषम्।।
तथाऽप्यनमति क्षिप्रं क्षुरप्रैस्तत्र पौरुषम्।।
२०७
यथायथं स सामादीनुपायाननपायिन:।
वीक्षां चक्रे विशेषज्ञश्चक्रेण सह मन्त्रिणाम्।।
वीक्षां चक्रे विशेषज्ञश्चक्रेण सह मन्त्रिणाम्।।
२०८
यन्न कूर्मे न कच्छेऽपि नापि प्रद्युम्नवर्मणि।
न पुनर्मानसिंहेन्द्रे तत्तेजोऽस्मिन् व्यजृम्भत।।
न पुनर्मानसिंहेन्द्रे तत्तेजोऽस्मिन् व्यजृम्भत।।
२०९
कच्छोऽपि न जलप्रायो विष्णुजोऽपि न दर्पक:।
न भीमो विजयज्येष्ठोऽप्यभूदद्भुत एव स:।।
न भीमो विजयज्येष्ठोऽप्यभूदद्भुत एव स:।।
२१०
यत्प्रतापोऽम्बुधौ खेलन्दधार धु्रवमौर्वताम्।
सामान्याधिकरण्यं स्याज्जलज्वलनयो: कथम्।।
सामान्याधिकरण्यं स्याज्जलज्वलनयो: कथम्।।
२११
प्रत्यर्थिप्राणपवनपानप्रौढमहोद्धव:।
निस्त्रिंशभुजगो यस्य भुजगो भृशमाबभौ।।
निस्त्रिंशभुजगो यस्य भुजगो भृशमाबभौ।।
२१२
जयेन्द्रे प्रोषिता राज्ञि गृहेभ्यो विदुषां विपत्।
आसीत्प्राघुणिका किञ्च भूयसी सम्पदन्वहम्।।
आसीत्प्राघुणिका किञ्च भूयसी सम्पदन्वहम्।।
२१३
स्वे स्वे धर्मणि वर्णेषु तिष्ठत्सु जयशिक्षया।
अम्बावतीमधिष्ठातुं न शशाक बली कलि:।।
अम्बावतीमधिष्ठातुं न शशाक बली कलि:।।
२१४
ताततोऽपि ततस्तेने सततं सततं यश:।
पार्वणेन्दुरपि प्राप्तुं तुल्यतां येन नाशकत्।।
पार्वणेन्दुरपि प्राप्तुं तुल्यतां येन नाशकत्।।
२१५
यत्प्रतापपतङ्गस्य पतङ्ग: पुरत: परम्।
दक्षिणाशाश्रितो यद्वन्मान्द्यमाऽऽपि शुचावपि।।
दक्षिणाशाश्रितो यद्वन्मान्द्यमाऽऽपि शुचावपि।।
२१६
मुहुमुर्हुर्यदीयाङ्घ्रिनखशाणविघट्टनात्।
क्ष्माक्षितां मौलिमणय: पुनरुत्तेजनां दधु:।।
क्ष्माक्षितां मौलिमणय: पुनरुत्तेजनां दधु:।।
२१७
पावयन् स्वं कुलं तैस्तै: प्रशस्तै: क्षत्रकर्मभि:।
जयो भूजानिरजनि जोषव्याकोशयौवन:।।
जयो भूजानिरजनि जोषव्याकोशयौवन:।।
२१८
गतोऽपि नाथ तां सेहे नाथतां न जनेषु स:।
सङ्कल्पाम्बुप्रवाहेण तां निरास यत: स्वयम्।।
सङ्कल्पाम्बुप्रवाहेण तां निरास यत: स्वयम्।।
२१९
अप्यौजसा स मित्रश्रीस्तापयन्नपि विद्विष:।
दानाम्भोभिरप:सिन्धोर्वर्द्धयन्नित्यमैधत।।
दानाम्भोभिरप:सिन्धोर्वर्द्धयन्नित्यमैधत।।
२२०
निनाय यो नयेनैव भूतलं विप्रलम्बिताम्।
प्रतिपक्षवधूटीनां चूर्णकुन्तलमप्यहो।।
प्रतिपक्षवधूटीनां चूर्णकुन्तलमप्यहो।।
२२१
असिर्यस्य द्विषत्कण्ठच्छेदजातपरिश्रम:।
कुम्भीन्द्रमुक्तमुक्तांशुज्योत्स्नाभि: प्राप निर्वृतिम्।।
कुम्भीन्द्रमुक्तमुक्तांशुज्योत्स्नाभि: प्राप निर्वृतिम्।।
२२२
यस्मिन्घ्नति रिपूंस्तेषामवलम्बं विनाऽबला:।
कालानलं महाहालाहलं वा लघु भेजिरे।।
कालानलं महाहालाहलं वा लघु भेजिरे।।
२२३
पात्रमात्रं विदेशस्थं भूभुजा दानरज्जुभि:।
आकर्षि स्वे पुरे तस्मात्पुरमस्याऽऽस पात्रयुक्।।
आकर्षि स्वे पुरे तस्मात्पुरमस्याऽऽस पात्रयुक्।।
२२४
दानं किरति कूर्मेन्द्रे हित्वाऽन्यान्दातृपादपान्।
अनेकपममुं भेजु: समन्तादर्थिनोऽलय:।।
अनेकपममुं भेजु: समन्तादर्थिनोऽलय:।।
२२५
एकं सहायमालम्ब्य खड्गमस्य क्षतद्विष:।
विभोर्विभुत्वमुद्रैकविजृम्भणमभूद् बलम्।।
विभोर्विभुत्वमुद्रैकविजृम्भणमभूद् बलम्।।
२२६
यत्प्रतापानलो वैरियशोऽब्धिमपि शोषयन्।
विसृजत्यब्धिमपरं तद्वधूवाष्पवारिभि:।।
विसृजत्यब्धिमपरं तद्वधूवाष्पवारिभि:।।
२२७
न कोऽप्युवास कारासु तदर्हं कर्म नाऽकरोत्।
वार्ताऽपि दुरदृष्टस्य न वृत्ता राज्ञि राजति।।
वार्ताऽपि दुरदृष्टस्य न वृत्ता राज्ञि राजति।।
२२८
स्वधर्मं नातिचक्राम प्रजा भूभुजि शासति।
चतुष्पादिव धर्मोऽभाद्दुष्टवृत्तौ कलावपि।।
चतुष्पादिव धर्मोऽभाद्दुष्टवृत्तौ कलावपि।।
२२९
जये जयजीमूतो जहौ जीवनमुच्चकै:।
तलाहतिं तु मुरज: सेहे पौरो न कश्चन।।
तलाहतिं तु मुरज: सेहे पौरो न कश्चन।।
२३०
मन्त्रं प्रयुज्य विज्ञेन नरेन्द्रेणाशु कीलिता:।
सामन्ता न कुलद्वेषं चक्रु: कुण्डलिन: परम्।।
सामन्ता न कुलद्वेषं चक्रु: कुण्डलिन: परम्।।
२३१
त्रीणि लक्ष्याण्यहो कच्छास्तदाज्ञां शिरसा दधु:।
यथा देवपतेर्देवा यक्षा यक्षपतेर्यथा।।
यथा देवपतेर्देवा यक्षा यक्षपतेर्यथा।।
२३२
दोषोदग्रान् द्विषो जित्वा दण्डप्रभृतिसाधनै:।
जयेनाद्रढि राज्याङ्गं हिताहितविवेकिना।।
जयेनाद्रढि राज्याङ्गं हिताहितविवेकिना।।
२३३
राज्ञो भाति यशश्चन्द्रे वदनैर्वैरियोषिताम्।
मुक्ताऽपि पुनरग्राहि लोचनैश्चन्द्रकान्तता।।
मुक्ताऽपि पुनरग्राहि लोचनैश्चन्द्रकान्तता।।
२३४
लम्भितो नीतिसरणिं धरणिशतमन्युना।
तथाऽप्यनीतिमानेव ढुण्ढारिविषयो बभौ।।
तथाऽप्यनीतिमानेव ढुण्ढारिविषयो बभौ।।
२३५
कोमलश्यामलश्मश्रु यूनस्तस्याननं बभौ।
यथा निभृतरोलम्बपुञ्जमञ्जुलमम्बुजम्।।
यथा निभृतरोलम्बपुञ्जमञ्जुलमम्बुजम्।।
२३६
वेधा विधाय मुखमस्य पुन: कराब्ज-
मक्षालयन्निजकमण्डलुजै: पयोभि:।
स्त्यानीबभूव तदध: खलु यो मलांश:
सोऽयं शशी स्फुरति तत्कणिकाश्च तारा:।।
मक्षालयन्निजकमण्डलुजै: पयोभि:।
स्त्यानीबभूव तदध: खलु यो मलांश:
सोऽयं शशी स्फुरति तत्कणिकाश्च तारा:।।
२३७
आजानुलम्बिनावस्य सद्रत्नाङ्गदरञ्जितौ।
शयौ ताम्राशयावास्तामर्गलानुशयप्रदौ।।
शयौ ताम्राशयावास्तामर्गलानुशयप्रदौ।।
२३८
नागरीलोलनचनपीतनूतनयौवन:।
राजकन्या महाराज: परिणेतुं प्रचक्रमे।।
राजकन्या महाराज: परिणेतुं प्रचक्रमे।।
२३९
बनेरनगरीनाथभीमराणेन्द्रनन्दिनीम्।
व्युवाह प्रथमं राजा देवराज: शचीमिव।।
व्युवाह प्रथमं राजा देवराज: शचीमिव।।
२४०
अकिरत्स कुबेरश्रीर्विवाहे पारितोषिकम्।
समन्तत: समेतेषु सूतमागधबन्दिषु।।
समन्तत: समेतेषु सूतमागधबन्दिषु।।
२४१
समेत्य रूपनगरं नगररञ्जितमण्डलम्।
मानसिंहनृसिंहस्य जयसिंहोऽग्रहीत्सुताम्।।
मानसिंहनृसिंहस्य जयसिंहोऽग्रहीत्सुताम्।।
२४२
वित्तं वितीर्य तत्रापि चारणेभ्यो विचारवान्।
सान्त:पुर: पुरं प्राप पुरुपौरपरम्परम्।।
सान्त:पुर: पुरं प्राप पुरुपौरपरम्परम्।।
२४३
अम्बावतीं प्रविशतो व्यूढदारस्य पद्धति:।
करेणुदानधाराभिर्विरेणुरभवद्भृशम्।।
करेणुदानधाराभिर्विरेणुरभवद्भृशम्।।
२४४
ताभ्यां स धर्मपत्नीभ्यां भुञ्जानो भोगवैभवम्।
कालमल्पेतरमपि बुधोऽपि बुबुधेऽल्पकम्।।
कालमल्पेतरमपि बुधोऽपि बुबुधेऽल्पकम्।।
२४५
दुर्गं खेलनमादातुं दक्षिणस्यां प्रयुध्यता।
समाहूतो हरिप्रस्थहरिणा विजयी जय:।।
समाहूतो हरिप्रस्थहरिणा विजयी जय:।।
२४६
पृथवीपुरुहूतोऽसौ रज:पूतोढशासन:।
तुरष्कपुरुहूताय साहाय्यं दातुमैहत।।
तुरष्कपुरुहूताय साहाय्यं दातुमैहत।।
२४७
तत्क्षणं मन्त्रिभिर्वृद्धैरागत्य गतदूषणै:।
उच्चैर्दत्वाऽऽशिषं क्षेमं शिशिक्षेऽमन्दवज्जय:।।
उच्चैर्दत्वाऽऽशिषं क्षेमं शिशिक्षेऽमन्दवज्जय:।।
२४८
एवमायुष्मता वाच्यमेवं संम्राजि पृच्छति।
तमित्युपादिशन् हन्त सर्वत: सर्वतत्त्वगम्।।
तमित्युपादिशन् हन्त सर्वत: सर्वतत्त्वगम्।।
२४९
युक्तं ब्रूथेति तान्मन्त्रीनभिनन्द्य नरेश्वर:।
गामपूर्वामिति प्राह स्मितपूर्वाभिभाषण:।।
गामपूर्वामिति प्राह स्मितपूर्वाभिभाषण:।।
२५०
युष्मदुत्प्रेक्षितं हित्वा चेदन्यत्प्रक्ष्यति प्रभु:।
तदा वक्ष्ये किमु ब्रूत कस्य को वेत्ति हृद्गत:।।
तदा वक्ष्ये किमु ब्रूत कस्य को वेत्ति हृद्गत:।।
२५१
तस्मादस्मि यथाप्रश्रं व्याहरिष्यामि तत्पुर:।
तूष्णींकृत्येति तान्प्राज्ञ: प्रस्थातुं समसज्जत।।
तूष्णींकृत्येति तान्प्राज्ञ: प्रस्थातुं समसज्जत।।
२५२
स दत्वा सूतसंघेभ्य: समृद्धिसदृशं वसु।
भुक्त्वा पीत्वा बलै: प्रास्थाच्छ्वशुरेण विसर्जित:।।
भुक्त्वा पीत्वा बलै: प्रास्थाच्छ्वशुरेण विसर्जित:।।
२५३
सुवर्णमुष्टिमुद्रश्मिरत्नरञ्जितकोषगम्।
ज्वालाजटावमहितघस्मरं स दधावसिम्।।
ज्वालाजटावमहितघस्मरं स दधावसिम्।।
२५४
तैलधौता तडिद्द्योता सर्पिणीव विसर्पिणी।
शक्तिरालम्बितीक्ष्णाग्रा दंष्ट्रेव समवर्तिन:।।
शक्तिरालम्बितीक्ष्णाग्रा दंष्ट्रेव समवर्तिन:।।
२५५
व्यामदीर्घं श्रुतिच्छिद्रसम्भृताग्रेयचूर्णकम्।
पटवासशयं नेतुर्नलिकास्त्रमशोभत।।
पटवासशयं नेतुर्नलिकास्त्रमशोभत।।
२५६
वंशजत्वात् स्थिरं वैरिभेददक्षं पुर:फलम्।
सन्मित्रमिव भीतिघ्रं भव्यं भल्लमधत्त स:।।
सन्मित्रमिव भीतिघ्रं भव्यं भल्लमधत्त स:।।
२५७
सुवर्णन्युप्तरत्नेन निवीतो नववर्मणा।
रेजे राजा ज्वलच्छम्बाजालच्छन्नघनच्छवि:।।
रेजे राजा ज्वलच्छम्बाजालच्छन्नघनच्छवि:।।
२५८
स प्रतस्थे बली वेगाद् विजेतुं दक्षिणां दिशम्।
प्रायेण रघुवंश्यानां करस्थस्तज्जय: स्मृत:।।
प्रायेण रघुवंश्यानां करस्थस्तज्जय: स्मृत:।।
२५९
मद्भर्तुरद्य भवदीययशोभिरच्छै-
र्लक्ष्मीरलुण्ठि तदिदं किमु कूर्म युक्तम्।
विज्ञप्तुमित्युडुभिरस्य समीपमासीत्
सद्रत्नचर्मवलयच्छलतस्तमिस्रा।।
र्लक्ष्मीरलुण्ठि तदिदं किमु कूर्म युक्तम्।
विज्ञप्तुमित्युडुभिरस्य समीपमासीत्
सद्रत्नचर्मवलयच्छलतस्तमिस्रा।।
२६०
मद्भर्तुस्त्वद्यशोभि: श्रीर्हृता तदुचितं किमु।
इतीव वक्तुमस्यासीत्पुरश्चर्ममिषान्निषा।।
इतीव वक्तुमस्यासीत्पुरश्चर्ममिषान्निषा।।
२६१
रेजिरे कुञ्जरा राज्ञ: कुञ्जरेषु मदापगा:।
मदापगासु रोलम्बा रोलम्बेष्वपि निक्वणा:।।
मदापगासु रोलम्बा रोलम्बेष्वपि निक्वणा:।।
२६२
सुवर्णस्यूतपल्याणा लक्ष्यकल्याणलक्षणा:।
उदञ्चच्चामररुचो वाहव्यूहास्तमन्वयु:।।
उदञ्चच्चामररुचो वाहव्यूहास्तमन्वयु:।।
२६३
रथा: सद्वर्मभिरथाच्छन्नाश्चक्रक्षतक्षमा:।
किङ्किणीक्वाणरणितारणिभिश्चेलुराश्रिता:।।
किङ्किणीक्वाणरणितारणिभिश्चेलुराश्रिता:।।
२६४
पत्तय: प्रोद्धतप्रासा: शत्रुत्रासार्थमुद्यता:।
कल्पान्तमिव कुर्वन्त: प्लवन्ते स्म पुर: पुर:।।
कल्पान्तमिव कुर्वन्त: प्लवन्ते स्म पुर: पुर:।।
२६५
चोचूष्यमाणचारुश्रीश्चार्वङ्गीलोचनैश्चिरम्।
स चामराञ्चलचलच्चलाचान्तश्रमोऽचलत्।।
स चामराञ्चलचलच्चलाचान्तश्रमोऽचलत्।।
२६६
निर्वाताब्जनिभेनाक्ष्णा वातायनगता: स्त्रिय:।
विलोकयन्विलोलाश्वो निश्चक्राम पुर: पुरम्।।
विलोकयन्विलोलाश्वो निश्चक्राम पुर: पुरम्।।
२६७
जयेन्द्रजैत्रयात्रायै याति साहसशालिनि।
अन्योऽन्यं मन्त्रयामासुर्जातातङ्का दिगीश्वरा:।।
अन्योऽन्यं मन्त्रयामासुर्जातातङ्का दिगीश्वरा:।।
२६८
लङ्घिताध्वा जयो राजा जङ्घालैर्वाजिभिर्व्रजन्।
दिनै: कतिपयै: प्रापच्छ्रीमच्छिवपुरं पथि।।
दिनै: कतिपयै: प्रापच्छ्रीमच्छिवपुरं पथि।।
२६९
स तत्रोद्योतसिंहस्य सुतां शिवपुरेशितु:।
सेनानिवेशमादिश्य नृपति: परिणीतवान्।।
सेनानिवेशमादिश्य नृपति: परिणीतवान्।।
२७०
पिबन्नपि धरां धुर्यैधुर्य्य कच्छकुलस्य स:।
तूर्याणि ध्वनयन्सूर्यं रजोभि: स्थगयन्नगात्।।
तूर्याणि ध्वनयन्सूर्यं रजोभि: स्थगयन्नगात्।।
२७१
तुङ्गैस्तुरङ्गमै राज्ञि दक्षिणाशामुपेयुषि।
उच्छ्वसन्नवरङ्गोऽपि जयांशां समुपेयिवान्।।
उच्छ्वसन्नवरङ्गोऽपि जयांशां समुपेयिवान्।।
२७२
यथाविभागमङ्गेषु स सज्जायुधपञ्चक:।
उपसाहीन्द्रशिबिरं शीघ्रमश्वादवातरत्।।
उपसाहीन्द्रशिबिरं शीघ्रमश्वादवातरत्।।
२७३
क्रामं क्रामं क्रमात्कक्षां ग्राहं ग्राहं नमस्कृती:।
श्रावं श्रावं यश: प्राचां नवरङ्गान्तिकं ययौ।।
श्रावं श्रावं यश: प्राचां नवरङ्गान्तिकं ययौ।।
२७४
हन्ताऽथ खानखानाद्यैर्धूतोच्चैश्चारुचामरम्।
हसन्तमिव विस्फूर्ज्जत्स्वीयस्फाररुचाऽमरम्।।
हसन्तमिव विस्फूर्ज्जत्स्वीयस्फाररुचाऽमरम्।।
२७५
मुक्तागुलच्छज्वलितोल्लोचाच्छच्छविविच्छुरम्।
नमन्नृपेन्द्रमौलिस्रक् तमर्चितपदाम्बुजम्।।
नमन्नृपेन्द्रमौलिस्रक् तमर्चितपदाम्बुजम्।।
२७६
समुद्रमिव गम्भीरं रत्नसानुमिवोच्छ्रितम्।
देवद्रुमिव दातारं कन्यार्कमिव दु:सहम्।।
देवद्रुमिव दातारं कन्यार्कमिव दु:सहम्।।
२७७
पश्यन्तमुपदाराशीन्नासीनमधिमञ्चकम्।
अनेकगुणसम्पन्नं सम्पन्नन्दितकोविदम्।।
अनेकगुणसम्पन्नं सम्पन्नन्दितकोविदम्।।
२७८
जयसिंहो दराश्चर्यरंहोलोलमना मनाक्।
अद्राक्षीदिन्दुयशसं हिन्दुस्थानविडौजसम्।।
अद्राक्षीदिन्दुयशसं हिन्दुस्थानविडौजसम्।।
२७९
दिल्लीदुश्च्यवनोऽप्यारात् पश्यञ्जयमुपागतम्।
प्राचीनजयसिंहस्य सस्मार दरमुग्धधी:।।
प्राचीनजयसिंहस्य सस्मार दरमुग्धधी:।।
२८०
किमेष मिरजोपाधिर्जयसिंहो महामहा:।
वैरनिर्यातनं प्रेप्सु: प्रसवं पुनराश्रित:।।
वैरनिर्यातनं प्रेप्सु: प्रसवं पुनराश्रित:।।
२८१
नूनं स एष चण्डात्मा दिल्लीमुन्मूलयिष्यति।
गृöन्ति जन्म भूयोऽपि वीरा वैरपरायणा:।।
गृöन्ति जन्म भूयोऽपि वीरा वैरपरायणा:।।
२८२
इत्यनेकविधातङ्कजालरुद्धमन: खग:।
उद्वेगागस्त्यनि:पीतधैर्याब्धिर्वेपते स्म स:।।
उद्वेगागस्त्यनि:पीतधैर्याब्धिर्वेपते स्म स:।।
२८३
किं च स्वेदकणक्लिन्नतनु: स ननु विव्यथे।
हतोऽपि बलवान्वैरी व्यथयत्येव हि स्मृत:।।
हतोऽपि बलवान्वैरी व्यथयत्येव हि स्मृत:।।
२८४
समीपमुपसर्पन्तं प्रणमन्तं पुन: पुन:।
सावहित्थस्तुरष्केन्द्रो जयं जग्राह हस्तयो:।।
सावहित्थस्तुरष्केन्द्रो जयं जग्राह हस्तयो:।।
२८५
किमद्य ते बलं वीर कथ्यतां तथ्यमुच्चकै:।
इत्युवाचाऽस्य विज्ञातुं कौतुकी शेमुषीबलम्।।
इत्युवाचाऽस्य विज्ञातुं कौतुकी शेमुषीबलम्।।
२८६
श्रुत्वा वाचमिति म्लेच्छस्वाराज: स्फूर्तिमान्नृप:।
द्रागेवोत्तरमाचख्यौ सानन्दविनयस्मितम्।।
द्रागेवोत्तरमाचख्यौ सानन्दविनयस्मितम्।।
२८७
स्वामिन्दिष्ट्याऽद्य मे दोष्णोर्बलं वक्तुं न पार्यते।
गृह्णाति यत्स्वयं स्वामी मुदा द्वावपि मे करौ।।
गृह्णाति यत्स्वयं स्वामी मुदा द्वावपि मे करौ।।
२८८
गृह्णाति पुरुष: पाणिमेकमेव स्त्रिय: खलु।
साऽबलापि भवेद्भूय: प्रबला किं पुन: पुमान्।।
साऽबलापि भवेद्भूय: प्रबला किं पुन: पुमान्।।
२८९
अथो निषम्य तत्कालस्फूर्तिपेशलमुत्तरम्।
प्रससाद भृशं तस्मै भूभुजां परमेश्वर:।।
प्रससाद भृशं तस्मै भूभुजां परमेश्वर:।।
२९०
अधिकस्तात जातोऽसि मिरजाजयसिंहत:।
इति प्रशंसयन्नस्मै ‘‘सवायी’’ पदवीं ददौ।।
इति प्रशंसयन्नस्मै ‘‘सवायी’’ पदवीं ददौ।।
२९१
ततो बहुतिथे काले व्यतीते सादपुङ्गवम्।
व्यजीज्ञपत्सविनयं सवायी जयसिंहराट्।।
व्यजीज्ञपत्सविनयं सवायी जयसिंहराट्।।
२९२
यात यूयं हरिप्रस्थं परैर्योत्स्यामहे वयम्।
न चाऽत्र प्रभुभि: स्थेयं युद्धे श्रीर्न स्थिरा यत:।।
न चाऽत्र प्रभुभि: स्थेयं युद्धे श्रीर्न स्थिरा यत:।।
२९३
इत्युक्त: स हरिप्रस्थं भास्करो दक्षिणायनात्।
परावृत्य प्रचण्डौजाश्चक्रे द्रागुत्तरायणम्।।
परावृत्य प्रचण्डौजाश्चक्रे द्रागुत्तरायणम्।।
२९४
जयसिंहोऽथ मतिमान्नद्यावेनानुमोदित:।
सन्धिप्रपञ्चमुद्भाव्य खेलनं भेत्तुमैहत।।
सन्धिप्रपञ्चमुद्भाव्य खेलनं भेत्तुमैहत।।
२९५
सन्धिच्छद्म पुरस्कृत्य स्वकीयपरसद्मत:।
प्रच्छन्नसज्जसर्वार्थ: खण्डितुं खेलनं ययौ।।
प्रच्छन्नसज्जसर्वार्थ: खण्डितुं खेलनं ययौ।।
२९३
स दुर्गद्वारमासाद्य हत्वा द्वाराधिकारिण:।
अन्तर्विवेश सहसा सह सामन्तसेनया।।
अन्तर्विवेश सहसा सह सामन्तसेनया।।
२९७
विकिरन्तं महुर्दृग्भ्यामत्युष्णतरवारि स:।
विहितार्तरवारिं द्राक् तरवारिग्रहोऽग्रहीत्।।
विहितार्तरवारिं द्राक् तरवारिग्रहोऽग्रहीत्।।
२९८
जित्वेति खेलसद्वप्रं खेलया खेलनं खलु।
प्रतापैकमठ: प्रास्थात्कमठ: साहिसन्निधिम्।।
प्रतापैकमठ: प्रास्थात्कमठ: साहिसन्निधिम्।।
२९९
जितकाशी जयो राजा घोटकौघैरनुदु्रत:।
नवरङ्गेण हि नवरङ्गाबादपुरेऽमिलत्।।
नवरङ्गेण हि नवरङ्गाबादपुरेऽमिलत्।।
३००
अखिलं खलु तच्छ्रुत्वा खेलनस्य विखण्डनम्।
खिलीकृत्खलं खेलत्खड्गमस्तौज्जयं प्रभु:।।
खिलीकृत्खलं खेलत्खड्गमस्तौज्जयं प्रभु:।।
३०१
एतस्मिन्नन्तरे कोऽपि कोपी सैयदसत्तम:।
खरगोनमापेदे द्राङ् निजावतखाँभिध:।।
खरगोनमापेदे द्राङ् निजावतखाँभिध:।।
३०२
आसीद्योऽशीतिसाहस्रबलप्रबलवैभव:।
दूरव्यालम्बिधूम्राभश्मश्रुभीषणदर्शन:।।
दूरव्यालम्बिधूम्राभश्मश्रुभीषणदर्शन:।।
३०३
खरगोनकसीमायां प्राप्तमाकर्ण्य सैयदम्।
नवरङ्गेण संम्राजा जगदे जगतीपति:।।
नवरङ्गेण संम्राजा जगदे जगतीपति:।।
३०४
सैय्यदं जय जन्यान्तर्जयसिंहबलद्बलम्।
रविं विना तमस्तोमखण्डने कोऽस्ति पण्डित:।।
रविं विना तमस्तोमखण्डने कोऽस्ति पण्डित:।।
३०५
गृह्णोन्नोमिति तस्याज्ञां ज्याजानिर्विजयाग्रज:।
चमूमायोज्य चटुलां सैय्यदं शासितुं ययौ।।
चमूमायोज्य चटुलां सैय्यदं शासितुं ययौ।।
३०६
चमूपादरजोभि: खं वितन्वन्नस्तभास्करम्।
क्रमक्रान्तपथ: प्रापत्तं निजावतखाँह्वयम्।।
क्रमक्रान्तपथ: प्रापत्तं निजावतखाँह्वयम्।।
३०७
तत: प्रववृते युद्धं राज्ञ: सैय्यदसैनिकै:।
तुङ्गतोयप्रतिध्वानभिद्यमानरसातलम्।।
तुङ्गतोयप्रतिध्वानभिद्यमानरसातलम्।।
३०८
आपदापद्विवलिते बले सैय्यदवासवम्।
ववल्ग वल्गिताश्वौघो राजा तस्य जिघृक्षया।।
ववल्ग वल्गिताश्वौघो राजा तस्य जिघृक्षया।।
३०९
जिजीविषु: स सपदि सम्परायात्पलायत।
भयेभ्य: सकलेभ्योऽपि परं प्राणभयं महत्।।
भयेभ्य: सकलेभ्योऽपि परं प्राणभयं महत्।।
३१०
दूरं पलाय्य सोऽलुण्ठद्भरोनपुटभेदनम्।
लगंस्तदनु भूमीन्द्रस्तत्र भूयोऽप्ययुध्यत।।
लगंस्तदनु भूमीन्द्रस्तत्र भूयोऽप्ययुध्यत।।
३११
स द्रुतो जयसिंहेन पृष्ठतो नुनुदे शनै:।
पलायमानमनघा नुदन्ति न विशेषत:।।
पलायमानमनघा नुदन्ति न विशेषत:।।
३१२
समुन्नतशिरा: स्वर्णकटको भूभृदग्रणी:।
अलं विलोडयामास सैय्यदानीकनीरधिम्।।
अलं विलोडयामास सैय्यदानीकनीरधिम्।।
३१३
कूर्मकृता मृधे पेतुर्बाहवो बाहुशालिनाम्।
जनमेजयस्य सत्रान्त:सर्पा: पञ्चफणा इव।।
जनमेजयस्य सत्रान्त:सर्पा: पञ्चफणा इव।।
३१४
धूलीध्वान्ते समिद्दोषामुखे यत्खड्गदूतिका।
समं द्यु्रस्त्रीभिरकृत वीराणामभिसारणम्।।
समं द्यु्रस्त्रीभिरकृत वीराणामभिसारणम्।।
३१५
खड्गखण्डितविद्वेषिमुण्डनिर्गतलोहितै:।
तर्पयामास यो युद्धे कालभैरववाहिनीम्।।
तर्पयामास यो युद्धे कालभैरववाहिनीम्।।
३१६
जयेऽर्के शोषयत्यस्त्रकरैस्तद्बलपल्वलम्।
भिया सैय्यदयादो द्राक् पलाय्य क्वाप्यलीयत।।
भिया सैय्यदयादो द्राक् पलाय्य क्वाप्यलीयत।।
३१७
लुलुण्ठु: कच्छपा: कोषं सैय्यदस्य जयाज्ञया।
को विमुञ्चति मूढोऽपि रायो राशिमनायकम्।।
को विमुञ्चति मूढोऽपि रायो राशिमनायकम्।।
३१८
जयो विजित्य सामन्तराजितो वाजिराजित:।
आससाद प्रभाचक्रवर्तिनं चक्रवर्तिनम्।।
आससाद प्रभाचक्रवर्तिनं चक्रवर्तिनम्।।
३१९
श्रुत्वा महाबलवत: सैय्यदस्य पराभवम्।
विततार जयेन्द्राय पुरीमुज्जयिनीं प्रभु:।।
विततार जयेन्द्राय पुरीमुज्जयिनीं प्रभु:।।
३२०
राजाऽप्युज्जयिनीं प्राप्य जयनीतिर्ननाम तम्।
पारितोषप्रसन्नानां भृत्यानां घटने रति:।।
पारितोषप्रसन्नानां भृत्यानां घटने रति:।।
३२१
दिनेषु तत्र गच्छत्सु चिकीर्षन्त: प्रजाक्षयम्।
समन्तत: समुत्तस्थुर्दाक्षिणात्या महाबला:।।
समन्तत: समुत्तस्थुर्दाक्षिणात्या महाबला:।।
३२२
श्रुत्वा दिल्लीपतिस्तेषामुत्थानं तत्प्रशान्तये।
न्ययुङ्क्त जयसिंहेन्द्रं धुर्य्ये धूर्हि निधीयते।।
न्ययुङ्क्त जयसिंहेन्द्रं धुर्य्ये धूर्हि निधीयते।।
३२३
अन्वयुङ्क्त च पौत्रं स्वं वेदारबखताभिधम्।
आहुराजिमसं तस्य तनयं ननु यं बुधा:।।
आहुराजिमसं तस्य तनयं ननु यं बुधा:।।
३२४
सैन्येन कटुना काष्ठाकूलङ्कषरवेण स:।
विश्रम्भाज्जयसिंहस्य समसज्जत तत्क्षणम्।।
विश्रम्भाज्जयसिंहस्य समसज्जत तत्क्षणम्।।
३२५
दिङ्निखातजयस्तम्भदम्भशङ्कुश्चिरुच्चकै:।
कीलिताऽपि चकम्पे कुर्यद्वलेषु वलत्स्वलम्।।
कीलिताऽपि चकम्पे कुर्यद्वलेषु वलत्स्वलम्।।
३२६
वाजिव्याधूतधूलीभि: पङ्किले स्वर्धुनीजले।
जातानि पङ्कजातानि पङ्कजातानि वस्तुत:।।
जातानि पङ्कजातानि पङ्कजातानि वस्तुत:।।
३२७
जयो बेदारबखतो द्वाविमौ वीरवन्दितौ।
चक्रतु: पद्धतिं पत्तिपद्धतिक्षुण्णपर्वताम्।।
चक्रतु: पद्धतिं पत्तिपद्धतिक्षुण्णपर्वताम्।।
३२८
जयसिंहो महारंहा बेदारबखतं वहन्।
प्रमदावादवाचालममदाबादमासदत्।।
प्रमदावादवाचालममदाबादमासदत्।।
३२९
विचित्रचित्रमाणिक्यचतुष्कचटुलच्छविम्।
भद्राख्यगोपुराभ्यर्णविराजद्भद्रकालिकम्।।
भद्राख्यगोपुराभ्यर्णविराजद्भद्रकालिकम्।।
३३०
सालविस्फालवाचालसाभ्रमत्यूर्मिपावितम्।
प्रतिस्थानस्फुरद्दोलालीलालोलावलावलिम्।।
प्रतिस्थानस्फुरद्दोलालीलालोलावलावलिम्।।
३३१
प्रतिरथ्यं द्विजश्रेणीभुज्यमानाज्यलप्सिकम्।
भोजनानन्तरं दीयमानताम्बूलदक्षिणम्।।
भोजनानन्तरं दीयमानताम्बूलदक्षिणम्।।
३३२
क्षौमवासांसि वयतां श्रेणीभिरुपलक्षितम्।
अभ्रङ्कषमहासौधपताकाबीजितान्तरम्।।
अभ्रङ्कषमहासौधपताकाबीजितान्तरम्।।
३३३
प्रकृष्टानेकवाणिज्यं त्रियोजनपरिक्रमम्।
रथ्या विभागललितं कलितं परमोत्सवै:।।
रथ्या विभागललितं कलितं परमोत्सवै:।।
३३४
प्राय: पक्वेष्टिकाक्लृप्तनिकेतनपरम्परम्।
काष्ठप्रकल्पिताकल्पच्छादनोच्छ्रायसुच्छटम्।।
काष्ठप्रकल्पिताकल्पच्छादनोच्छ्रायसुच्छटम्।।
३३५
सुगन्धिमन्द्रशिशिरपवनोपवनोदयम्।
शिल्पोपजीविजनतालङ्कृतालङ्कृतालयम्।।
शिल्पोपजीविजनतालङ्कृतालङ्कृतालयम्।।
३३६
अमदाबादमासाद्य प्रमदाभिर्निरीक्षित:।
न्यवेशयद्बली राजा बलं साभ्रमतीतटे।।
न्यवेशयद्बली राजा बलं साभ्रमतीतटे।।
३३७
रेवां तरति संग्रामहेवाकिनि बले द्विषाम्।
कच्छोभ्यगच्छदच्छासिरमदाबादपत्तनात्।।
कच्छोभ्यगच्छदच्छासिरमदाबादपत्तनात्।।
३३८
अभेद्यं चर्मवलयं कलयन्पृष्ठदेशत:।
कच्छराडुच्छलत्कच्छसैन्यसागरगो बभौ।।
कच्छराडुच्छलत्कच्छसैन्यसागरगो बभौ।।
३३९
स महीन्द्रो महीं मार्गे तन्वन्नश्वमयीमयी।
वटोदरं समुल्लङ्घ्य रेवारोधो रुरोध ह।।
वटोदरं समुल्लङ्घ्य रेवारोधो रुरोध ह।।
३४०
अन्त:फलितमार्तण्डमण्डलास्तद्बलाशय:।
बभुरत्तुं रिपूनन्तर्ज्वलद्वह्निशिखा इव।।
बभुरत्तुं रिपूनन्तर्ज्वलद्वह्निशिखा इव।।
३४१
तथा तत्र प्रववृते मृधो वीरक्षयावह:।
यथा पुनर्विधेरासीद् वीराणां सर्जने श्रम:।।
यथा पुनर्विधेरासीद् वीराणां सर्जने श्रम:।।
३४२
रेवाकच्छेषु कच्छानां हन्तुमुच्छलतां पुर:।
मकरैरप्यभूदाजि: परैर्भीमकरैरपि।।
मकरैरप्यभूदाजि: परैर्भीमकरैरपि।।
३४३
हन्त तत्र क्षणेनैव मांसासृग्विस्रसंवरा।
रेवावैतरणीवाऽभूत् परलोकप्रवाहिणी।।
रेवावैतरणीवाऽभूत् परलोकप्रवाहिणी।।
३४४
जयेन विजिता जन्ये दाक्षिणात्या पताकिनी।
क्षतान्त:स्रवदस्रौघा चतुरस्रं पलायत।।
क्षतान्त:स्रवदस्रौघा चतुरस्रं पलायत।।
३४५
जयवर्मा विजित्यादौ दाक्षिणात्यानिति क्षणात्।
नर्मदातो निववृते प्रजाशर्मणि दीक्षित:।।
नर्मदातो निववृते प्रजाशर्मणि दीक्षित:।।
३४६
इत: पुनर्जराजीर्ण: पुत्रपौत्रवियोगवान्।
नवन्रङ्गोऽप्यथ नवरङ्गाबादे व्यपद्यत।।
नवन्रङ्गोऽप्यथ नवरङ्गाबादे व्यपद्यत।।
३४७
तदारभ्य हरिप्रस्थसाम्राज्यपदमुच्चकै:।
अव्यवस्थमतीवासीदस्तसूर्यमिवाम्बरम्।।
अव्यवस्थमतीवासीदस्तसूर्यमिवाम्बरम्।।
३४८
कूर्मो निष्ठान्तमाकर्ण्य विमनाश्चक्रवर्तिन:।
तत्वरे तूर्णमागन्तुं बेदारबखतान्वित:।।
तत्वरे तूर्णमागन्तुं बेदारबखतान्वित:।।
३४९
दिवानिशं चलन्वेगवद्भिरर्वद्भिरध्वनि।
स धोलपुरमापेदे कथञ्चित्क्लान्तसैनिक:।।
स धोलपुरमापेदे कथञ्चित्क्लान्तसैनिक:।।
३५०
तथा तत्रैव तान्तश्री:स्थानाद्बालानहाह्वयात्।
समाजगाम सम्राज: सूनुराजिमसाहक:।।
समाजगाम सम्राज: सूनुराजिमसाहक:।।
३५१
अत्रान्तरे पुनस्तत्र साहिजातद्वयीमवन्।
धूलीधूसरितश्मश्रु: काबिलाद्भादरोऽप्ययात्।।
धूलीधूसरितश्मश्रु: काबिलाद्भादरोऽप्ययात्।।
३५२
समाकर्णितदिल्लीन्द्रविपत्ति: पत्तिभिर्वृत:।
अप्राप्तशोकसीमो द्रागसीमोऽप्याऽऽप पूर्वत:।।
अप्राप्तशोकसीमो द्रागसीमोऽप्याऽऽप पूर्वत:।।
३५३
एवमेकत्र सप्तैते सप्तसप्तिसमौजस:।
संहता वर्णितोदन्ता हन्ताकुर्वन्त मन्त्रणम्।।
संहता वर्णितोदन्ता हन्ताकुर्वन्त मन्त्रणम्।।
३५४
मन्त्रे स्वतन्त्रमतय: सर्वे स्वार्थपरायणा:।
दिल्लीहेतो: स्फुटीचक्रु: कलहं द्वैधमास्थिता:।।
दिल्लीहेतो: स्फुटीचक्रु: कलहं द्वैधमास्थिता:।।
३५५
जयश्चाजिमसाहिश्च द्वाविमौ कृतसम्मती।
बेदारबखतं प्रीत्या शिश्रियाते निराश्रयम्।।
बेदारबखतं प्रीत्या शिश्रियाते निराश्रयम्।।
३५६
राजानोऽन्ये तु सम्पेतु: पक्षे श्रीभादरेशितु:।
समाश्रयन्ति सर्वेऽपि प्राय: प्रबलमेव हि।।
समाश्रयन्ति सर्वेऽपि प्राय: प्रबलमेव हि।।
३५७
तदा भादरसाहेश्च बेदारबखतस्य च।
अहं सम्राडहं सम्राडित्यन्योन्यमभूत्कलि:।।
अहं सम्राडहं सम्राडित्यन्योन्यमभूत्कलि:।।
३५८
एकतो जयबेदारबखताजिमसाहय:।
अन्यतो भूरिशो भूया भादराद्यावताऽभवन्।।
अन्यतो भूरिशो भूया भादराद्यावताऽभवन्।।
३५९
विवादे प्रौढिमापन्ने पक्षयोरुभयोर्भटा:।
कोषाकर्षितनिस्त्रिंशा योद्धुमारेभिरे मिथ:।।
कोषाकर्षितनिस्त्रिंशा योद्धुमारेभिरे मिथ:।।
३६०
ववृधे तत्र संरम्भो वीराणां धीरचेतसाम्।
द्वन्द्वयुद्धव्यवस्था तु क्षणमात्रमवर्तत।।
द्वन्द्वयुद्धव्यवस्था तु क्षणमात्रमवर्तत।।
३६१
जयसिंहो दधद्रंहो हंहो गर्जन्नजर्जरम्।
बेदारस्य पुरो युध्यत्सामन्तपरिवारित:।।
बेदारस्य पुरो युध्यत्सामन्तपरिवारित:।।
३६२
वक्ष: कवाटचक्राणि भित्वा भल्लेन विद्विषाम्।
उग्रोदग्रासिरव्यग्रं जयो जुग्रो च जीवितम्।।
उग्रोदग्रासिरव्यग्रं जयो जुग्रो च जीवितम्।।
३६३
जयेन जन्ये द्विषतां हतानां
विशिष्य चुच्योत न तादृगस्रम्।
प्रागेव यस्माददसीयभल्ल-
प्रतापत: शुष्यदवाप नाशम्।।
विशिष्य चुच्योत न तादृगस्रम्।
प्रागेव यस्माददसीयभल्ल-
प्रतापत: शुष्यदवाप नाशम्।।
३६४
नासीरं क्ष्मासु नासीरे क्षुरै: क्षपयति द्विषाम्।
निर्विघ्रं जग्मतु: शत्रून्वेदारबखताजिमौ।।
निर्विघ्रं जग्मतु: शत्रून्वेदारबखताजिमौ।।
३६५
क्षणाज्जन्याजिरं जज्ञे मांसशोणितकदर्मम्।
कूर्दत्कबन्धसम्बन्धं भीरुदुष्प्रेक्ष्यदर्शनम्।।
कूर्दत्कबन्धसम्बन्धं भीरुदुष्प्रेक्ष्यदर्शनम्।।
३६६
जये जयैषिणि जवाद्भादरं प्रति धावति।
भादरो न मनागासीत्पक्षयोरुभयोरपि।।
भादरो न मनागासीत्पक्षयोरुभयोरपि।।
३६७
तदा पदातिपटली पटलीनवपु: पर:।
जयं हन्तुं जयाकांक्षी शरं धनुषि सन्दधे।।
जयं हन्तुं जयाकांक्षी शरं धनुषि सन्दधे।।
३६८
बाढप्रचण्डकोदण्डमण्डलादम्बराच्च्युत:।
मस्तके जयसिंहस्य लगति स्म महाशर:।।
मस्तके जयसिंहस्य लगति स्म महाशर:।।
३६९
शरशीर्णशिरोमर्मनिर्यल्लोहितलोहित:।
पपात मूर्च्छित: कच्छ: साकं स्वसुहृदश्रुभि:।।
पपात मूर्च्छित: कच्छ: साकं स्वसुहृदश्रुभि:।।
३७०
ददृशे तत्क्षणं राजा मौलिलग्रेन पत्रिणा।
समुद्गतैकतीक्ष्णांशुस्तीक्ष्णांशुरिव सैनिकै:।।
समुद्गतैकतीक्ष्णांशुस्तीक्ष्णांशुरिव सैनिकै:।।
३७१
जये मूर्च्छिति सम्भूय राजानो भादराज्ञया।
शस्त्रैश्चाक्षणिरे क्षिप्रं बेदारबखताजिमौ।।
शस्त्रैश्चाक्षणिरे क्षिप्रं बेदारबखताजिमौ।।
३७२
मूर्च्छितं कच्छपं मंक्षु गृहीत्वा पार्श्ववर्तिन:।
पलायन्त शरासारप्रसरात् समराङ्गाणात्।।
पलायन्त शरासारप्रसरात् समराङ्गाणात्।।
३७३
बेदारं भादरो भङ्क्त्वाऽभादरं भव्यभादर:।
बेदारोऽपि दिवं जित्वा बभौ रम्भादरोऽधिकम्।।
बेदारोऽपि दिवं जित्वा बभौ रम्भादरोऽधिकम्।।
३७४
आत्मसात्कृत्य कृत्यज्ञो दिल्लीमिति स भादर:।
चकाशेऽर्कबराबादे राजमञ्चप्रतिष्ठित:।।
चकाशेऽर्कबराबादे राजमञ्चप्रतिष्ठित:।।
३७५
जयोऽथ चेतनां लब्ध्वा जलार्द्रानिलवीजित:।
शुशोच साश्रु बेदारं श्रुत्वोदन्तमशेषत:।।
शुशोच साश्रु बेदारं श्रुत्वोदन्तमशेषत:।।
३७६
धीरवीरोऽयमुर्वीन्द्र: सेनया हृतशेषया।
प्रकर्षतन्त्रमुत्पश्यञ्जयं जन्यान्न्यवर्तत।।
प्रकर्षतन्त्रमुत्पश्यञ्जयं जन्यान्न्यवर्तत।।
३७७
भादरेन्द्रमनापृच्छ्य मनस्वी खिन्नमानस:।
निभृतं प्राप्य नृभृतं पुरमुच्छ्वसति स्म स:।।
निभृतं प्राप्य नृभृतं पुरमुच्छ्वसति स्म स:।।
३७८
जयेऽजनि तदारभ्य प्रतिकूल: स भादर:।
अन्वग्रहीच्च विजयं दास्ये तेऽम्बावतीमिति।।
अन्वग्रहीच्च विजयं दास्ये तेऽम्बावतीमिति।।
३७९
दीयतां हन्त मे पीठं स्वसा भक्तिस्तु नीयताम्।
विजय: प्रतिश्रुत्येति भादरादाप दादरम्।।
विजय: प्रतिश्रुत्येति भादरादाप दादरम्।।
३८०
श्रुत्वा व्यतिक्रमं भ्रातुर्भीतो गूढोद्यमो नृप:।
भक्तेर्वैवाहिकीं भङ्गीं निवायीनगरे व्यधात्।।
भक्तेर्वैवाहिकीं भङ्गीं निवायीनगरे व्यधात्।।
३८१
प्रच्छन्नमीयुषे तत्र बुद्धसिंहाय सत्वर:।
ददौ संकल्प्य भगिनीं भक्तिं भक्तिपुर:सर:।।
ददौ संकल्प्य भगिनीं भक्तिं भक्तिपुर:सर:।।
३८२
भक्तिं निषम्य बुद्धाय जयेन प्रतिपादिताम्।
वैमनस्यं दधौ सम्राड् विजयेऽपि विशेषत:।।
वैमनस्यं दधौ सम्राड् विजयेऽपि विशेषत:।।
३८३
गते बहुतिथेऽनेहस्यन्त: कोपकषायित:।
जहार हा रजोऽस्पृष्टां जयादम्बावतीं प्रभु:।।
जहार हा रजोऽस्पृष्टां जयादम्बावतीं प्रभु:।।
३८४
कच्छपालोऽपि कालज्ञ: कलयन्बहिरार्जवम्।
ददावम्बावतीं हन्त शयान्न तु निजाशयात्।।
ददावम्बावतीं हन्त शयान्न तु निजाशयात्।।
३८५
कामवक्षं यदा जेतुं भादरो दक्षिणं ययौ।
राजाऽपि स्वीयसामन्तैरेनमन्वग्ययौ तदा।।
राजाऽपि स्वीयसामन्तैरेनमन्वग्ययौ तदा।।
३८६
अध्वन्यध्वैव संधाय स योधपुरभूभुजा।
अजितेन सहैवाहो नर्मदातो न्यवर्तत।।
अजितेन सहैवाहो नर्मदातो न्यवर्तत।।
३८७
मिलित्वा तावुभावम्बावतीयोधपुराधिपौ।
प्रातिष्ठे तां प्रतिष्ठार्थं परिमेयपरिच्छदौ।।
प्रातिष्ठे तां प्रतिष्ठार्थं परिमेयपरिच्छदौ।।
३८८
समीयतु: कथास्तास्ता: कथयन्तौ परस्परम्।
ढुण्ढारमारवाटेन्द्रौ श्रीमन्मेवाटमण्डलम्।।
ढुण्ढारमारवाटेन्द्रौ श्रीमन्मेवाटमण्डलम्।।
३८९
राणेन्द्रोऽमरसिंहेन्द्रो मेवाटविषयेश्वर:।
उपान्तमागतौ कूर्मराष्ट्रोढौ सहसाऽशृणोत्।।
उपान्तमागतौ कूर्मराष्ट्रोढौ सहसाऽशृणोत्।।
३९०
सभामास्थाय सामन्तै: सामन्ताद्धूतचामर:।
उवाच वचनं वाग्मीमुग्धस्मितरुचाऽमर:।।
उवाच वचनं वाग्मीमुग्धस्मितरुचाऽमर:।।
३९१
दिष्ट्याऽद्यैष विपत्तिस्थो विपक्षोभ्यर्णमेतिन:।
वैरनिर्यातनस्याऽयं काल: सम्यगुपस्थित:।।
वैरनिर्यातनस्याऽयं काल: सम्यगुपस्थित:।।
३९२
किमत्र प्रतिपत्तव्यं मन्त्रिणो ब्रूत तन्त्रत:।
गतो ह्यवसर: पुंसां पुनर्नैवोपतिष्ठते।।
गतो ह्यवसर: पुंसां पुनर्नैवोपतिष्ठते।।
३९३
यत्र पञ्चापि पुरुषास्तत्रैव परमेश्वर:।
इत्यभिप्रायमुद्भाव्य तस्थौ श्रोतुं सभामतम्।।
इत्यभिप्रायमुद्भाव्य तस्थौ श्रोतुं सभामतम्।।
३९४
राणेन्द्रेण स्वयं पृष्टा: सर्वे संमन्त्र्य मन्त्रिण:।
विज्ञा विज्ञापयामासु: समानीय करान्पुर:।।
विज्ञा विज्ञापयामासु: समानीय करान्पुर:।।
३९५
पदापर: पदभ्रष्टो पापादतिथिवद्गृहम्।
तदा सत्कृत्य कुर्वीत तत्पदप्राप्तये श्रमम्।।
तदा सत्कृत्य कुर्वीत तत्पदप्राप्तये श्रमम्।।
३९६
लम्भिते विद्विषि पदं प्रयतेत नियन्त्रितुम्।
एष पन्था: सतां तुभ्यमवश्यं रोचतां प्रभो।।
एष पन्था: सतां तुभ्यमवश्यं रोचतां प्रभो।।
३९७
यद्वदस्मासु कच्छेन्द्रो निकारमकरोत्पुरा।
तद्वदयं यदा तत्र कुर्मस्तत्कीर्तये हि न:।।
तद्वदयं यदा तत्र कुर्मस्तत्कीर्तये हि न:।।
३९८
मन्त्रिणां मतमाकर्ण्य राणेन्द्रो निर्णयोन्मुख:।
प्रसूं पप्रच्छ कच्छेन्द्रे किं कुर्यामिति शाधि माम्।।
प्रसूं पप्रच्छ कच्छेन्द्रे किं कुर्यामिति शाधि माम्।।
३९९
जजल्प जननी वीरजननीतिविचक्षणा।
पुत्रं राणेन्द्रममरममरश्रियमादरात्।।
पुत्रं राणेन्द्रममरममरश्रियमादरात्।।
४००
हित्वा कूटमतिं वत्स विनीतो मन्त्रिमण्डित:।
गृहमानय सत्कृत्य कच्छं राष्ट्रोढसङ्गतम्।।
गृहमानय सत्कृत्य कच्छं राष्ट्रोढसङ्गतम्।।
४०१
पुरोहितं पुरस्कृत्य प्रयतेन सता त्वया।
कच्छाय दीयतां पुत्री राष्ट्रोढाय पुन: स्वसा।।
कच्छाय दीयतां पुत्री राष्ट्रोढाय पुन: स्वसा।।
४०२
नायं युद्धस्य समयो रिपावापदि संस्थिते।
कुर्वाणोऽपरथा लोके लप्स्यसेऽपयशो महत्।।
कुर्वाणोऽपरथा लोके लप्स्यसेऽपयशो महत्।।
४०३
वीरोऽसि यदि ते चित्ते वैरनिर्यातनस्पृहा।
तदा सन्नाह्य सैन्यानि गन्तव्यं कच्छनीवृति।।
तदा सन्नाह्य सैन्यानि गन्तव्यं कच्छनीवृति।।
४०४
गम्यो दु:स्थो रिपुरिति मतं वीरविगर्हितम्।
राहोर्ग्लौरिव वीरस्य सम्पूर्ण: सम्मदाय स:।।
राहोर्ग्लौरिव वीरस्य सम्पूर्ण: सम्मदाय स:।।
४०५
स्थाने तद्भाति जन्यान्तर्विक्रान्त: खड्गमुष्टिना।
प्रसह्य कच्छराजस्य खण्डयेस्त्वं रदावलिम्।।
प्रसह्य कच्छराजस्य खण्डयेस्त्वं रदावलिम्।।
४०६
इति प्रबोधितो मात्रा मेवाटपरमेश्वर:।
प्रत्युज्जगाम महताडम्बरेण जयाजितौ।।
प्रत्युज्जगाम महताडम्बरेण जयाजितौ।।
४०७
संभाव्य स यथायोग्यं कूर्मराष्ट्रोढपार्थिवौ।
प्रवेश्य पुरमुत्केतु परं पर्यचरत्स्वयम्।।
प्रवेश्य पुरमुत्केतु परं पर्यचरत्स्वयम्।।
४०८
कूर्मराष्ट्रोढसीसादा: परिस्फुरितहेतय:।
आस्थानवेदिकामध्ये जज्वलुर्ज्ललनोज्ज्वला:।।
आस्थानवेदिकामध्ये जज्वलुर्ज्ललनोज्ज्वला:।।
४०९
ते त्रयस्तत्र संवेता वागगोचरवैभवा:।
राजानो रेजिरेऽजस्रं ब्रह्मविष्णुशिवा यथा।।
राजानो रेजिरेऽजस्रं ब्रह्मविष्णुशिवा यथा।।
४१०
पुत्रीं दातुं जयेन्द्राय भगिनीमजिताय च।
प्रतिश्रुत्याऽमर: प्रीत्याऽऽवासयत्ताविमौ गृहे।।
प्रतिश्रुत्याऽमर: प्रीत्याऽऽवासयत्ताविमौ गृहे।।
४११
अभीप्सतो: परिणयं कूर्मराष्ट्रोढराजयो:।
विरराम मनोराज्यराजिभि: क्षणवत्क्षपा।।
विरराम मनोराज्यराजिभि: क्षणवत्क्षपा।।
४१२
प्रातरागत्य राणेन्द्रो व्याजहार जयं यथा।
ददे दुहितरं तत्रभवते भवते नृप।।
ददे दुहितरं तत्रभवते भवते नृप।।
४१३
परन्तु मे दुहितरि यदि स्याद्भवत: सुत:।
प्रतिज्ञा क्रियतां राजन्स भवेद्राज्यभागिति।।
प्रतिज्ञा क्रियतां राजन्स भवेद्राज्यभागिति।।
४१४
राजाऽप्युद्वाहलुब्ध: सन् राणोक्तं सर्वमाददे।
विवाहलोलुपा: प्राय: श्वसुरं नातिशेरते।।
विवाहलोलुपा: प्राय: श्वसुरं नातिशेरते।।
४१५
भूयिष्ठं भृतसम्भारो मेवाटेन्द्रो महामना:।
बन्धूनापृच्छ्य कच्छाय स्वच्छशीलां सुतां ददौ।।
बन्धूनापृच्छ्य कच्छाय स्वच्छशीलां सुतां ददौ।।
४१६
समनन्तरमेवारं राष्ट्रोढाजितवर्मणे।
प्रणीतप्रणयस्तद्वद् व्यतरद् भगिनीमसौ।।
प्रणीतप्रणयस्तद्वद् व्यतरद् भगिनीमसौ।।
४१७
एवमुद्वाह्य सीसादस्तनुजामनुजामपि।
सत्कारमृद्धिसदृशं चक्रे जामातृभामयो:।।
सत्कारमृद्धिसदृशं चक्रे जामातृभामयो:।।
४१८
जयाजितावपि प्रीतौ भुक्त्वा पीत्वा यथायथम्।
मेवाटत: प्रतिष्ठाते सीसादेन विसर्जितौ।।
मेवाटत: प्रतिष्ठाते सीसादेन विसर्जितौ।।
४१९
जयसिंह: समाहूय रामचन्द्रं स्वमन्त्रिणम्।
अम्बावतीं समादातुं प्रेषयामास सेनया।।
अम्बावतीं समादातुं प्रेषयामास सेनया।।
४२०
रामचन्द्रोऽपि सन्नाह्य सैन्यानि कमठाज्ञया।
ययावम्बावतीं वीरो निमित्तानि निदर्शयन्।।
ययावम्बावतीं वीरो निमित्तानि निदर्शयन्।।
४२१
कच्छसन्नाहमाकर्ण्य म्लेच्छगुल्म: पलायत।
अम्बावतीपुरे प्राग् योभादरेण निवेशित:।।
अम्बावतीपुरे प्राग् योभादरेण निवेशित:।।
४२२
प्रविश्याम्बावतीं मन्त्री सैय्यदैरपवर्जिताम्।
जयाय लेखमलिखत्तूर्णमागम्यतामिति।।
जयाय लेखमलिखत्तूर्णमागम्यतामिति।।
४२३
जयसिंहो महाबाहुरजितस्यानुरोधत:।
अनेन साकमापेदे योधयो योधपत्तनम्।।
अनेन साकमापेदे योधयो योधपत्तनम्।।
४२४
अजितोऽपि जयेन्द्राय महेन्द्रायततेजसे।
केवलं नैव सत्कारं सुतामपि गिरा ददौ।।
केवलं नैव सत्कारं सुतामपि गिरा ददौ।।
४२५
तत्र दोषाकरमुखो देवो दोषा हताहित:।
विहृत्य कतिचिद्दोषा: प्रास्थाद्दोषापवर्जित:।।
विहृत्य कतिचिद्दोषा: प्रास्थाद्दोषापवर्जित:।।
४२६
जुषमाणं दृशा जोषं जंगलानुष्ट्रसंकुलान्।
राजानमन्वगात्प्रीत्या राष्ट्रोढो राष्ट्रविश्रुत:।।
राजानमन्वगात्प्रीत्या राष्ट्रोढो राष्ट्रविश्रुत:।।
४२७
मारवं मार्गमुल्लङ्घ्य कूर्मराडजितोर्जित:।
अजमेरुपुरप्रान्तं प्रापद् विक्रान्तवाहन:।।
अजमेरुपुरप्रान्तं प्रापद् विक्रान्तवाहन:।।
४२८
तत्र केनापि मीरेण तारादुर्गाधिकारिणा।
समैधत समिद् घोरा क्ष्मापतेरधिकाऽरिणा।।
समैधत समिद् घोरा क्ष्मापतेरधिकाऽरिणा।।
४२९
संजहार जयो मीरवीरानजितसङ्गवान्।
एक एव दहत्यग्रि: किं पुन: पवनान्वित:।।
एक एव दहत्यग्रि: किं पुन: पवनान्वित:।।
४३०
मीरोऽप्यधीरधीरुच्चैरुपायनमुपानयन्।
ननाम नाम नृपतिं गृणन्स्वं नाम दूरत:।।
ननाम नाम नृपतिं गृणन्स्वं नाम दूरत:।।
४३१
देवो दासीकृताराति: प्रौढासिस्तत्र मीरत:।
वसुराशिं यशोराशिरासीद् गृहणन्ननुग्रही।।
वसुराशिं यशोराशिरासीद् गृहणन्ननुग्रही।।
४३२
मन्त्रयित्वा नृप: श्रीमानजितेन जितद्विषा।
सामरं क्षेत्रमाक्रान्तुं प्रातिष्ठत शुभापति:।।
सामरं क्षेत्रमाक्रान्तुं प्रातिष्ठत शुभापति:।।
४३३
दूराद् ददर्श लवणसर: प्रवणमानस:।
दुर्वर्णकुट्टिमच्छायं संस्त्यानलवणोच्चयम्।।
दुर्वर्णकुट्टिमच्छायं संस्त्यानलवणोच्चयम्।।
४३४
तत्रापि सैय्यदैर्जन्यमजायत जयेशितु:।
कबन्धोत्थानचकितवाहपर्यस्तसारथि:।।
कबन्धोत्थानचकितवाहपर्यस्तसारथि:।।
४३५
अजितेऽपि जितप्राये सैय्यदै: सन्नसैनिक:।
समालिलिङ्ग कूर्मेन्द्र: सोत्कम्पं सहसा भियम्।।
समालिलिङ्ग कूर्मेन्द्र: सोत्कम्पं सहसा भियम्।।
४३६
तदा तत्र नरूकेन्द्रो विज्ञातजयसाध्वस:।
उन्नरायाराधिपो वल्गन्बली साहाय्यमातनोत्।।
उन्नरायाराधिपो वल्गन्बली साहाय्यमातनोत्।।
४३७
स सर्पन्सर्पवद्दर्पशालीसामन्तशेखर:।
अग्न्यस्त्रगुटिकोत्क्षेपात् सैय्यदेन्द्रं व्यपादयत्।।
अग्न्यस्त्रगुटिकोत्क्षेपात् सैय्यदेन्द्रं व्यपादयत्।।
४३८
प्रसह्य सैय्यदाधीशे नरूकेण निपातिते।
यथायथं विभेजाते सामरं पार्थिवावुभौ।।
यथायथं विभेजाते सामरं पार्थिवावुभौ।।
४३९
कलय्य सामरं तत्र दृष्ट्वा शाकम्भरीं मुदा।
अम्बावतीं प्रतस्थाते राजानौ जितकाशिनौ।।
अम्बावतीं प्रतस्थाते राजानौ जितकाशिनौ।।
४४०
अम्बावतीपुरी प्राप्ते मित्रेण सह भर्तरि।
बभौ वासकसज्जेव परिमण्डितमन्दिरा।।
बभौ वासकसज्जेव परिमण्डितमन्दिरा।।
४४१
अजितं वासयित्वाऽजौ कियन्ति दिवसान्यपि।
स्नेही कथञ्चिददिशत् गन्तुं योधपुरं प्रति।।
स्नेही कथञ्चिददिशत् गन्तुं योधपुरं प्रति।।
४४२
नैककुल्याकुलं कूजच्छकुन्तकुलकौतुकम्।
आश्यामद्रुमसङ्कीर्णमाश्यामं निर्ममे वनम्।।
आश्यामद्रुमसङ्कीर्णमाश्यामं निर्ममे वनम्।।
४४३
दिनेष्वथ व्यतीतेषु जयसिंहो महामना:।
देवीमानेतुमुदगात्पुरीमुदयपूर्विकाम्।।
देवीमानेतुमुदगात्पुरीमुदयपूर्विकाम्।।
४४४
कल्पितानेकनेपथ्य: पथ्यसौ निवसन्क्रमात्।
राजधानीं महाराज: प्राप सीसादभूभुजे।।
राजधानीं महाराज: प्राप सीसादभूभुजे।।
४४५
जयेन्द्रमागतं श्रुत्वा सीसादपरमेश्वर:।
प्रत्युज्जगाम मुदितो जैवातृकमिवाम्बुधि:।।
प्रत्युज्जगाम मुदितो जैवातृकमिवाम्बुधि:।।
४४६
प्रवेश्य चैनमुदयपुरीमुदयशालिनीम्।
उपकार्युपकार्यान्तर्वासयामास स स्वयम्।।
उपकार्युपकार्यान्तर्वासयामास स स्वयम्।।
४४७
तत्र राणावतीसङ्गसमुत्सुकमना नृप:।
कथञ्चन निशां निन्ये तन्द्रया न तु निद्रया।।
कथञ्चन निशां निन्ये तन्द्रया न तु निद्रया।।
४४८
प्रात: प्रोत्थाय सपदि मङ्गलानि निरीक्ष्य स:।
कृतशौचविधिर्दध्यौ गोविन्दं यतमानस:।।
कृतशौचविधिर्दध्यौ गोविन्दं यतमानस:।।
४४९
चतुरानुचरामुक्तमुक्ताहारमनोहर:।
श्वशुरेण समाहूत: पुरुहूत: क्षितेर्ययौ।।
श्वशुरेण समाहूत: पुरुहूत: क्षितेर्ययौ।।
४५०
मध्येराजपथं राजा झषकेतनपेशल:।
समुच्छ्वसितनीवीभिर्नागरीभि: पपे दृशा।।
समुच्छ्वसितनीवीभिर्नागरीभि: पपे दृशा।।
४५१
राणेन्द्रदत्तहस्तोऽसौ समुत्तीर्य तुरङ्गमात्।
विवेशान्त:पुरं पश्चात्प्रागन्त: पद्मचक्षुषाम्।।
विवेशान्त:पुरं पश्चात्प्रागन्त: पद्मचक्षुषाम्।।
४५२
तत्र नीराजित: श्वश्र्वा श्यालकस्त्रीभिरीक्षित:।
यथारीति रतीशश्री: पूजां प्राप विशिष्य स:।।
यथारीति रतीशश्री: पूजां प्राप विशिष्य स:।।
४५३
साकूतं श्यालकस्त्रीभी राजा राणावतीसख:।
सम्यगास्तीर्णपर्यङ्कं केलिसद्म प्रवेशित:।।
सम्यगास्तीर्णपर्यङ्कं केलिसद्म प्रवेशित:।।
४५४
दरमीलद्दृशा स्विन्नकम्पमानशरीरया।
राणावत्या समं रात्रौ रेमे राजा शनै: शनै:।।
राणावत्या समं रात्रौ रेमे राजा शनै: शनै:।।
४५५
तयो रहस्यचरितं जालान्तर्दत्तदृष्टिभि:।
स्त्रीभिर्निभृतहासाभिर्जोषमाजुजुषे बहि:।।
स्त्रीभिर्निभृतहासाभिर्जोषमाजुजुषे बहि:।।
४५६
प्रातस्तदुत्सवोत्सिक्त: सीसाद: स्निग्धमानस:।
शतशस्तोपनिनदान्वर्तयामास सर्वत:।।
शतशस्तोपनिनदान्वर्तयामास सर्वत:।।
४५७
अनुभूय नृपोऽप्युच्चैस्तत्र श्वश्रूपलालनाम्।
विसर्जित: कथमपि प्रास्थाद्राणावतीसख:।।
विसर्जित: कथमपि प्रास्थाद्राणावतीसख:।।
४५८
तदा तद्दर्शनोत्साहत्यक्तोदवसितक्रिया:।
उत्तुङ्गसौधशिखराण्यध्यासामासुरङ्गना:।।
उत्तुङ्गसौधशिखराण्यध्यासामासुरङ्गना:।।
४५९
सोत्कण्ठा नृपतौ कापि पाकमुत्सृज्य कामिनी।
करेण दधतीं दर्वीं धावति स्म दिदृक्षया।।
करेण दधतीं दर्वीं धावति स्म दिदृक्षया।।
४६०
स्नानं विदधती कापि विहाय तदरं ययौ।
परिधानदशोद्वान्तवार्बिन्दूक्षितपद्धति:।।
परिधानदशोद्वान्तवार्बिन्दूक्षितपद्धति:।।
४६१
दीव्यन्ति पाशकै: पत्या जितकाशिन्यपि स्वयम्।
खेलं काऽप्यसमाप्यैव गवाक्षं प्रत्यपद्यत।।
खेलं काऽप्यसमाप्यैव गवाक्षं प्रत्यपद्यत।।
४६२
गतिक्षोभगलन्माल्यगुच्छविच्छुरितान्तराम्।
ससार सौधसरणिं कुर्वती कापि कामिनी।।
ससार सौधसरणिं कुर्वती कापि कामिनी।।
४६३
अप्यहेयं विहायैव प्रियेणाचरितं प्रिया।
नीवीं प्रणीय हस्तेन विहस्ता सौधमासदत्।।
नीवीं प्रणीय हस्तेन विहस्ता सौधमासदत्।।
४६४
इति ताभिर्गवाक्षौघो वनिताभिर्वृतान्तर:।
व्यद्योतिष्ट यथा तोयरूढस्वर्णलतं सर:।।
व्यद्योतिष्ट यथा तोयरूढस्वर्णलतं सर:।।
४६५
यान्तं पथि पताकाभिर्निपीततपनातपे।
उदारश्री: सदारौघ: सदारं नृपमैक्षत।।
उदारश्री: सदारौघ: सदारं नृपमैक्षत।।
४६६
साकूतं कामिनीकान्तकटाक्षोत्तरलान्तर:।
राणेन्द्रानुगतो राजा शनैरासीत्पुराद् बहि:।।
राणेन्द्रानुगतो राजा शनैरासीत्पुराद् बहि:।।
४६७
निवर्त्य नर्तिताश्वोऽथ राणेन्द्रं रणितानक:।
कच्छशम्बायुधोऽगच्छद्दारैरम्बावतीं क्रमात्।।
कच्छशम्बायुधोऽगच्छद्दारैरम्बावतीं क्रमात्।।
४६८
गवाक्षरूढवनितामनितामरिगोचरम्।
अम्बावतीं मुहूर्त्तज्ञैर्मुहु: पश्यन्समाविशत्।।
अम्बावतीं मुहूर्त्तज्ञैर्मुहु: पश्यन्समाविशत्।।
४६९
लाजानां वृष्टिभी राजा मध्येवीथि विदिद्युते।
प्रसृताभि: स्मितश्रीभिश्च्छन्नाङ्ग इव सुभ्रुवाम्।।
प्रसृताभि: स्मितश्रीभिश्च्छन्नाङ्ग इव सुभ्रुवाम्।।
४७०
आस्थित: कुञ्जरं पुञ्जस्त्विषां स गुणमञ्जुल:।
चामरै: शिखिबर्हैश्च वीजितो गृहमाविशत्।।
चामरै: शिखिबर्हैश्च वीजितो गृहमाविशत्।।
४७१
अधिगेहमिलाजानिरुपविष्ट: स विष्टरे।
सदकारि महामात्यैर्नीराजनविधानत:।।
सदकारि महामात्यैर्नीराजनविधानत:।।
४७२
राणावतीसखस्तत्र राजन्राजा समृद्धिभि:।
तृतीयमर्जयामास पुमर्थं मन्मथोपम:।।
तृतीयमर्जयामास पुमर्थं मन्मथोपम:।।
४७३
अस्मिन्नेवान्तरे सम्राट् भादरो दक्षिणान्तरात्।
कामवक्षं विजित्यागादजमेरुं यदृच्छया।।
कामवक्षं विजित्यागादजमेरुं यदृच्छया।।
४७४
भादरप्राप्तिमुन्नीय सादरं मन्त्रिभिर्नृप:।
संमन्त्र्य पुनरेकत्र तन्त्रितात्मबलोऽभवत्।।
संमन्त्र्य पुनरेकत्र तन्त्रितात्मबलोऽभवत्।।
४७५
भादरे बद्धवैरत्वात्सतर्क: सामरं प्रति।
चचाल निश्चलोत्साह: प्रतिकारचिकीर्षया।।
चचाल निश्चलोत्साह: प्रतिकारचिकीर्षया।।
४७६
गजवाजिरथप्रायमुद्भटास्त्रभटच्छटम्।
वहन्बलं बलद्व्यूहं कालेडेरं रयाद् गत:।।
वहन्बलं बलद्व्यूहं कालेडेरं रयाद् गत:।।
४७७
उषित्वा तत्र वसतीश्चतस्रश्चतुरस्रधी:।
डीडवाणपुरं प्राप चापचञ्चच्छयोच्छ्रय:।।
डीडवाणपुरं प्राप चापचञ्चच्छयोच्छ्रय:।।
४७८
तत्रागतेन नृपतिर्मित्रेणाजितवर्मणा।
संमिमेल यथारीति मघवेव प्रचेतसा।।
संमिमेल यथारीति मघवेव प्रचेतसा।।
४७९
तत: संयोज्य पृतनामजितेन सहायवान्।
सामरं प्राप समरी चामराञ्चलवीजित:।।
सामरं प्राप समरी चामराञ्चलवीजित:।।
४८०
प्राङ् न योद्धव्यमस्माभिरिति सम्मन्त्र्य तेन स:।
बिखारीदाससचिवं प्रैषयद् भादरान्तिकम्।।
बिखारीदाससचिवं प्रैषयद् भादरान्तिकम्।।
४८१
बिखारीदासवर्माऽथ विसृष्टो जयभूभुजा।
प्राप दिल्लीधवं सत्यसन्ध: सन्धिविधित्सया।।
प्राप दिल्लीधवं सत्यसन्ध: सन्धिविधित्सया।।
४८२
विधाय सामरे रक्षां नत्वा शाकम्भरीं जय:।
पुरं रामसरं नाम राष्ट्रोढानुगतो गत:।।
पुरं रामसरं नाम राष्ट्रोढानुगतो गत:।।
४८३
तत: प्रोत्थाय बलवान्स श्रीढुण्ढारराष्ट्रराट्।
राष्ट्रोढं ग्राहयामास मारोठपुटभेदनम्।।
राष्ट्रोढं ग्राहयामास मारोठपुटभेदनम्।।
४८४
बिखारीदासवर्माऽपि युक्त्या सम्भाव्य भादरम्।
साकं म्हावतखाँख्येन मारोठे प्राप पार्थिवम्।।
साकं म्हावतखाँख्येन मारोठे प्राप पार्थिवम्।।
४८५
नमस्कृत्य नृपं मन्त्री म्हावते शृण्वति स्वयम्।
यथावदित्थमाख्यातुं प्रस्तुतं स प्रचक्रमे।।
यथावदित्थमाख्यातुं प्रस्तुतं स प्रचक्रमे।।
४८६
श्रूयतां श्रीमहाराज विस्तरे किं प्रयोजनम्।
सकृदेतु मदभ्यर्णं जय इत्याह भादर:।।
सकृदेतु मदभ्यर्णं जय इत्याह भादर:।।
४८७
किं च म्हाँवतखाँख्योऽसौ नव्वावो नव्यवैभव:।
सादरं प्रेषितस्तेन भवदाह्वानहेतवे।।
सादरं प्रेषितस्तेन भवदाह्वानहेतवे।।
४८८
सहानेन त्वयि गते सम्राड्यावत् प्रसीदति।
अत: परं महाराजा: प्रमाणमिति मे मति:।।
अत: परं महाराजा: प्रमाणमिति मे मति:।।
४८९
इत्थमल्पपदां वाचमुपन्यस्य नताञ्जलि:।
तूष्णीं बभूव सचिवो बिखारीदाससंज्ञित:।।
तूष्णीं बभूव सचिवो बिखारीदाससंज्ञित:।।
४९०
सत्कृत्य म्हाँवतं धीमानजितेन समन्वित:।
अजित: शत्रुभि: क्वापि जयो जिगमिषां दधौ।।
अजित: शत्रुभि: क्वापि जयो जिगमिषां दधौ।।
४९१
अथ बेतण्डमारूढौ कूर्मराष्ट्रोढपार्थिवौ।
चालयेतामचलतामचलां साचलामपि।।
चालयेतामचलतामचलां साचलामपि।।
४९२
फणिफेनमदावेशद्विगुणीकृतरंहस:।
अनुजग्मुर्महेष्वासा: शतश: क्षत्रचुञ्चुव:।।
अनुजग्मुर्महेष्वासा: शतश: क्षत्रचुञ्चुव:।।
४९३
कर्णतालसमुड्डीनभ्रमद्भ्रमरविभ्रमा:।
चेलु: प्रचण्डवेतण्डा भूप्रकम्पिपदक्रमा:।।
चेलु: प्रचण्डवेतण्डा भूप्रकम्पिपदक्रमा:।।
४९४
रत्नोतदन्तशिखरैर्यै: स्रवद्भिरनेकधा।
मेरोरप्यभवत् प्रीतिरजमेरो: कथैव का।।
मेरोरप्यभवत् प्रीतिरजमेरो: कथैव का।।
४९५
पल्याणप्रान्तसंसक्तचामरैश्चारुरोचिष:।
व्यालोलकनकोत्तंसास्तुरगास्तरलं ययु:।।
व्यालोलकनकोत्तंसास्तुरगास्तरलं ययु:।।
४९६
इति सन्नह्य राजानावजमेरुं समेत्य च।
मध्येराजपथं वीक्षाञ्चक्राते भादराभिधम्।।
मध्येराजपथं वीक्षाञ्चक्राते भादराभिधम्।।
४९७
भादरोऽपि पुर: प्रह्वौ समुद्वीक्ष्य जयाजितौ।
दिष्ट्या दृष्टौ स्थ इत्युक्त्वा समुपालभत क्षणम्।।
दिष्ट्या दृष्टौ स्थ इत्युक्त्वा समुपालभत क्षणम्।।
४९८
अहो नु खलु भो कूर्मराष्ट्रौढौ ब्रूत मा चिरम्।
कथं न: सामरं क्षेत्रं युवाभ्यामात्मसात्कृतम्।।
कथं न: सामरं क्षेत्रं युवाभ्यामात्मसात्कृतम्।।
४९९
उपालम्भमिति श्रुत्वा दत्तं भादरसाहिना।
उवाच वचनं वाग्मी जयवर्मा कृताञ्जलि:।।
उवाच वचनं वाग्मी जयवर्मा कृताञ्जलि:।।
५००
भृत्यां कुर्मस्तव पुनरद्म: कस्य पटुं प्रभो।
एवं निवेद्य विनयी प्रीणयामास भादरम्।।
एवं निवेद्य विनयी प्रीणयामास भादरम्।।
५०१
भादरोऽपि जयेन्द्रस्य प्रसन्न: प्रश्रयोक्तिभि:।
दत्वा विदायमामन्त्र्य गृहान् गन्तुं व्यसर्जयत्।।
दत्वा विदायमामन्त्र्य गृहान् गन्तुं व्यसर्जयत्।।
५०२
सन्धिं कृत्वा समिद्धार्था भादरेण विसर्जिता।
अजमेरोर्लघु प्राप पुष्करं सा नृपद्वयी।।
अजमेरोर्लघु प्राप पुष्करं सा नृपद्वयी।।
५०३
समीरणसमुत्क्षिप्तकल्लोलोक्षितपुष्करम्।
समुपस्पृशत: प्रातर्यथावद् ब्रह्मपुष्करम्।।
समुपस्पृशत: प्रातर्यथावद् ब्रह्मपुष्करम्।।
५०४
अनुयन्नजितं राजा गव्यूतिद्व्यमात्रकम्।
व्यसर्जयत् समामन्त्र्य योधैर्योधपुरं प्रति।।
व्यसर्जयत् समामन्त्र्य योधैर्योधपुरं प्रति।।
५०५
परिवृत्याऽथ बलितो बलेन बलविक्रम:।
फागीं प्रफुल्लकमलै: पल्वलै: प्राप वेष्टिता।।
फागीं प्रफुल्लकमलै: पल्वलै: प्राप वेष्टिता।।
५०६
फागीपुरादथोत्थाय समुत्थापितवाहन:।
निवायीपदमापेदे प्रान्तव्याकोशकेतकम्।।
निवायीपदमापेदे प्रान्तव्याकोशकेतकम्।।
५०७
तत्र विश्रम्य चत्वारि दिनानि दिनकृन्मता:।
कटकेन कटु: प्राप जलायपुरभेदनम्।।
कटकेन कटु: प्राप जलायपुरभेदनम्।।
५०८
उपायनं जलायेन्द्र: समर्प्य कुशलो नमन्।
भोजयामास कमठं हठात्सबलवाहनम्।।
भोजयामास कमठं हठात्सबलवाहनम्।।
५०९
भुक्त्वा पीत्वा प्रसन्न: सन्कमठ: स्वां पुरीं गत:।
कुशलेन नमस्कारकुशलेन विसर्जित:।।
कुशलेन नमस्कारकुशलेन विसर्जित:।।
५१०
अब्दे वसु-रसाद्रीन्दावूर्जे मासि पुनर्जय:।
यात्रां व्यधत्त नैकत्र स्थितिरुद्यमिनां क्वचित्।।
यात्रां व्यधत्त नैकत्र स्थितिरुद्यमिनां क्वचित्।।
५११
ग्रामानावर्ज्य टेटेराप्रभृतीन्भृतसाधन:।
प्रयागं प्राप यागार्थी त्रिवेण्यामाप्लुतोऽभवत्।।
प्रयागं प्राप यागार्थी त्रिवेण्यामाप्लुतोऽभवत्।।
५१२
यागं विधाय विधिवद्दानाध्यक्षानुमोदित:।
ददद्दानानि जग्राह शुभोदर्का द्विजाशिष:।।
ददद्दानानि जग्राह शुभोदर्का द्विजाशिष:।।
५१३
हन्ताऽथ दैवयोगेन तत्राऽस्य वसतस्तनौ।
विस्फोटान्व्यञ्जयामास शीतला शीतलप्रिया।।
विस्फोटान्व्यञ्जयामास शीतला शीतलप्रिया।।
५१४
ऊँ नम: शीतलादेव्यै जपन्नष्टार्णवं मनुम्।
मनुजेन्द्रो ननु स्फोटव्याधिना पर्यमुच्यत।।
मनुजेन्द्रो ननु स्फोटव्याधिना पर्यमुच्यत।।
५१५
राज्ञ: परन्तु तत्रैव दौर्बल्येन प्रयोजित:।
आसीत् षण्मासपर्यन्तमावास: पटसद्मनि।।
आसीत् षण्मासपर्यन्तमावास: पटसद्मनि।।
५१६
अथ क्रमेण नैरुज्ये जाते भेषजयोगत:।
यावत्प्रचक्रमे गन्तुमजितस्तावदाययौ।।
यावत्प्रचक्रमे गन्तुमजितस्तावदाययौ।।
५१७
दृष्ट्वाऽन्योन्यं नतौ पश्चात्कुशलप्रश्रकारिणौ।
पुनर्गाढं कृताश्लेषौ मुमुदाते जयाऽजितौ।।
पुनर्गाढं कृताश्लेषौ मुमुदाते जयाऽजितौ।।
५१८
सह प्रतिष्ठमानौ तौ ढुण्ढारमरुपार्थिवौ।
प्रेमसंवादलीलाभिर्बादलीमेत्य तस्थतु:।।
प्रेमसंवादलीलाभिर्बादलीमेत्य तस्थतु:।।
५१९
स्थित्वा तत्र यथाकामं दिवसानि कियन्त्यपि।
अजितेन कुरुक्षेत्रं पुरुश्री: प्राप पार्थिव:।।
अजितेन कुरुक्षेत्रं पुरुश्री: प्राप पार्थिव:।।
५२०
वर्षे नन्दरसाद्रीन्दावूर्जे कीर्तिभिरुज्ज्वल:।
सस्नावुपोषित: प्रात: कूर्म: संकल्पकोविद:।।
सस्नावुपोषित: प्रात: कूर्म: संकल्पकोविद:।।
५२१
निर्माय क्ष्मां सुवर्णस्य वर्णाश्रमनियामक:।
स नानानामगोत्रेभ्यो विप्रेभ्य: प्रददे तताम्।।
स नानानामगोत्रेभ्यो विप्रेभ्य: प्रददे तताम्।।
५२२
सहैवाऽजितसिंहेन साठोरास्थानमेत्य स:।
तीर्थश्रद्धालुरवसद्दिवसानि बहून्यपि।।
तीर्थश्रद्धालुरवसद्दिवसानि बहून्यपि।।
५२३
तीर्थे स्त: पूर्वतस्तस्मात्सरसीगहनस्थिती।
तत्र गत्वा नृप: स्नात्वा ददौ दानान्यनेकश:।।
तत्र गत्वा नृप: स्नात्वा ददौ दानान्यनेकश:।।
५२४
साठोरां पुनरासाद्य दलं भादरसाहिने।
किं कुर्मोऽद्येति कूर्मेन्द्रोऽलिखल्लाहोरवासिने।।
किं कुर्मोऽद्येति कूर्मेन्द्रोऽलिखल्लाहोरवासिने।।
५२५
विमृश्य भादरेन्द्रोऽपि देशोपप्लवमुच्चकै:।
जयायोज्जयिनीं प्रादादजिताय च गुर्जरम्।।
जयायोज्जयिनीं प्रादादजिताय च गुर्जरम्।।
५२६
एवं देशाधिकारं तौ भादरादभ्यसादरम्।
हरिद्वारमुपस्पृश्य सामलीग्राममापतु:।।
हरिद्वारमुपस्पृश्य सामलीग्राममापतु:।।
५२७
सामलीत: समुत्थाय स्थित्वा वागपथे दिनम्।
विशिष्य लङ्घिताध्वानौ यमुनामेत्य सस्नतु:।।
विशिष्य लङ्घिताध्वानौ यमुनामेत्य सस्नतु:।।
५२८
यमुनातरणे जाते तरणिं मरुनीवृत:।
प्रस्थाप्य योधनगरं जयस्तालवनीं ययौ।।
प्रस्थाप्य योधनगरं जयस्तालवनीं ययौ।।
५२९
पश्यंस्तालवनीं तुङ्गां स्तुवंस्तालाङ्कदोर्बलम्।
गच्छन्बलेन कच्छेन्द्रो नरूकनिमधूनयत्।।
गच्छन्बलेन कच्छेन्द्रो नरूकनिमधूनयत्।।
५३०
नरूकनिनृपेणासीद्दुर्गस्थेन जयेशितु:।
नासीरस्थनरूकस्य रण: परमदारुण:।।
नासीरस्थनरूकस्य रण: परमदारुण:।।
५३१
साटोपं तोपयन्त्राणां धमत्कारा द्विषां हृदि।
डाकिनीसंसदट्टाट्टहासा इव भयं व्यधु:।।
डाकिनीसंसदट्टाट्टहासा इव भयं व्यधु:।।
५३२
समूलमुन्मुखैस्तोपैदुर्गं विधमति स्म स:।
ब्रह्माण्डमिव वात्यौघै: कल्पानल्पप्रभञ्जन:।।
ब्रह्माण्डमिव वात्यौघै: कल्पानल्पप्रभञ्जन:।।
५३३
समूलखातमुत्खाय दुर्गं दण्डितदुर्गम:।
वसुवापुरमुल्लङ्घ्य पेदे स्वां नगरीं नृप:।।
वसुवापुरमुल्लङ्घ्य पेदे स्वां नगरीं नृप:।।
५३४
जये विशति बिभ्राजे पुरी नन्दितनागरा।
राजमार्गाट्टवेदीस्थवधूटीगीतिमङ्गला।।
राजमार्गाट्टवेदीस्थवधूटीगीतिमङ्गला।।
५३५
तत: परं परोन्मूली सन्तोषाय हविर्भुजाम्।
हवनं कारयामास ब्राह्मणै: कूर्मपार्थिव:।।
हवनं कारयामास ब्राह्मणै: कूर्मपार्थिव:।।
५३६
उद्यानस्यापनीयाऽथ प्राचीनं नाम यत्स्थितम्।
जीर्णोद्धारी धराधारी चक्रे जयनिवासकम।।
जीर्णोद्धारी धराधारी चक्रे जयनिवासकम।।
५३७
उडुपेनावतरितुं निवासे जयपूर्वके।
बन्धादानायि कूर्मेण कुल्या गम्भीरवाहिनी।।
बन्धादानायि कूर्मेण कुल्या गम्भीरवाहिनी।।
५३८
भादरे स्वर्गते दिल्लीं मोजदीराज्ञि शासति।
दिदृक्षु: सामरं भूप: प्रतस्थे कूर्मनायक:।।
दिदृक्षु: सामरं भूप: प्रतस्थे कूर्मनायक:।।
५३९
तद्वदेवाययौ योधपत्तनादजित: पुन:।
वरीवर्ति यदस्याऽपि स्वामित्वं सामि सामरे।।
वरीवर्ति यदस्याऽपि स्वामित्वं सामि सामरे।।
५४०
अन्योन्यनर्ममसृण: कूर्मराष्ट्रोढमेलक:।
तोपध्वनिप्रतिध्वानकुध्रकुक्षिम्भरिर्बभौ।।
तोपध्वनिप्रतिध्वानकुध्रकुक्षिम्भरिर्बभौ।।
५४१
सम्भाव्य सामरं विष्वक्सज्जसामन्तयामिकम्।
नृप: सुश्राव हिण्डोने सुखासैय्यदजं दरम्।।
नृप: सुश्राव हिण्डोने सुखासैय्यदजं दरम्।।
५४२
सेनां सम्प्रेष्य सेनां स तया निर्जित्य सैय्यदम्।
कार्तिके पुष्करं स्पृष्ट्वा दत्तवानतुलां तुलाम्।।
कार्तिके पुष्करं स्पृष्ट्वा दत्तवानतुलां तुलाम्।।
५४३
राष्ट्रोढे याति राष्ट्रं स्वं राजाऽप्याजावरिन्दम:।
हस्तेरापत्तने न्यस्य गुल्ममम्बावतीं ययौ।।
हस्तेरापत्तने न्यस्य गुल्ममम्बावतीं ययौ।।
५४४
निम्रोन्नततयाऽन्योन्यं खचितानि ग्रहाण्यलम्।
दाडिम्यामिव बीजानि पुरि पश्यन्ननन्द स:।।
दाडिम्यामिव बीजानि पुरि पश्यन्ननन्द स:।।
५४५
दिवसेषु व्यतीतेषु दुर्भिक्षार्त्तिरजायत।
तेन ढुण्ढारदेशस्था: प्रजा: क्षुत्क्षामतां दधु:।।
तेन ढुण्ढारदेशस्था: प्रजा: क्षुत्क्षामतां दधु:।।
५४६
दृष्ट्वा बुभुक्षया दूना: प्रजा व्रजदसुव्रजा:।
ववर्ष धान्यवर्षाणि मेदिनीमेघवाहन:।।
ववर्ष धान्यवर्षाणि मेदिनीमेघवाहन:।।
५४७
प्रवाह्य धान्यधाराभिर्दुर्भिक्षदवमुद्धुरम्।
अगर्जन्नेव भूमीन्द्र: प्रजामस्थापयत्परम्।।
अगर्जन्नेव भूमीन्द्र: प्रजामस्थापयत्परम्।।
५४८
दिल्ल्यामारोप्य फरकं मोजदीन्द्रादनन्तरम्।
समवाप नृप: पूजां यां प्राञ्चोऽपि न लेभिरे।।
समवाप नृप: पूजां यां प्राञ्चोऽपि न लेभिरे।।
५४९
फरकप्राप्तसत्कार: कृत्वा मुत्सवमुत्सवम्।
विहारीप्रभृतीनां स कवीनामशृणोत्कृतिम्।।
विहारीप्रभृतीनां स कवीनामशृणोत्कृतिम्।।
५५०
सरसां स कवीन्द्राणामभिनन्द्य कृतिं कृती।
स्वयं सम्भावयामास पारग: काव्यपद्धते:।।
स्वयं सम्भावयामास पारग: काव्यपद्धते:।।
५५१
कवीनामानने नूनं सुधा साक्षात्प्रतिष्ठिता।
यदमी वचसा दातॄञ्जीवयन्ति मृतानपि।।
यदमी वचसा दातॄञ्जीवयन्ति मृतानपि।।
५५२
इत्याद्युत्प्रेक्ष्य बहुधा वदान्यो व्यतरद् वसु।
कवीन्द्रभरणं राज्ञां विदुराभरणं विद:।।
कवीन्द्रभरणं राज्ञां विदुराभरणं विद:।।
५५३
पफाण फरकादेशादनाशास्य जयो जय:।
शिप्रानिलललद्वाह्योद्यानामुज्जयिनीं प्रति।।
शिप्रानिलललद्वाह्योद्यानामुज्जयिनीं प्रति।।
५५४
स मालपुरमुल्लङ्घ्य करवालकर: पथि।
दुग्धपत्तनफालेन बुधेनाऽन्वगगम्यत।।
दुग्धपत्तनफालेन बुधेनाऽन्वगगम्यत।।
५५५
हड्डानां राजधानीं स बुन्दीमाक्रम्य विक्रमी।
कूर्मान्वयवनीसिंहो बुधसिंहं न्यवीविशत्।।
कूर्मान्वयवनीसिंहो बुधसिंहं न्यवीविशत्।।
५५६
कच्छोथागच्छदुदयपुरीमुदयदिन्दिर:।
अपिच्छिलामपि पुन: सदा कुक्षिस्थपिच्छिलाम्।।
अपिच्छिलामपि पुन: सदा कुक्षिस्थपिच्छिलाम्।।
५५७
संग्रामसिंहराणेन्द्र: श्रीमानमरसिंहज:।
गव्यूतिषट्कपर्यन्तं समभ्येति स्म कच्छपम्।।
गव्यूतिषट्कपर्यन्तं समभ्येति स्म कच्छपम्।।
५५८
आसीदसीमसौहार्दपेशल: श्यालभामयो:।
मिथ: स्वागतसंल्लापो मेलाप: प्रीतिवद्ध्र्रन:।।
मिथ: स्वागतसंल्लापो मेलाप: प्रीतिवद्ध्र्रन:।।
५५९
पुरं प्रविश्य संग्रामसिंहेन विहितादर:।
सभामास्थाय रीतिज्ञ: शुशोच श्वशुरं मितम्।।
सभामास्थाय रीतिज्ञ: शुशोच श्वशुरं मितम्।।
५६०
श्रामं विश्रम्य पादोनं तत्र श्यालानुरोधत:।
यशस्वी याचकौघेभ्यो विततारतरां वसु।।
यशस्वी याचकौघेभ्यो विततारतरां वसु।।
५६१
सम्बन्धिना कथमपि स निमन्त्र्य विसर्जित:।
गच्छन्नुज्जयिनीं प्राप्तश्चित्तौढविपिनाऽध्वना।।
गच्छन्नुज्जयिनीं प्राप्तश्चित्तौढविपिनाऽध्वना।।
५६२
पुरीमुज्जयिनीमेत्य प्रौढमुज्जयनीरद:।
शिप्रापयांस्युपस्पृश्य वसुवर्षं ववर्ष ह।।
शिप्रापयांस्युपस्पृश्य वसुवर्षं ववर्ष ह।।
५६३
दोषानिव रुहेलांस्तानुमदिन्यां तनाविव।
भूयो भिषगिवावेत्य सञ्चितान्निरकासयत्।।
भूयो भिषगिवावेत्य सञ्चितान्निरकासयत्।।
५६४
कन्यां ददति तत्रत्यै गिरा खीचीन्द्रधीरजे।
प्रपद्य कोटरं कूर्म: परिणिन्येऽस्य कन्यकाम्।।
प्रपद्य कोटरं कूर्म: परिणिन्येऽस्य कन्यकाम्।।
५६५
धनानि धनदौदार्य: सूतादिभ्यो वितीर्य स:।
ऊनरीणं गत: पर्यणैषीत्तद्राजकन्यकाम्।।
ऊनरीणं गत: पर्यणैषीत्तद्राजकन्यकाम्।।
५६६
उद्दामयौवन: कृत्वा दारद्वयपरिग्र्रहम्।
जवादुज्जयिनीमेव जयवर्मा पुनर्ययौ।।
जवादुज्जयिनीमेव जयवर्मा पुनर्ययौ।।
५६७
दारैद्र्वाभ्यां धरादार: स शिप्रातटिनीतटे।
सन्निकृष्टासु वर्षासु विजहार यथारुचि।।
सन्निकृष्टासु वर्षासु विजहार यथारुचि।।
५६८
अथ संववृतेऽनेहा नीरमेदुरनीरद:।
पारावारकलत्राणां युवभावविभावन:।।
पारावारकलत्राणां युवभावविभावन:।।
५६९
चमत्कृततडित्पुष्पमेघद्रुपिहितातपम्।
स्रवद्घनरसश्यामं वियद्विपिनमाबभौ।।
स्रवद्घनरसश्यामं वियद्विपिनमाबभौ।।
५७०
उच्चैराध्मापयामासुर्वर्षामेघान्न केवलम्।
पवमानप्रकोपेण जनता जठराण्यपि।।
पवमानप्रकोपेण जनता जठराण्यपि।।
५७१
दूर्वाजिरे विरेजुस्ता: सहस्राक्ष्यवधूटिका:।
नीलाश्मकुट्टिमे कीर्णा माणिक्यगुटिका इव।।
नीलाश्मकुट्टिमे कीर्णा माणिक्यगुटिका इव।।
५७२
धारासम्पातविक्लिन्नकृष्णमृल्लिप्तनेमय:।
कथञ्चिदूहिरेऽर्वद्भि: स्यन्दना: पिच्छिले पथि।।
कथञ्चिदूहिरेऽर्वद्भि: स्यन्दना: पिच्छिले पथि।।
५७३
सौदामिनीवलयितप्रान्ता कादम्बिनी बभौ।
पीताम्बरं वसानस्य गोविन्दस्य तनुर्यथा।।
पीताम्बरं वसानस्य गोविन्दस्य तनुर्यथा।।
५७४
हस्तेनोदस्य संव्यानं सूर्यस्थगितमस्तका:।
पङ्किलासु प्रतोलीषु बभ्रमु: पौरसुभ्रुव:।।
पङ्किलासु प्रतोलीषु बभ्रमु: पौरसुभ्रुव:।।
५७५
तमिस्रामनुकुर्वत्सु दुर्दिनेषु निरन्तरम्।
उपवासा ववृधिरे भास्करं वीक्ष्य भोजिनाम्।।
उपवासा ववृधिरे भास्करं वीक्ष्य भोजिनाम्।।
५७६
तडिज्ज्याबन्धरुचिरं नैकवर्णचमत्कृति।
जजृम्भे व्योम्नि जम्भारे: कार्मुकं तोरणाकृति।।
जजृम्भे व्योम्नि जम्भारे: कार्मुकं तोरणाकृति।।
५७७
नक्षत्रमब्दपिहिते व्योम्रि यद्वन्न दिद्युते।
न क्षत्रं दिद्युते तद्वद् भूतले पङ्कदुर्गमे।।
न क्षत्रं दिद्युते तद्वद् भूतले पङ्कदुर्गमे।।
५७८
क्षेत्राङ्गणेष्वधिग्रामं मञ्जर्यो या वनालजा:।
विष्वक्खचितमुक्तानां शेखराणां श्रियं दधु:।।
विष्वक्खचितमुक्तानां शेखराणां श्रियं दधु:।।
५७९
अलसं कर्दमक्लिन्नपादाङ्गुलिसमुद्भवम्।
विलिखन्ती नखै: कापि कामिनी सीत्कृतं दधौ।।
विलिखन्ती नखै: कापि कामिनी सीत्कृतं दधौ।।
५८०
वहदुत्तुङ्गसौधाग्रप्रणालीव्यूहमेदुरम्।
झिल्लीमण्डूकमुखरं धाराद्वैतमवर्तत।।
झिल्लीमण्डूकमुखरं धाराद्वैतमवर्तत।।
५८१
स्तनितै: स्तनयित्नूनामुपर्युपरि धावताम्।
अदभ्रं व्यञ्जयामास खं शब्दगुणमात्मनि।।
अदभ्रं व्यञ्जयामास खं शब्दगुणमात्मनि।।
५८२
रेजिरे पवनस्फालनृत्यन्नीरजकुड्मला:।
दीर्घिका नवपानीयमग्रसोपानपङ्क्तय:।।
दीर्घिका नवपानीयमग्रसोपानपङ्क्तय:।।
५८३
सरांसि सिन्धुविच्छित्तिं दधुरुल्लोललीलया।
स्पद्र्धन्ते प्राप्य सम्पत्तिं महद्भि: सह पामरा:।।
स्पद्र्धन्ते प्राप्य सम्पत्तिं महद्भि: सह पामरा:।।
५८४
विनैव गुणमर्णांसि कूपा: समधिकं भृता:।
श्रीमदान्धजडाभूपा द्रविणानीव सन्ददु:।।
श्रीमदान्धजडाभूपा द्रविणानीव सन्ददु:।।
५८५
प्रफुल्लनीपकुटजा स्निग्धश्यामलशाद्बला।
शैलसानुशयानाब्दा भूरभूद्बर्हिरङ्गभू:।।
शैलसानुशयानाब्दा भूरभूद्बर्हिरङ्गभू:।।
५८६
लीलालोलालका बाला वर्षे विरमति क्षणम्।
निर्ममुर्गोपुरादीनि मृत्स्नया पुरवीथिषु।।
निर्ममुर्गोपुरादीनि मृत्स्नया पुरवीथिषु।।
५८७
वर्षासु विहरन्दारै: सौधाग्रे धूयिताम्बर:।
स शिप्रालहरीरङ्गान्दर्शं दर्शममोदत।।
स शिप्रालहरीरङ्गान्दर्शं दर्शममोदत।।
५८८
एतस्मिन्नन्तरे भानोर्ग्रहणं समजायत।
तदानीं तत्र सस्नात: शिप्रायां दानमस्पृशत्।।
तदानीं तत्र सस्नात: शिप्रायां दानमस्पृशत्।।
५८९
सौवर्णानर्णवान्सप्त निर्माय परमायतान्।
क्षिप्रं सात्कारयामास दानवीराग्रणीर्नृप:।।
क्षिप्रं सात्कारयामास दानवीराग्रणीर्नृप:।।
५९०
चक्रे शिप्रातटे सौधं सर्वत्रामन्दरञ्जितम्।
परं प्रचक्ष्महे येन प्रांशुत्वान्मन्दरं जितम्।।
परं प्रचक्ष्महे येन प्रांशुत्वान्मन्दरं जितम्।।
५९१
सम्राट्कुलमणि: कोऽपि जगन्नाथ इति द्विज:।
ज्योतिषां गणिते दक्षो दाक्षिणात्योऽथ तं ययौ।।
ज्योतिषां गणिते दक्षो दाक्षिणात्योऽथ तं ययौ।।
५९२
शिष्यवर्गेण गर्गश्रीर्निसर्गसुभगस्मितम्।
वासुदेवं सुदामेव सम्राट् सम्राजमासदत्।।
वासुदेवं सुदामेव सम्राट् सम्राजमासदत्।।
५९३
सम्राट्सिद्धान्तनामानं सन्दर्भं गणितान्यपि।
निर्माय भूभुजे सम्राडुपढौकयति स्म स:।।
निर्माय भूभुजे सम्राडुपढौकयति स्म स:।।
५९४
उवाच च वचो राजन्भवदीययश:पटै:।
दिश: स्वमङ्गमावृत्य सकला: सुखमासते।।
दिश: स्वमङ्गमावृत्य सकला: सुखमासते।।
५९५
मदाशा त्वद्यशोवासो वसानेयं सितायतम्।
त्वां प्राप्ता प्राप्य मत्सार्थमस्या: साधय कामनाम्।।
त्वां प्राप्ता प्राप्य मत्सार्थमस्या: साधय कामनाम्।।
५९६
कामान्साधयितुं नॄणामवतारस्तव प्रभो।
नातो वक्तव्यमित्येनां पूरयाशां त्वमद्य मे।।
नातो वक्तव्यमित्येनां पूरयाशां त्वमद्य मे।।
५९७
प्रावृषेण्य: किमब्दोद्भिर्नोदन्यां द्यति चातकीम्।
अनेहसं विना त्वं तु हरसे तृषमर्थिनाम्।।
अनेहसं विना त्वं तु हरसे तृषमर्थिनाम्।।
५९८
कल्पदु्रलब्धजन्मा य: प्रवाद: कीर्त्तिलक्षण:।
प्रवाहितस्त्वया सोऽपि दानपानीयनिर्झरै:।।
प्रवाहितस्त्वया सोऽपि दानपानीयनिर्झरै:।।
५९९
इत्युक्त्वा विररामाऽसौ सम्राट् सम्राजमग्रत:।
महात्मान: प्रकृत्यैव भवन्ति मितभाषिण:।।
महात्मान: प्रकृत्यैव भवन्ति मितभाषिण:।।
६००
अथोच्चैर्भक्तिसद्भावसमावर्जितमस्तक:।
जजल्प जयसिंहस्तं ज्योतिर्वित्सिंहमादरात्।।
जजल्प जयसिंहस्तं ज्योतिर्वित्सिंहमादरात्।।
६०१
मन्त्रं मन्त्रज्ञ सावित्रं त्वत्त: शिक्षितुमुत्सहे।
यदीयजपमात्रेण ब्राह्मं स्फुरति तन्मह:।।
यदीयजपमात्रेण ब्राह्मं स्फुरति तन्मह:।।
६०२
इत्यर्थितोऽर्थपतिना गुणैरस्य वशीकृत:।
अङ्गीचकार वाग्भङ्गीतिरस्कृतगुरुर्गुरु:।।
अङ्गीचकार वाग्भङ्गीतिरस्कृतगुरुर्गुरु:।।
६०३
तत: सम्भृतसम्भार: सह सद्गुरुणाऽमुना।
राजा शिप्रानदीस्नात: सावित्रीमन्त्रमग्रहीत्।।
राजा शिप्रानदीस्नात: सावित्रीमन्त्रमग्रहीत्।।
६०४
विनि:सृतं गुरोर्वक्त्रात् सावित्रीमन्त्रजं मह:।
तेने तेजोऽधिकं राज्ञि प्रविश्य श्रवणाध्वना।।
तेने तेजोऽधिकं राज्ञि प्रविश्य श्रवणाध्वना।।
६०५
स्वर्णलक्षं तथा भूमिं पञ्चवासांस्यलङ्कृती:।
निवेद्य गुरवे राजा मेने कार्पण्यमात्मन:।।
निवेद्य गुरवे राजा मेने कार्पण्यमात्मन:।।
६०६
द्विपेन्द्रे गुरुमारोह्य स्वयं पादचर: पुर:।
निकेतनं नृपो निन्ये केतनोन्नतिनूतनम्।।
निकेतनं नृपो निन्ये केतनोन्नतिनूतनम्।।
६०७
मन्त्रदीक्षामिति प्राप्य गुरुतो गुरुसंविद:।
कृतकृत्यं जनुर्मेने तेने च सकला: क्रिया:।।
कृतकृत्यं जनुर्मेने तेने च सकला: क्रिया:।।
६०८
नन्वथो भेलसादुर्गे रुहेलकुलसम्भव:।
बली दलेलखाँसंज्ञ: समुद्धतमचेष्टत।।
बली दलेलखाँसंज्ञ: समुद्धतमचेष्टत।।
६०९
दलेलचापलं श्रुत्वा चापलम्बिगुणो नृप:।
प्रतस्थे पृतनापृक्तस्तदीयदमनेच्छया।।
प्रतस्थे पृतनापृक्तस्तदीयदमनेच्छया।।
६१०
सरणौ सागरवधूधौतप्राकारमण्डलम्।
सागरं पुरमापेदे धैर्याधरितसागर:।।
सागरं पुरमापेदे धैर्याधरितसागर:।।
६११
सागरावसथाद्गच्छन् कच्छेन्द्रो भेलसा पथि।
दलेलपीडितेनासीच्छत्रशल्येन सङ्गत:।।
दलेलपीडितेनासीच्छत्रशल्येन सङ्गत:।।
६१२
अभ्युद्यते जयरवौ रुहेलेन्द्रस्य तेजसा।
त्यक्ताऽपि पुनरग्राहि मनसा रविकान्तता।।
त्यक्ताऽपि पुनरग्राहि मनसा रविकान्तता।।
६१३
प्रपूर्य सागरं यान्तीं मान्तीं सागरकुक्षिषु।
लघु सा लङ्घयामास वाहिनीं कूर्मवाहिनी।।
लघु सा लङ्घयामास वाहिनीं कूर्मवाहिनी।।
६१४
अध्यध्वमुच्चकैर्दुर्गं पहरावं विजित्य स:।
प्रायच्छच्छत्रशल्याय परार्थं महतां श्रम:।।
प्रायच्छच्छत्रशल्याय परार्थं महतां श्रम:।।
६१५
ततो गत्वा रुहेलेन्द्रं निहत्य रणमूद्र्धनि।
समृद्धं भेलसास्थानमात्मसात्कुरुते स्म स:।।
समृद्धं भेलसास्थानमात्मसात्कुरुते स्म स:।।
६१६
वसतस्तत्र तस्यासीद्वृत्तान्त: कर्णगोचर:।
एति रेवां समुत्तीर्य दाक्षिणात्या चमूरिति।।
एति रेवां समुत्तीर्य दाक्षिणात्या चमूरिति।।
६१७
साकं स छत्रशल्येन समसज्जत तत्क्षणम्।
श्रुत्वा सपत्नसन्नाहं स्थिरता क्व मनस्विनाम्।।
श्रुत्वा सपत्नसन्नाहं स्थिरता क्व मनस्विनाम्।।
६१८
सृजन्ती दिक्षु कुन्तौघैर्नीलोत्पलवनीमिव।
कौर्मी चण्डा चमू: प्राप चोथिजोनिपुरान्तिकम्।।
कौर्मी चण्डा चमू: प्राप चोथिजोनिपुरान्तिकम्।।
६१९
तत्र युद्धमभूद्घोरं दाक्षिणात्यैर्जयेशितु:।
क्षताश्वद्विपवीरास्रपानलोलुपभैरवम्।।
क्षताश्वद्विपवीरास्रपानलोलुपभैरवम्।।
६२०
कमठैर्हन्यमानास्ते दाक्षिणात्या महाभटा।
जिजीषवो रणं हित्वा कान्दिशीका: प्रदुद्रुवु:।।
जिजीषवो रणं हित्वा कान्दिशीका: प्रदुद्रुवु:।।
६२१
द्रुतेषु दाक्षिणात्येषु विजयी जयसिंहराट्।
सम्भाव्य सङ्गरक्षेत्रं मानघातीमहिण्डत।।
सम्भाव्य सङ्गरक्षेत्रं मानघातीमहिण्डत।।
६२२
तत्र रेवामुपस्पृश्य द्रविणप्रीणितद्विज:।
न्यवर्तत निवृत्तारिर्वृत्रारिसमवैभव:।।
न्यवर्तत निवृत्तारिर्वृत्रारिसमवैभव:।।
६२३
गच्छन्नुज्जयिनीं कच्छ: कच्छरूढपटेरकाम्।
दशां शैवलिनीमेत्य निवासमकरोच्चिरम्।।
दशां शैवलिनीमेत्य निवासमकरोच्चिरम्।।
६२४
अथ सादरमाहूतो राजा फरकसाहिना।
उज्जयिन्यां निजं गुल्मं धृत्वा प्रातिष्ठत द्रुतम्।।
उज्जयिन्यां निजं गुल्मं धृत्वा प्रातिष्ठत द्रुतम्।।
६२५
एत्य भीमपुरं राजा बद्धकौतुककङ्कण:।
तत्रत्य राजतनुजां परिणिन्ये यथाविधि।।
तत्रत्य राजतनुजां परिणिन्ये यथाविधि।।
६२६
वितीर्य वसु तत्राऽपि याचकेभ्यो यथायथम्।
सावरोध: शनैर्गच्छन्नाऽऽप कच्छोऽम्बिकावतीम्।।
सावरोध: शनैर्गच्छन्नाऽऽप कच्छोऽम्बिकावतीम्।।
६२७
वामाङ्गे धूर्जटेर्वामां श्रियं वक्षसि शाङिगण:।
दर्शयन् सौधचित्रेषु रेमे रम्यश्रिया नृप:।।
दर्शयन् सौधचित्रेषु रेमे रम्यश्रिया नृप:।।
६२८
द्विमासमेष विश्रम्य श्रीमानम्बावतीपुरि।
प्रतस्थे वासवप्रस्थं विन्ध्यप्रस्थनिभैरिभै:।।
प्रतस्थे वासवप्रस्थं विन्ध्यप्रस्थनिभैरिभै:।।
६२९
नीराणपत्तने कृत्वा विवाहं पुनरात्मन:।
इन्द्ररोलीमतिक्रम्य दिल्लीमेवाऽभ्यपद्यत।।
इन्द्ररोलीमतिक्रम्य दिल्लीमेवाऽभ्यपद्यत।।
६३०
राजानमागतं श्रुत्वा मन्त्रिणश्चक्रवर्तिन:।
अस्य सम्मुखमाजग्मु: समानयनहेतवे।।
अस्य सम्मुखमाजग्मु: समानयनहेतवे।।
६३१
सर्वे सर्वंसहा शक्रं प्रणेमु: प्रणयस्पृश:।
सोऽपि तै: सह साहीन्द्रं नन्तुमुत्कण्ठितोभ्ययात्।।
सोऽपि तै: सह साहीन्द्रं नन्तुमुत्कण्ठितोभ्ययात्।।
६३२
ववन्दे मञ्चमारूढं फरकं कूर्मनायक:।
वितीर्णं तेन जग्राह महार्हं पारितोषकम्।।
वितीर्णं तेन जग्राह महार्हं पारितोषकम्।।
६३३
एकदा मेदिनीजानेरनीकानि निरीक्षितुम्।
ययावमुष्य शिविरं फरको मन्त्रिभिर्वृत:।।
ययावमुष्य शिविरं फरको मन्त्रिभिर्वृत:।।
६३४
अथ मत्तकरीन्द्रौघकरशीकरदुर्दिनम्।
वाजीन्द्रव्याजपवनक्रियमाणगतागतम्।।
वाजीन्द्रव्याजपवनक्रियमाणगतागतम्।।
६३५
कुथावृत्तबलीवर्द्दस्कन्धासक्तमहारथम्।
रक्तपीतशिरस्त्राणकञ्चुकोद्भासिसैनिकम्।।
रक्तपीतशिरस्त्राणकञ्चुकोद्भासिसैनिकम्।।
६३६
भैरीमृदङ्गपटहशङ्खदुन्दुभिनादितम्।
उद्गीयमानसिन्दूररागोत्साहितयूथपम्।।
उद्गीयमानसिन्दूररागोत्साहितयूथपम्।।
६३७
सिंहनादैर्भटेन्द्राणां मुखरीकृतदिङ्मुखम्।
उद्दामद्विरदस्थेन सीतारामेण रक्षितम्।।
उद्दामद्विरदस्थेन सीतारामेण रक्षितम्।।
६३८
उत्तुङ्गतोपयन्त्राग्रकम्पमानपताकिकम्।
प्रतिव्यूहप्रतिव्यूढपञ्चरङ्गध्वजोच्छ्रयम्।।
प्रतिव्यूहप्रतिव्यूढपञ्चरङ्गध्वजोच्छ्रयम्।।
६३९
पत्तिपङ्क्तिपदाघातधीरध्वनितभूतलम्।
करालकरवालालीविडम्बिततडिद्गति:।।
करालकरवालालीविडम्बिततडिद्गति:।।
६४०
पृष्ठस्थनालनादार्त्तक्रमेलधुतमस्तकम्।
नासीरवीरमिथुनप्रदर्शितमृषामृधम्।।
नासीरवीरमिथुनप्रदर्शितमृषामृधम्।।
६४१
लिखता व्योम्नि चित्राणि सरत्नकवचांशुभि:।
चण्डसामन्तचक्रेण मध्ये मध्ये चमत्कृतम्।।
चण्डसामन्तचक्रेण मध्ये मध्ये चमत्कृतम्।।
६४२
क्वचित्सुरां क्वचिद्भङ्गां फणिफेनरसं क्वचित्।
पिबद्भि: पाययद्भिश्च योधैरारब्धकौतुकम्।।
पिबद्भि: पाययद्भिश्च योधैरारब्धकौतुकम्।।
६४३
निपीय धूम्रयन्त्राणि वमद्भिर्धूममास्यत:।
क्वापि क्वापि मिथो योधै: सोत्कासं कृत।।
क्वापि क्वापि मिथो योधै: सोत्कासं कृत।।
६४४
परिहासोक्तिमात्रेऽपि कुप्यद्भिरितरेतरम्।
कुत्राऽप्यारब्धसमरं शूरै: साहसशालिभि:।।
कुत्राऽप्यारब्धसमरं शूरै: साहसशालिभि:।।
६४५
सैन्याध्यक्षसमुत्क्षिप्तपञ्चशाखाग्रसंज्ञया।
अवरुद्धं कथमपि समुद्रमिव वेलया।।
अवरुद्धं कथमपि समुद्रमिव वेलया।।
६४६
परमाहवहेवाकि प्राय: क्रूरविचेष्टितम्।
समन्तात् सज्जशस्त्रास्त्रं भीतीनामपि भीतिदम्।।
समन्तात् सज्जशस्त्रास्त्रं भीतीनामपि भीतिदम्।।
६४७
अहङ्कारसमाध्मातमप्रधृष्यं विरोधिभि:।
निधानं शौर्यराशीनां प्रधानं दण्डसाधनम्।।
निधानं शौर्यराशीनां प्रधानं दण्डसाधनम्।।
६४८
पाद: पत्तिमिवाक्षोभ्यं किन्तु भङ्गविवर्जितम्।
महारण्यमिवागम्यं किन्तु नो विजनान्तरम्।।
महारण्यमिवागम्यं किन्तु नो विजनान्तरम्।।
६४९
नैकक्रोशसमावेशं व्याजृम्भितजयं जय:।
स्वसैन्यं दर्शयामास फरकाय प्रसेदुषे।।
स्वसैन्यं दर्शयामास फरकाय प्रसेदुषे।।
६५०
तव सहैव शिविरमागत्य प्रांशुकेतनम्।
सम्राजे सम्यगुपदामुपढौकयति स्म स:।।
सम्राजे सम्यगुपदामुपढौकयति स्म स:।।
६५१
जट्टोत्थानमथ श्रुत्वा फरकेन्द्रो विविग्रधी:।
जयसाध्यमिदं कर्म विमृश्येति जगाद तम्।।
जयसाध्यमिदं कर्म विमृश्येति जगाद तम्।।
६५२
जहि जट्टान् महाराज हन्त स्निह्यसि चेन्मयि।
पुरापि भवत: पित्रा जिता जट्टा इति श्रुतम्।।
पुरापि भवत: पित्रा जिता जट्टा इति श्रुतम्।।
६५३
तदद्य गच्छ कच्छेन्द्र जयस्ते जय सेत्स्यति।
दिल्लीसाम्राज्यमधुना त्वदेकायत्तमेधते।।
दिल्लीसाम्राज्यमधुना त्वदेकायत्तमेधते।।
६५४
इति सन्नाह्य नृपतिं फरको जट्टपीडित:।
जयाज्ञामनुवर्त्तध्वं स्वबलान्यप्ययोजयत्।।
जयाज्ञामनुवर्त्तध्वं स्वबलान्यप्ययोजयत्।।
६५५
प्रतस्थे स हरिप्रस्थाज्जेतुं जट्टन्धनञ्जय:।
सम्राड्गिरा यथौदीच्यं धनं जेतुं धनञ्जय:।।
सम्राड्गिरा यथौदीच्यं धनं जेतुं धनञ्जय:।।
६५६
चमूधूतरजोभारै: खकुक्षिम्भरिभिर्भृशम्।
अक्षीण्यनिमिषाक्षाणां पूरयन्प्रययौ रयात्।।
अक्षीण्यनिमिषाक्षाणां पूरयन्प्रययौ रयात्।।
६५७
दंष्ट्रा दुर्दर्शनो हैमश्चारुचामरचन्दिर:।
मत्स्याकृतिर्बभौ नेतु: केतुर्हेतुर्द्विषद्भियाम्।।
मत्स्याकृतिर्बभौ नेतु: केतुर्हेतुर्द्विषद्भियाम्।।
६५८
राधाकुण्डं क्रमादेत्य सर्वबाधापहोदकम्।
कार्तिकेयसम: सस्नौ कार्तिके मासि पार्थिव:।।
कार्तिकेयसम: सस्नौ कार्तिके मासि पार्थिव:।।
६५९
विप्रान् सन्तर्प्य वसुभिर्भुक्त्वा पीत्वा वसूपम:।
चमूमायोज्य चटुलां जट्टानेवाभ्यपद्यत।।
चमूमायोज्य चटुलां जट्टानेवाभ्यपद्यत।।
६६०
मुण्डहेलापरिसरे जट्टैराजिरजम्भृत।
जयोऽजनि जयेन्द्रस्य जट्टानां च पराजय:।।
जयोऽजनि जयेन्द्रस्य जट्टानां च पराजय:।।
६६१
सामन्तं दन्तलोष्ट्रीस्थाञ्जट्टान् जेतुं न्ययुङ्क्त स:।
जगुर्जोरावरं नाम्ना यं शिवब्रह्मपोतकम्।।
जगुर्जोरावरं नाम्ना यं शिवब्रह्मपोतकम्।।
६६२
जोरावरोऽपि घोराभैर्जट्टान्निर्जित्य पट्टिशै:।
दन्तलोष्ट्रीं विलुण्ठ्य द्राग्जयं पेदे जयोज्ज्वल:।।
दन्तलोष्ट्रीं विलुण्ठ्य द्राग्जयं पेदे जयोज्ज्वल:।।
६६३
व्यूहाहे तत्र राज्ञा द्वे राजकन्ये समागते।
एका हड्डेन्द्रयोधोत्था द्वितीया रावरामजा।।
एका हड्डेन्द्रयोधोत्था द्वितीया रावरामजा।।
६६४
विलासव्यसनी कृत्वा दारद्वयपरिग्रहम्।
प्रपेदे फरकप्रोक्त: स्थूलं जट्टजिघांसया।।
प्रपेदे फरकप्रोक्त: स्थूलं जट्टजिघांसया।।
६६५
तोपध्वनिध्वनद्दुर्गमयोगोलकदुर्दिनम्।
युद्धं बभूव कठिनं कमठाभीरसैन्ययो:।।
युद्धं बभूव कठिनं कमठाभीरसैन्ययो:।।
६६६
तदा तत्र महाजन्यव्याजाद् व्याजम्भृत ध्रुवम्।
महीयान् वीरसंवर्तो योगिनीचक्रचङ्क्रम:।।
महीयान् वीरसंवर्तो योगिनीचक्रचङ्क्रम:।।
६६७
राजावतो महाबाहुर्नाम्ना भादरसिंहक:।
जर्जरीकृत्य जट्टौघान् निर्जरीधवतां दधौ।।
जर्जरीकृत्य जट्टौघान् निर्जरीधवतां दधौ।।
६६८
तथैव दीपसिंहोऽपि शेखावतकुलोद्भव:।
व्यापारयन्नसिं श्रान्तो जट्टै: सम्भूय हा हत:।।
व्यापारयन्नसिं श्रान्तो जट्टै: सम्भूय हा हत:।।
६६९
सामन्तौ पतितौ दृष्ट्वा जयवर्मा प्रचण्डरुट्।
सञ्जहार रणे जट्टान् रुद्रो जन्तूनिव क्षये।।
सञ्जहार रणे जट्टान् रुद्रो जन्तूनिव क्षये।।
६७०
जयेन निहिता: पेतुर्द्विपा अश्वा रथा भटा:।
येषां मेदोभिरन्वर्था मेदिनी परमैधत।।
येषां मेदोभिरन्वर्था मेदिनी परमैधत।।
६७१
शरणं प्राप तं भीतश्चूडामल्लोऽथ जट्टप:।
सापराधोऽपि हि नतो महद्मिरनुगृह्यते।।
सापराधोऽपि हि नतो महद्मिरनुगृह्यते।।
६७२
अनुवर्तस्व फरकं करक्लृप्तकर: स्वयम्।
इत्थमादिश्य जट्टेन्द्रं जगाम मथुरां जय:।।
इत्थमादिश्य जट्टेन्द्रं जगाम मथुरां जय:।।
६७३
मथुरामथ स प्राप्य मखं कृत्वा यथासुखम्।
सन्तर्प्य माथुरान्वित्तैर्यमुनाम्भसि सम्प्लुत:।।
सन्तर्प्य माथुरान्वित्तैर्यमुनाम्भसि सम्प्लुत:।।
६७४
उषित्वा यमुनाकच्छे कच्छ: स कियतीर्निशा:।
तत: प्रोत्थाय निस्तीर्णमार्गो दिल्लीमपद्यत।।
तत: प्रोत्थाय निस्तीर्णमार्गो दिल्लीमपद्यत।।
६७५
परितुष्टेन फरकसाहिना जयभूभुजे।
दत्ता राजेन्द्रपदवी पदविच्यावितद्विषे।।
दत्ता राजेन्द्रपदवी पदविच्यावितद्विषे।।
६७६
दिल्ल्यां तिष्ठति राजेन्द्रे फरकेन्द्रजिघांसया।
हुसेनअलिखाँ कश्चिद्दक्षिणादाययौ बली।।
हुसेनअलिखाँ कश्चिद्दक्षिणादाययौ बली।।
६७७
तत्र राजेन्द्रमाकर्ण्य राजराजेन्द्रपक्षगम्।
दिल्लीं परिहरन्दूरादुवास यवनाधम:।।
दिल्लीं परिहरन्दूरादुवास यवनाधम:।।
६७८
आगतोऽस्मि प्रभुं नन्तुं किन्तु द्रुह्यति मे जय:।
विसर्जय तदेनं द्राक् साहिमित्यलिखद्दलम्।।
विसर्जय तदेनं द्राक् साहिमित्यलिखद्दलम्।।
६७९
अहो रह: समाहूय राजेन्द्रं फरकाधिप:।
राजन्नितो निषीदेति निवेश्य पुनरब्रवीत्।।
राजन्नितो निषीदेति निवेश्य पुनरब्रवीत्।।
६८०
हुसेनअलिखाँऽमात्यस्त्वत्तो बिभ्यति भूपते।
अतोऽद्य त्वमितो गेहान्गच्छ चेदसि मे प्रिय:।।
अतोऽद्य त्वमितो गेहान्गच्छ चेदसि मे प्रिय:।।
६८१
गिरं निगीर्य सम्राज: कच्छवाहो विचक्षण:।
प्राह प्रागेव विज्ञातहुसेनअलिखाँशय:।।
प्राह प्रागेव विज्ञातहुसेनअलिखाँशय:।।
६८२
हुसेनअलीखाँ पापी पापं त्वयि विधास्यति।
तन्न प्रेषय मामायुस्तव मन्निर्गमावधि।।
तन्न प्रेषय मामायुस्तव मन्निर्गमावधि।।
६८३
प्रत्युतैष निहन्तव्य: सपत्नो भृत्यसंज्ञित:।
त्वां हित्वा नोत्सहे गन्तुं विज्ञ: सन्किं प्रमाद्यसि।।
त्वां हित्वा नोत्सहे गन्तुं विज्ञ: सन्किं प्रमाद्यसि।।
६८४
इति साग्रहमुर्वीन्द्र: कटु प्राह हितं यत:।
तथापि न स जग्राह तद्विधेरीहितं यत:।।
तथापि न स जग्राह तद्विधेरीहितं यत:।।
६८५
जयं गन्तुमनिच्छन्तं विससर्ज प्रसह्य स:।
विपर्ययेण गृह्णाति गतायुर्हि हिताहितौ।।
विपर्ययेण गृह्णाति गतायुर्हि हिताहितौ।।
६८६
राजेन्द्रे दूनमनसि स्वां पुरीं समुपेयुषि।
हुसेनअलीखाँ पेदे मरहट्टबलैर्वलन्।।
हुसेनअलीखाँ पेदे मरहट्टबलैर्वलन्।।
६८७
विलयन्तं जय: क्वेति फरकं स हुसेनक:।
निहत्य कलयामास साम्राज्यपदमुच्चकै:।।
निहत्य कलयामास साम्राज्यपदमुच्चकै:।।
६८८
हुसेन: फरकं हत्वा पुरमार्कवरं गत:।
सुश्रुवानिति राजेन्द्र: शुशोच च चुकोप च।।
सुश्रुवानिति राजेन्द्र: शुशोच च चुकोप च।।
६८९
कोपेन तस्य नेत्रान्तर्लालिमा तादृगैह्यत।
येन तद्राजभवनमस्रोक्षितमिवाबभौ।।
येन तद्राजभवनमस्रोक्षितमिवाबभौ।।
६९०
हुसेनअलिमुद्दिश्य कच्छलेखर्षभ: क्रुधा।
लिखति स्म स्वयं लेखं तस्य तात्पर्यमुच्यते।।
लिखति स्म स्वयं लेखं तस्य तात्पर्यमुच्यते।।
६९१
त्वया हुसेन सम्राजि यत्कृतं क्षान्तमेव तत्।
इदानीं तत्पदे धेहि तद्वंश्यं चेच्छमिच्छसि।।
इदानीं तत्पदे धेहि तद्वंश्यं चेच्छमिच्छसि।।
६९२
अन्यथा वर्तसे चेत्त्वं चेत चेतसि मा चिरम्।
हुसेन सज्जसेनं मां मन्यस्व क्षिप्रमागतम्।।
हुसेन सज्जसेनं मां मन्यस्व क्षिप्रमागतम्।।
६९३
इति पत्रं हुसेनाय प्रापय्य समनन्तरम्।
तावत्सज्जचमूजातो विप्रानाहूय सोऽब्रवीत्।।
तावत्सज्जचमूजातो विप्रानाहूय सोऽब्रवीत्।।
६९४
गच्छामोऽद्य वयं विप्रा युद्धाय स्थिरनिश्चया:।
अम्बावती समृद्धा व: प्रणिपत्य समर्पिता।।
अम्बावती समृद्धा व: प्रणिपत्य समर्पिता।।
६९५
सिद्धकामा: समेष्यामो जातु चेद्भवदाशिषा।
तदा पुनर्गृहीष्यामो दत्वा मूल्यक्षमं वसु।।
तदा पुनर्गृहीष्यामो दत्वा मूल्यक्षमं वसु।।
६९६
राज्यं वितीर्य विप्रेभ्यो विप्रेक्षितशुभो मुदा।
जेतुं हुसेनअलिखाँ सेनया प्रचचाल स:।।
जेतुं हुसेनअलिखाँ सेनया प्रचचाल स:।।
६९७
सन्नाहसिंहनादेन कच्छानामच्छकर्मणाम्।
निपेतुराऽऽमगर्भाणि शत्रुस्त्रीणां समन्तत:।।
निपेतुराऽऽमगर्भाणि शत्रुस्त्रीणां समन्तत:।।
७९८
शेखमथनरूगोगमुख्यै: सामन्तशेखरै:।
नक्षत्रेशो न नक्षत्रैर्न क्षत्रेश इवैक्षि स:।।
नक्षत्रेशो न नक्षत्रैर्न क्षत्रेश इवैक्षि स:।।
६९९
दर्पकण्डूसमुद्दण्डचण्डदोर्दण्डमण्डल:।
कमठाखण्डल: काण्डखण्डितद्विडहिण्डत।।
कमठाखण्डल: काण्डखण्डितद्विडहिण्डत।।
७००
क्षुणा प्रतिष्ठमानेन क्ष्मा बलेन रजोमिषात्।
निवेदितुमिव स्वार्तिं देवेभ्य: स्वरपद्यत।।
निवेदितुमिव स्वार्तिं देवेभ्य: स्वरपद्यत।।
७०१
अभिक्रामति विक्रान्ते सामि मार्गं महीपतौ।
हुसेनअलिखाँ भीत: साम्राज्ये मम्मदं न्यधात्।।
हुसेनअलिखाँ भीत: साम्राज्ये मम्मदं न्यधात्।।
७०२
प्रतिज्ञातमभिप्रायं सिद्धमाकर्ण्यकच्छप:।
अम्बावतीं निववृते वृत्तार्थ: को हि युध्यति।।
अम्बावतीं निववृते वृत्तार्थ: को हि युध्यति।।
७०३
हुसेनदर्पपवनसर्प: सर्पद्यशा नृप:।
पुरीं जग्राह विप्रेरभ्यो दत्वा मूल्यक्षमं वसु।।
पुरीं जग्राह विप्रेरभ्यो दत्वा मूल्यक्षमं वसु।।
७०४
अथ राष्ट्रोढराजेन व्यसर्जि जयभूभुजे।
आगम्यतां विवाहार्थमित्यालिख्य दलं शुभम्।।
आगम्यतां विवाहार्थमित्यालिख्य दलं शुभम्।।
७०५
विवाहार्हमलङ्कारं धृत्वाऽङ्गेषु यथायथम्।
इयाय योधनगरं महताऽडम्बरेण स:।।
इयाय योधनगरं महताऽडम्बरेण स:।।
७०६
परिणीय नृपस्तत्र श्रीमानजितनन्दिनीम्।
उवास मारवीबद्धहृदयो मारमञ्जुल:।।
उवास मारवीबद्धहृदयो मारमञ्जुल:।।
७०७
हुसेनो याति ढुण्ढारमिति दूतैर्निवेदित:।
मरोररं पुरं प्राप स परम्परितैर्हयै:।।
मरोररं पुरं प्राप स परम्परितैर्हयै:।।
७०८
पुरीमागत्य तरसा कच्छान् सन्नाह्य कृत्स्नश:।
जजागार हुसेनेन युयुत्सु: स जयी जय:।।
जजागार हुसेनेन युयुत्सु: स जयी जय:।।
७०९
मध्येमार्गं चलंश्चण्डो हुसेनअलिखाँ खल:।
हतो भटेन केनापि दैवात्तत्सैन्यवर्तिना।।
हतो भटेन केनापि दैवात्तत्सैन्यवर्तिना।।
७१०
श्रुत्वा तन्निधनं राजा नि:शल्य: सुखमैधत।
शत्रुस्तत्राप्यनार्यश्चेद्बलिनोऽपि कुत: सुखम्।।
शत्रुस्तत्राप्यनार्यश्चेद्बलिनोऽपि कुत: सुखम्।।
७११
चूडामल्लेऽथ जट्टेन्द्रे कालधर्ममुपेयुषि।
दायादस्तस्य राजासीन्निगृह्य वदनं बली।।
दायादस्तस्य राजासीन्निगृह्य वदनं बली।।
७१२
तत्पक्षा: कच्छपं प्राप्य प्रणम्य प्रोचुरग्रत:।
स्वामी शृणोतु वदनविज्ञप्तिं वदनेन न:।।
स्वामी शृणोतु वदनविज्ञप्तिं वदनेन न:।।
७१३
चूडामल्लमनुस्थूणे स्वत्वमस्त्येव मे ध्रुवम्।
तन्निराकृत्य कोऽप्येष श्वभ्रे मामक्षिपत्खल:।।
तन्निराकृत्य कोऽप्येष श्वभ्रे मामक्षिपत्खल:।।
७१४
बत विज्ञाप्यमेतावद्देव मे तावदेव हि।
शीघ्रमुद्धरमामस्माद्विष्णुर्ग्राहादिव द्विपम्।।
शीघ्रमुद्धरमामस्माद्विष्णुर्ग्राहादिव द्विपम्।।
७१५
इति विज्ञप्तिमाकर्ण्य शरणागतवत्सल:।
तानाश्वाश्य ततोऽवोचत् सम्राजे जट्टदुर्नयम्।।
तानाश्वाश्य ततोऽवोचत् सम्राजे जट्टदुर्नयम्।।
७१६
रन्ध्रान्वेषी मिषं प्राप्य सम्राण् मम्मदशब्दित:।
उच्चैराज्ञापयामास तांस्तान् सामन्तपुङ्गवान्।।
उच्चैराज्ञापयामास तांस्तान् सामन्तपुङ्गवान्।।
७१७
अहो नु खलु सामन्ता जट्टाधमजिघांसया।
राजेन्द्रमनुकार्त्स्न्येन सज्जा निर्यात माचिरम्।।
राजेन्द्रमनुकार्त्स्न्येन सज्जा निर्यात माचिरम्।।
७१८
इत्युक्ता तेन सामन्तद्वाविंशति धित्वरा।
स्वं स्वं सैन्यमुपादाय जवाद्राजेन्द्रमन्वगात्।।
स्वं स्वं सैन्यमुपादाय जवाद्राजेन्द्रमन्वगात्।।
७१९
प्रातिष्ठत प्रथमतस्तेजस्वी कच्छभास्कर:।
द्विषद्धैर्यसरांस्युच्चै: प्रतापेन विशोषयन्।।
द्विषद्धैर्यसरांस्युच्चै: प्रतापेन विशोषयन्।।
७२०
अखर्वगर्वगरिमोद्दण्डदोर्दण्डमण्डित:।
अहिण्डत स हड्डेन्द्रो बुद्धो युद्धविबुद्धधी:।।
अहिण्डत स हड्डेन्द्रो बुद्धो युद्धविबुद्धधी:।।
७२१
छत्रसिंहो नरवरपुरीनरवरो महान्।
प्रतस्थे कम्पयन् मत्तकुञ्जरै: कुञ्जवोर्जितै:।।
प्रतस्थे कम्पयन् मत्तकुञ्जरै: कुञ्जवोर्जितै:।।
७२२
जैतसिंहो महारंहा: कामापुरपुरन्दर:।
निश्चक्राम युतो योधैर्यो धैर्योद्धर्षिताम्बुधि:।।
निश्चक्राम युतो योधैर्यो धैर्योद्धर्षिताम्बुधि:।।
७२३
लवोनपत्तनपति: शक्तिसिंह इति श्रुत:।
ययौ शक्तिधरप्रख्य: शक्तिं हस्तेन मार्जयन्।।
ययौ शक्तिधरप्रख्य: शक्तिं हस्तेन मार्जयन्।।
७२४
रामचन्द्रो महाबाहू रामचन्द्रपराक्रम:।
ससार साङ्गदभटोऽलङ्कापुरुषमर्दन:।।
ससार साङ्गदभटोऽलङ्कापुरुषमर्दन:।।
७२५
पौत्रोऽप्याजिमसाहेर्नो नव्वावो नव्ययौवन:।
प्रातिष्ठत भटव्यूहैस्त्विङ्गत्तुङ्गतुरङ्गमै:।।
प्रातिष्ठत भटव्यूहैस्त्विङ्गत्तुङ्गतुरङ्गमै:।।
७२६
आध्मातबाहुयुगलो मुगलो मुन्द्रफाभिध:।
पुर: प्रचक्रमे गन्तुं मूर्तो गर्व इवापर:।।
पुर: प्रचक्रमे गन्तुं मूर्तो गर्व इवापर:।।
७२७
सर्पन्साटोपमीराद: पुष्पापीडेन दिद्युते।
यथा प्रस्थोत्थपुष्पद्रुर्जङ्गमोऽञ्जनपर्वत:।।
यथा प्रस्थोत्थपुष्पद्रुर्जङ्गमोऽञ्जनपर्वत:।।
७२८
कालाय स महाजालविकरालकलेवर:।
महाम्मदबली प्रास्थात्सङ्ख्य सङ्ख्यमहामद:।।
महाम्मदबली प्रास्थात्सङ्ख्य सङ्ख्यमहामद:।।
७२९
श्यावश्मस्रुसटाकीर्णवक्षावङ्गसखाँह्वय:।
जगाम जितसङ्ग्रामग्रामो जङ्घालवाहनै:।।
जगाम जितसङ्ग्रामग्रामो जङ्घालवाहनै:।।
७३०
परं परेतराडुग्रो महाघाटालविग्रह:।
कटुना कटकेनोत्को ययौ साबित्नखाँ खलु।।
कटुना कटकेनोत्को ययौ साबित्नखाँ खलु।।
७३१
मीरो मुस्तफखाँवीरो नासीरोत्कर्षदुर्ग्रह:।
ज्वालाजटालनिस्त्रिंशो व्रजति स्म भटव्रजै:।।
ज्वालाजटालनिस्त्रिंशो व्रजति स्म भटव्रजै:।।
७३२
इत्याद्यनेकसामन्तैर्द्वाविंशतिरलं भृता।
प्रतस्थे वासवप्रस्थात्कुर्वती द्विषतां भयम्।।
प्रतस्थे वासवप्रस्थात्कुर्वती द्विषतां भयम्।।
७३३
तुरष्कस्तोमशबलावीरबाहुजवाहिनी।
कालिन्दीपूरसंपृक्ता गङ्गेव समलक्ष्यत।।
कालिन्दीपूरसंपृक्ता गङ्गेव समलक्ष्यत।।
७३४
सा धाराघूर्णिताश्वौघा पूर्णा समिदुपस्करै:।
तूर्णमुद्गूर्णशस्त्रास्त्रा स्थूणं चूर्णयितुं ययौ।।
तूर्णमुद्गूर्णशस्त्रास्त्रा स्थूणं चूर्णयितुं ययौ।।
७३५
विदधाना रजोवृद्धिमपापा भङ्गवर्जिता।
व्यत्यगादुच्चकैर्यान्ती वाहिनी मार्गवाहिनी:।।
व्यत्यगादुच्चकैर्यान्ती वाहिनी मार्गवाहिनी:।।
७३६
तस्यां तथा विरेजे स कच्छवाहो महामहा:।
यथाऽन्ये हन्त राजानोऽप्यज्ञापिषत किङ्करा:।।
यथाऽन्ये हन्त राजानोऽप्यज्ञापिषत किङ्करा:।।
७३७
अनीकपतिनाऽऽज्ञप्ता राजानो जयवर्मणा।
अहं पूर्वमहम्पूर्वमितीयुर्योद्धुमिच्छया।।
अहं पूर्वमहम्पूर्वमितीयुर्योद्धुमिच्छया।।
७३८
जैत्रप्रयाणमाकर्ण्य जट्टपाशो जयेशितु:।
मुमोच वहनं सोऽथ शरणं तमुपासदत्।।
मुमोच वहनं सोऽथ शरणं तमुपासदत्।।
७३९
ददौ स्थूणं गिरा तस्मै राजा शरणमीयुषे।
विभीषणाय सहसा लङ्कामिव रघूद्वह:।।
विभीषणाय सहसा लङ्कामिव रघूद्वह:।।
७४०
वदनावेदितपथ: कदनाय स तद्विषाम्।
स्थूणदुर्गं रुरोध स्नुवप्रक्रीडानतद्विपम्।।
स्थूणदुर्गं रुरोध स्नुवप्रक्रीडानतद्विपम्।।
७४१
परितो दुर्गमुत्तुङ्गतोपयन्त्राणि यत्नत:।
संयोज्य योद्धुमारेभे युद्धव्यापारपारग:।।
संयोज्य योद्धुमारेभे युद्धव्यापारपारग:।।
७४२
तोपेषु निपतन्तीभिर्युगपद्दीप्रवर्तिभि:।
जिगाय जनितोद्योतस्तडिज्जालचमत्कृतिम्।।
जिगाय जनितोद्योतस्तडिज्जालचमत्कृतिम्।।
७४३
कल्पकादम्बिनीक्रूरनादन्यक्कारकारिण:।
आसंस्तोपधमत्कारा ब्रह्माण्डपुटपाटिन:।।
आसंस्तोपधमत्कारा ब्रह्माण्डपुटपाटिन:।।
७४४
गोलकैर्ज्वलनज्वालालेपिभि: पविसोदरै:।
बभूव प्रस्खलद्भित्ते: स्थूलदुर्गस्य दुर्गति:।।
बभूव प्रस्खलद्भित्ते: स्थूलदुर्गस्य दुर्गति:।।
७४५
अशक्ता योद्धुमाभीरा दुर्गमुत्कीर्य सर्वत:।
आग्रेयक्षोदमास्तीर्य वह्निमावाप्य दुद्रुवु:।।
आग्रेयक्षोदमास्तीर्य वह्निमावाप्य दुद्रुवु:।।
७४६
वह्निना स्पृष्टमात्रं तदाग्रेयं सहसा रज:।
उच्चैरुड्डापयामास दुर्गं संस्थानदुर्गमम्।।
उच्चैरुड्डापयामास दुर्गं संस्थानदुर्गमम्।।
७४७
मूलादुत्पततोस्तस्योत्तस्थौ कोलाहल: कटु:।
तत्तादृक् तोपरसितं जितमेकपदे यत:।।
तत्तादृक् तोपरसितं जितमेकपदे यत:।।
७४८
डिड्ये पार्श्ववलद्वह्निवर्चिरुच्चै: स दुर्गराट्।
यथा दिव्यौषधीयोगात्पुनरुद्यद्गरुद्गिरि:।।
यथा दिव्यौषधीयोगात्पुनरुद्यद्गरुद्गिरि:।।
७४९
साटोपं डयमानस्य दुर्गस्य विपुला: शिला:।
उत्पत्य निपतन्ति स्म शतधा च सहस्रधा।।
उत्पत्य निपतन्ति स्म शतधा च सहस्रधा।।
७५०
दुर्गं नि:शेषमुन्मूल्य जट्टदर्पनिवर्हण:।
वदनाय ददौ स्थूणमुपदाश्च ततोऽग्रहीत्।।
वदनाय ददौ स्थूणमुपदाश्च ततोऽग्रहीत्।।
७५१
विसर्ज्य साहिसामन्तद्वाविंशतिररिन्दम:।
हतशेषान् समन्विष्यन्नाभीरानभ्यपद्यत।।
हतशेषान् समन्विष्यन्नाभीरानभ्यपद्यत।।
७५२
खोहरीदुर्गपर्यन्तमन्विष्य स समन्तत:।
वयानमेत्य तत्सीम्नि चकमे मृगयारतिम्।।
वयानमेत्य तत्सीम्नि चकमे मृगयारतिम्।।
७५३
अनुद्रुतो मृगयुभिरुदग्रदुरितर्द्धिभि:।
नृसिंह: सिंहमन्विष्यन्नटवीष्वटति स्म स:।।
नृसिंह: सिंहमन्विष्यन्नटवीष्वटति स्म स:।।
७५४
उत्पुच्छमन्वयु: श्वासविलोलरसनाञ्चला:।
वेगे नु मातरिश्वान: श्वान: कच्छविडौजसम्।।
वेगे नु मातरिश्वान: श्वान: कच्छविडौजसम्।।
७५५
विचित्रकुसुमोत्तंसोद्रुच्छदाभतनुच्छद:।
वनवीथीषु ववृते वसन्त इव पार्थिव:।।
वनवीथीषु ववृते वसन्त इव पार्थिव:।।
७५६
पुष्पपुञ्जेषु कुञ्जेषु मञ्जुगुञ्जत्षडङ्घ्रिषु।
निलीय कच्छवाहं तं ददृशुर्वनदेवता:।।
निलीय कच्छवाहं तं ददृशुर्वनदेवता:।।
७५७
उपस्थितानपि मृगान्दयालुर्न जघान स:।
मनस्विनो न मुञ्चन्ति शस्त्रं तृणमुखेषु हि।।
मनस्विनो न मुञ्चन्ति शस्त्रं तृणमुखेषु हि।।
७५८
जयसिंहो महाबाहुर्बाहुजैरनुमोदित:।
सिंहनादेन सिंहेन्द्रं कुञ्जेशयमबोधयत्।।
सिंहनादेन सिंहेन्द्रं कुञ्जेशयमबोधयत्।।
७५९
बुबुधे सिंहनादेन जयसिंहस्य सिंहराट्।
जृम्भाविदीर्णविक्रान्तदृश्यदंष्ट्राभयङ्कर:।।
जृम्भाविदीर्णविक्रान्तदृश्यदंष्ट्राभयङ्कर:।।
७६०
उत्पुच्छगुच्छमुत्थाय विधूय विकटा: सटा:।
जगर्ज गर्जयन्क्रुध्रं जीवजातानि तर्जयन्।।
जगर्ज गर्जयन्क्रुध्रं जीवजातानि तर्जयन्।।
७६१
उत्पपातोच्छलत्पुच्छस्फालदुर्दर्शदर्शन:।
गजमौक्तिकसम्बन्धचमत्कृतनखो हरि:।।
गजमौक्तिकसम्बन्धचमत्कृतनखो हरि:।।
७६२
ऊर्ध्वमापततस्तस्य भूपतिर्मृगभूपते:।
शिरो विद्युत्प्रकाशेन खड्गेन निरकृन्तत।।
शिरो विद्युत्प्रकाशेन खड्गेन निरकृन्तत।।
७६३
शार्दूलशोणविनुद्भिरङ्गवस्त्रं विशांपते:।
रक्तराजिस्फुरद्भूर्जपर्णप्रायमिवैक्ष्यत।।
रक्तराजिस्फुरद्भूर्जपर्णप्रायमिवैक्ष्यत।।
७६४
साधु साध्विति सामन्तै: स्तूयमानपराक्रम:।
विततार कुबेरर्द्धि: पारितोषं महामना:।।
विततार कुबेरर्द्धि: पारितोषं महामना:।।
७६५
श्रामं विश्रम्य तत्रैव संयोज्य कटकं पुन:।
असह्य विक्रमो राजा मोरामाप जिहीर्षया।।
असह्य विक्रमो राजा मोरामाप जिहीर्षया।।
७६६
सम्पराये पराजित्य चाहमानान् कथञ्चन।
मोरां कुम्भावतेभ्योऽदात्ताम्बूलीतुङ्गमण्डपाम्।।
मोरां कुम्भावतेभ्योऽदात्ताम्बूलीतुङ्गमण्डपाम्।।
७६७
जग्राह ग्राहकेतुश्रीरुग्राहङ्कारकर्कश:।
बटबाटेन्द्रराष्ट्रोढाद्राष्ट्रभूतिक्षमं करम्।।
बटबाटेन्द्रराष्ट्रोढाद्राष्ट्रभूतिक्षमं करम्।।
७६८
अस्मिन्नवसरे सम्राट् मम्मदोऽहम्मदोद्धत:।
अजितेन पराभाविभुजाक्रान्ताजमेरुणा।।
अजितेन पराभाविभुजाक्रान्ताजमेरुणा।।
७६९
कोपाटोपपरीवाहप्रवाहितधृतिद्रुम:।
माम्मदो जेतुमजितं द्वाविंशतिमचूचुदत्।।
माम्मदो जेतुमजितं द्वाविंशतिमचूचुदत्।।
७७०
राज्ञेऽलिखद्दलमिदमजितेन विजृम्भितम्।
तदर्थं गच्छ कच्छेन्द्र द्वाविंशतिपुर:सर:।।
तदर्थं गच्छ कच्छेन्द्र द्वाविंशतिपुर:सर:।।
७७१
दलं वगत्य सम्राज: प्रस्थितो बटवाटत:।
मिमेल पथि वल्गन्त्या द्वाविंशत्या विशांपति:।।
मिमेल पथि वल्गन्त्या द्वाविंशत्या विशांपति:।।
७७२
समवेतं जयं श्रुत्वा द्वाविंशत्यामथाऽजित:।
अजमेरो मरूनारदुर्गे संस्थाप्य सैनिकान्।।
अजमेरो मरूनारदुर्गे संस्थाप्य सैनिकान्।।
७७३
द्वाविंशतिररं यान्ती जयेन सह योगत:।
हंहो उभयथाऽप्यासीदुच्चैर्जयवतां तदा।।
हंहो उभयथाऽप्यासीदुच्चैर्जयवतां तदा।।
७७४
चण्डातपेन ताम्यन्ती द्वाविंशतिरुदायुधा।
अजमेरुं पुरं प्राप न मेरुच्छायशीतलम्।।
अजमेरुं पुरं प्राप न मेरुच्छायशीतलम्।।
७७५
दुर्गमादातुमुद्युक्ता युयुधे तत्र सा चिरम्।
विजयं किन्तु नापेदे प्रत्युत्तापि पराजयम्।।
विजयं किन्तु नापेदे प्रत्युत्तापि पराजयम्।।
७७६
एवं सति निरुत्साहा प्रपेदे शरणं जयम्।
पीडिता पूर्वदेवेन्द्रै: स्कन्दं देवचमूरिव।।
पीडिता पूर्वदेवेन्द्रै: स्कन्दं देवचमूरिव।।
७७७
राजेन्द्रस्तां तथा दृष्ट्वा स्मितपूर्वमभाषत।
रिक्तं ह्य: कारयिष्यामि दुर्गं वो व्येतुभीरिति।।
रिक्तं ह्य: कारयिष्यामि दुर्गं वो व्येतुभीरिति।।
७७८
द्वाविंशतिं समाश्वास्य कच्छवाह: प्रतापवान्।
दुर्गान्नि:सरताऽद्येति राष्ट्रोढान्गूढमन्वशात्।।
दुर्गान्नि:सरताऽद्येति राष्ट्रोढान्गूढमन्वशात्।।
७७९
दुर्गान्निष्क्रम्य ते जग्मुर्मरूनस्य निदेशत:।
तत्र हेतु: पराभीति: किं वा प्रीतिरसंशयम्।।
तत्र हेतु: पराभीति: किं वा प्रीतिरसंशयम्।।
७८०
अजितेन्द्रसुतं दूतैस्तत्राहूयाऽभयाह्वयम्।
अमुष्मै स्वां दुहितरं राजेन्द्र: प्रददौ गिरा।।
अमुष्मै स्वां दुहितरं राजेन्द्र: प्रददौ गिरा।।
७८१
इति सत्कृत्य कृत्यज्ञ: कथमप्यभयं पुन:।
प्रैषयद् सार्द्धमनया द्वाविंशत्योपमम्मदम्।।
प्रैषयद् सार्द्धमनया द्वाविंशत्योपमम्मदम्।।
७८२
राष्ट्रोढमम्मदावित्थं तप्तौ प्राङ् मत्सराग्निना।।
मिथ: संयोजयामास लोहकारोऽयसीव स:।।
मिथ: संयोजयामास लोहकारोऽयसीव स:।।
७८३
सुहृदामनुकूलोऽपि प्रतिकूलो विरोधिनाम्।
कच्छवाह: परिक्रामन्बुधवारपुरं गत:।।
कच्छवाह: परिक्रामन्बुधवारपुरं गत:।।
७८४
तत्रापतन्तमुन्मत्तं स हद्दरकलेर्द्विपम्।
स्वयं निहत्य विहितप्रस्थान: स्वां पुरीं ययौ।।
स्वयं निहत्य विहितप्रस्थान: स्वां पुरीं ययौ।।
७८५
मासमावासमावासे श्रियां कृत्वा स्वपत्तने।
प्रपेदेऽर्कबराबादं स मम्मदनियोगत:।।
प्रपेदेऽर्कबराबादं स मम्मदनियोगत:।।
७८६
कार्यानुरोधतस्तत्र स्थित्वाऽहानि कियन्त्यपि।
स्रवति श्रावणे शत्रुप्रमाथी मथुरां गत:।।
स्रवति श्रावणे शत्रुप्रमाथी मथुरां गत:।।
७८७
भूभुजाऽभयसिंहाय भाद्रकृष्णाष्टमीतिथौ।
हिता सौन्दर्यमहिता दुहिताऽदायि सादरम्।।
हिता सौन्दर्यमहिता दुहिताऽदायि सादरम्।।
७८८
धरिणीचक्ररोचिष्णुप्रतापतरणिस्तदा।
वराय नैककरिणीराहरणीकुरुते स्म स:।।
वराय नैककरिणीराहरणीकुरुते स्म स:।।
७८९
अभयाय वितीर्येति तनयामभयप्रद:।
विलसत्कृतसूतोऽथ वनयात्रां चकार स:।।
विलसत्कृतसूतोऽथ वनयात्रां चकार स:।।
७९०
श्रीमद्भागवतं शृण्वन्परीतो व्रजवासिभि:।
तानि तालवनादीनि स्थलानि पुरु पर्यटत्।।
तानि तालवनादीनि स्थलानि पुरु पर्यटत्।।
७९१
न तत्स्थलं न तत्तीर्थं न तद्वनमपि व्रजे।
यस्मिन्नाप्लुत्य न ददौ द्विजातिभ्य: स दक्षिणाम्।।
यस्मिन्नाप्लुत्य न ददौ द्विजातिभ्य: स दक्षिणाम्।।
७९२
क्रमादिति परिक्रम्य राजेन्द्रो व्रजमण्डलम्।
गङ्गायां विधिवत्स्नात्वा मथुरां पुनरागत:।।
गङ्गायां विधिवत्स्नात्वा मथुरां पुनरागत:।।
७९३
मथुराया: परिसरे स्वनाम्ना निर्ममे पुरम्।
वृन्दावने पुन: कुञ्जं पुष्पपुञ्जललल्लतम्।।
वृन्दावने पुन: कुञ्जं पुष्पपुञ्जललल्लतम्।।
७९४
पैष्टातकरज:क्षेपै: फाल्गुने फाल्गुनेन्दिर:।
चिक्रीड वृन्दावनगस्तुङ्गं वेतण्डमास्थित:।।
चिक्रीड वृन्दावनगस्तुङ्गं वेतण्डमास्थित:।।
७९५
पैष्टातकरजो राजद्राजिभी रञ्जितान्तरा।
रजस्वलेव रुरुचे तदा वृन्दावनस्थली।।
रजस्वलेव रुरुचे तदा वृन्दावनस्थली।।
७९६
पिष्टातक्षोदरागेण कच्छा विच्छुरितानना:।
अनुरागं वपुष्मन्तं वमन्त इव रेजिरे।।
अनुरागं वपुष्मन्तं वमन्त इव रेजिरे।।
७९७
बलेन वल्गता खेलन् गोपीभि: शश्वदीक्षित:।
उवाह कच्छवाहेन्द्र: सकलां श्रीपते: श्रियम्।।
उवाह कच्छवाहेन्द्र: सकलां श्रीपते: श्रियम्।।
७९८
उत्क्षेपै: स मृदुत्क्षेपै: काश्मीररसवर्षिभि:।
संविहृत्य यथाकामं दिल्लीं गन्तुं प्रचक्रमे।।
संविहृत्य यथाकामं दिल्लीं गन्तुं प्रचक्रमे।।
७९९
पुरं परवरं प्राप्य प्रवरो मृगयाविदाम्।
शबरैर्वेदितान् सिंहाञ्जघान घनगर्जन:।।
शबरैर्वेदितान् सिंहाञ्जघान घनगर्जन:।।
८००
मार्गे मृगेन्द्रगामी स मार्गे मार्गेऽन्ववर्तत।
दिल्लीनाकाधिपेनाकारितो राकाप्रियानन:।।
दिल्लीनाकाधिपेनाकारितो राकाप्रियानन:।।
८०१
अश्वोरसमधिष्ठाय क्षत्रियै: परिवारित:।
लङ्घिताध्वा हरिप्रस्थं वेगादापदवारित:।।
लङ्घिताध्वा हरिप्रस्थं वेगादापदवारित:।।
८०२
डुण्ढारवासव: खानदोरादर्शितपद्धति:।
मन्दिरं मम्मदेन्द्रस्य सम्मदी प्रविवेश स:।।
मन्दिरं मम्मदेन्द्रस्य सम्मदी प्रविवेश स:।।
८०३
यथारीति नमस्कृत्य रीतिज्ञो मम्मदाधिपम्।
उपढौकयति स्मोच्चैरिभवाह्यं महारथम्।।
उपढौकयति स्मोच्चैरिभवाह्यं महारथम्।।
८०४
अदृष्टचरविच्छित्ति दृष्ट्वा साहिरथो रथम्।
तुतोष कूर्म याचस्व किं ददानीत्यवोचत।।
तुतोष कूर्म याचस्व किं ददानीत्यवोचत।।
८०५
कूर्मोऽप्यवसरं वीक्ष्य प्रीतोऽसि मयि चेत् प्रभो।
करं कदापि हिन्दुभ्यो मा गृहाणेत्ययाचत।।
करं कदापि हिन्दुभ्यो मा गृहाणेत्ययाचत।।
८०६
नव्वावेषु निषेधत्सु सत्यसन्ध: स मम्मद:।
हिन्दुषु प्रतिशुश्राव कूर्मकामं तथास्त्विति।।
हिन्दुषु प्रतिशुश्राव कूर्मकामं तथास्त्विति।।
८०७
नृप: प्रसेदुषस्तस्माद्धिन्दुषु म्लेच्छकल्पितम्।
करं क्षमापयामास तेनास्य ववृधे यश:।।
करं क्षमापयामास तेनास्य ववृधे यश:।।
८०८
अथो अम्बावतीं गन्तुं मम्मदेनाऽनुमोदित:।
प्रतस्थे विश्वत: शृण्वन् हिन्दूद्धारकथा निजा:।।
प्रतस्थे विश्वत: शृण्वन् हिन्दूद्धारकथा निजा:।।
८०९
वल्गावल्गुवलद्वाहव्यूहै: सम्बाधपद्धति:।
सत्वरोऽपि पुरीशोभादत्तदृष्टि: शनैर्ययौ।।
सत्वरोऽपि पुरीशोभादत्तदृष्टि: शनैर्ययौ।।
८१०
दिल्ल्या रुद्धोऽपि विततविशिखाभुजया तदा।
मानीव निर्ययौ हित्वा पुरुषा: परुषा: खलु।।
मानीव निर्ययौ हित्वा पुरुषा: परुषा: खलु।।
८११
गङ्गां भङ्गाभिकलितपापभङ्गां भुव: पति:।
म्लेच्छसंसर्गजं दोषं जिहासु: प्रागगाहत।।
म्लेच्छसंसर्गजं दोषं जिहासु: प्रागगाहत।।
८१२
अधित्रिस्रोतसि स्नातस्तिस्र: सन्ध्या: समाचरन्।
शृण्वंस्तिस्र: श्रुतीर्विद्भ्यस्तिस्र: स वसती: स्थित:।।
शृण्वंस्तिस्र: श्रुतीर्विद्भ्यस्तिस्र: स वसती: स्थित:।।
८१३
वित्तै: सन्तर्प्य तत्रत्यान् वर्णाश्रमगुरुर्गुरून्।
ययौ बालापुरं सौधजालान्त:स्थितयौवतम्।।
ययौ बालापुरं सौधजालान्त:स्थितयौवतम्।।
८१४
कारयित्वा कृती शान्तिं गजसम्बन्धिनीं द्विजै:।
फरीदाबादमहितदावाग्नि: समपद्यत।।
फरीदाबादमहितदावाग्नि: समपद्यत।।
८१५
तत्र पाराशरं नाम तीर्थकुण्डं समेत्य स:।
स्नात्वा दत्वा क्रमक्रान्तपथो वृन्दावनं गत:।।
स्नात्वा दत्वा क्रमक्रान्तपथो वृन्दावनं गत:।।
८१६
वृन्दावनं परिक्रम्य मथुरां पुनराप स:।
कालिन्दीघाटवाटीषु व्यायामव्यग्रमाथुराम्।।
कालिन्दीघाटवाटीषु व्यायामव्यग्रमाथुराम्।।
८१७
स्नात्वा स यमुनाकूले कर्कमर्के समीयुषि।
गुर्वीं स्वर्णतुलामुवीं देवेभ्योऽदत्त सादरम्।।
गुर्वीं स्वर्णतुलामुवीं देवेभ्योऽदत्त सादरम्।।
८१८
तत: संप्रस्थितोऽध्यध्वं गृहीतवदनोपद:।
मनोहरपुरं प्राप रणी रावजिघांसया।।
मनोहरपुरं प्राप रणी रावजिघांसया।।
८१९
पुन: पुनर्विराध्यन्तं निगृह्य युधि दुर्ग्रहम्।
रावं स लकुटाघातमुण्डस्फोटमघातयत्।।
रावं स लकुटाघातमुण्डस्फोटमघातयत्।।
८२०
तदारभ्य जगत्यस्मिन्नजनिष्ट जनश्रुति:।
मुण्डं मनोहरपुरं भविष्यत्यचिरादिति।।
मुण्डं मनोहरपुरं भविष्यत्यचिरादिति।।
८२१
इत्यावर्ज्य दिशो जिष्णुर्हर्षादम्बावतीं ययौ।
पतिं चिरागतं द्रष्टुं सौधै: सोद्ग्रीविकामिव।।
पतिं चिरागतं द्रष्टुं सौधै: सोद्ग्रीविकामिव।।
८२२
इत्ययं दिग्जयोऽजल्पि जयेन्द्रस्य यथामति।
वक्तुं न चतुर: सोऽपि वस्तुतश्चतुरानन:।।
वक्तुं न चतुर: सोऽपि वस्तुतश्चतुरानन:।।
८२३
अथ जातु सुधी राजा यशोविख्यातिहेतवे।
स्वनाम्रा नगरं नव्यं निर्मातुं विदधे धियम्।।
स्वनाम्रा नगरं नव्यं निर्मातुं विदधे धियम्।।
८२४
तदर्हापूर्वममुना निरधारि सुलक्षणा।
क्षितिरम्बावतीसाँगानेरसम्पुटमध्यगा।।
क्षितिरम्बावतीसाँगानेरसम्पुटमध्यगा।।
८२५
लोहोरिकोपलास्तत्र भ्राष्ट्रेष्विन्धनकुक्षिषु।
सुधाभित्तिविनिष्पत्यै शिल्पविद्भिर्विपेचिरे।।
सुधाभित्तिविनिष्पत्यै शिल्पविद्भिर्विपेचिरे।।
८२६
उद्यताप: फणै: पीनदोर्दण्डै: कर्मकारिभि:।
समस्थिरा प्रविदधे परं निम्रोन्नता स्थली।।
समस्थिरा प्रविदधे परं निम्रोन्नता स्थली।।
८२७
श्रावणे सागरवसुशैलचन्द्राब्दवर्तिनि।
आसीत् स्वस्त्ययनोदग्रं पुरपीठप्रकल्पनम्।।
आसीत् स्वस्त्ययनोदग्रं पुरपीठप्रकल्पनम्।।
८२८
कारुभि: कल्पिता: पश्यन्पुरां प्रतिकृती: कृती।
तारातम्बोलविच्छित्त्या पुरबन्धमवीवृतत्।।
तारातम्बोलविच्छित्त्या पुरबन्धमवीवृतत्।।
८२९
चतुष्पटिरुच: स्फारा: कुण्डमण्डितचत्वरा:।
कल्ययाञ्चक्रिरे मार्गा: सूत्रपातपुरस्सरम्।।
कल्ययाञ्चक्रिरे मार्गा: सूत्रपातपुरस्सरम्।।
८३०
प्राकारगोपुरादीनि सामग्रीसमवायत:।
आसन् पुरस्य युगपदङ्गानीव शरीरिण:।।
आसन् पुरस्य युगपदङ्गानीव शरीरिण:।।
८३१
मन्त्रिभी राजमल्लाद्यैर्विशेषादनुमोदित:।
समुद्घाटितकोशोऽसौ कलयामास पत्तनम्।।
समुद्घाटितकोशोऽसौ कलयामास पत्तनम्।।
८३२
गण्डशैला न्यवेश्यन्त मध्येप्राकारमुच्चकै:।
परिश्रमक्षमै: सेतौ वानरैरिव वानरै:।।
परिश्रमक्षमै: सेतौ वानरैरिव वानरै:।।
८३३
सप्तैव गोपुराण्युच्चैरकारिषत कारुभि:।
अन्तिकस्थहनूमन्ति पताकाभिर्लिहन्ति खम्।।
अन्तिकस्थहनूमन्ति पताकाभिर्लिहन्ति खम्।।
८३४
सन्न्यबध्यन्त पद्धत्यामट्टा: श्रेणीप्रबन्धत:।
वेदिका: पुरतो येषां राजहस्तप्रमाणत:।।
वेदिका: पुरतो येषां राजहस्तप्रमाणत:।।
८३५
सुवर्णचारुचित्राणि कषन्त्युच्चतया वियत्।
ग्रहाणि ग्रहिणां मेरो: शिखराणि व्यडम्बयत्।।
ग्रहाणि ग्रहिणां मेरो: शिखराणि व्यडम्बयत्।।
८३६
यदोकलोकलोकाय चित्रगूढीकृतात्मना।
लोकानां त्रितयेनापि समधिष्ठितभित्तिकम्।।
लोकानां त्रितयेनापि समधिष्ठितभित्तिकम्।।
८३७
हट्टव्याकीर्णमाणिक्यनीलहीरकमौक्तिकै:।
सद्रत्नाकरतां स्वस्मिन् विदधानमिव स्फुटाम्।।
सद्रत्नाकरतां स्वस्मिन् विदधानमिव स्फुटाम्।।
८३८
प्रांशुप्राकारधवलकेतु: चीनांशुकाञ्चलै:।
कुर्वाणमिव मेघेषु बलाकावलिवल्गनम्।।
कुर्वाणमिव मेघेषु बलाकावलिवल्गनम्।।
८३९
सदोपकण्ठवलितवनमालामनोरमम्।
गोविन्दमिन्दिरोद्योतं विडम्बयदिव स्फुरत्।।
गोविन्दमिन्दिरोद्योतं विडम्बयदिव स्फुरत्।।
८४०
श्रुत्वा मृदङ्गमुद्ग्रीवैर्धूपधोरणिदर्शिभि:।
केकिभिर्निष्कुटगतै: समनुष्ठितताण्डवम्।।
केकिभिर्निष्कुटगतै: समनुष्ठितताण्डवम्।।
८४१
मरन्दलुब्धमधुपश्यामीकृततरूत्तरा:।
दधत्प्राकारमभित: पुष्पवाटीपरम्परा:।।
दधत्प्राकारमभित: पुष्पवाटीपरम्परा:।।
८४२
व्याकोशशाखिशालित्वात् तेजयद्भिरनन्यजम्।
सनाथं पान्थहृदयशल्यकैरुपशल्यकै:।।
सनाथं पान्थहृदयशल्यकैरुपशल्यकै:।।
८४३
लक्षसंख्योदवसितैर्नृभृतैर्निभृतोदरम्।
नातिसंक्षेपविस्तारं द्विगव्यूतिपरिक्रमम्।।
नातिसंक्षेपविस्तारं द्विगव्यूतिपरिक्रमम्।।
८४४
जज्ञे चतुष्पथचणं यादृशं जयपत्तनम्।
तादृशं भूमिवलये न जातं न जनिष्यति।।
तादृशं भूमिवलये न जातं न जनिष्यति।।
८४५
यत्रोज्ज्वलानि हर्म्याणि समुत्तंसितभान्यमु:।
सारनूनामुप्तरत्नानां रत्नसानोश्चमत्कृतिम्।।
सारनूनामुप्तरत्नानां रत्नसानोश्चमत्कृतिम्।।
८४६
त्रैलोक्यं प्रतिसद्मासीदधो भोगिविभूति यत्।
मध्यप्रमोदिमनुजमूर्ध्वं विबुधवैभवम्।।
मध्यप्रमोदिमनुजमूर्ध्वं विबुधवैभवम्।।
८४७
अभ्राभासेषु सौधेषु भ्रमन्त्यो यत्र सुभ्रुव:।
अलङ्कारचमत्कारैश्चापलं चापलं दधु:।।
अलङ्कारचमत्कारैश्चापलं चापलं दधु:।।
८४८
रामाधरामृतास्वादा नागरा यत्र निर्वृता:।
साकं स्वबन्धुभि: प्रीता: नाकं न बहु मेनिरे।।
साकं स्वबन्धुभि: प्रीता: नाकं न बहु मेनिरे।।
८४९
पुर: समुच्छलद्वत्सा घटोघ्न्यो यत्र धेनव:।
गृहे गृहे स्म भासन्ते प्रातर्भद्रविलोकना:।।
गृहे गृहे स्म भासन्ते प्रातर्भद्रविलोकना:।।
८५०
यस्मिन्नालेख्यरूपापि रूपाजीवा विदेशिभि:।
सकटाक्षं ददृशिरे तथ्यरूपा विटै: क्षणम्।।
सकटाक्षं ददृशिरे तथ्यरूपा विटै: क्षणम्।।
८५१
विशेषवत्सु गेहेषु श्री: पतित्वधिया धु्रवम्।
विभज्य बहुधात्मानं यत्रोवास निरन्तरम्।।
विभज्य बहुधात्मानं यत्रोवास निरन्तरम्।।
८५२
वलक्षच्छवयो यत्र गवाक्षाश्चन्द्रमर: स्पृश:।
गौरीप्रसङ्गिनो भेजु: शिवसम्पत्तिरुच्चकै:।।
गौरीप्रसङ्गिनो भेजु: शिवसम्पत्तिरुच्चकै:।।
८५३
शुका यत्र प्रतिग्रहं पञ्जरस्थाश्चकाशिरे।
शिक्षावशाद्यशांस्युच्चै: पठन्तोऽमुष्य भूपते:।।
शिक्षावशाद्यशांस्युच्चै: पठन्तोऽमुष्य भूपते:।।
८५४
राजा राजसु सारोपमिति गानं व्यधुर्हि या:।
नामरूढमपि स्वं ता यौगिकं सारिका दधु:।।
नामरूढमपि स्वं ता यौगिकं सारिका दधु:।।
८५५
प्रतिस्थानं समध्यूषुर्यत्त तास्ता: समृद्धय:।
सौराज्ये सुखमन्विच्छन् वस्तुमुत्सहते न क:।।
सौराज्ये सुखमन्विच्छन् वस्तुमुत्सहते न क:।।
८५६
गोपीनाथ: सहचरीसनाथो मुरलीधर:।
इन्दामास वसन् यत्र राजभक्तिवशीकृत:।।
इन्दामास वसन् यत्र राजभक्तिवशीकृत:।।
८५७
यत्र विश्वेश्वरो विश्वप्रकाशी पार्वतीसख:।
व्यासाद्यैर्व्यासविधिना चर्चितोऽचन्ददुच्चकै:।।
व्यासाद्यैर्व्यासविधिना चर्चितोऽचन्ददुच्चकै:।।
८५८
अन्येऽपि बहवो देवा मन्दिरेषु दिदीपिरे।
प्रत्येकं वर्णने तेषां सामर्थ्यं कस्य विद्यते।।
प्रत्येकं वर्णने तेषां सामर्थ्यं कस्य विद्यते।।
८५९
आगतवद्भि: पूरितमागच्छद्भि: प्रपूर्यमाणमभित:।
नगरं महाजनौघैरेष्यद्भि: पूरयिष्यमाणमजनि।।
नगरं महाजनौघैरेष्यद्भि: पूरयिष्यमाणमजनि।।
८६०
तोपौघघोरसालं कमठेन महोरसालमाकलितम्।
परिसरसरसरसालं जयनगरमहो रसालयैर्ललितम्।।
परिसरसरसरसालं जयनगरमहो रसालयैर्ललितम्।।
८६१
कल्की कलिं निराकुर्वन् म्लेच्छसंवर्तदीक्षित:।
प्रजाकल्कापहो राजद्वारसम्मुखमन्दिर:।।
प्रजाकल्कापहो राजद्वारसम्मुखमन्दिर:।।
८६२
सीतारामो गुणारामो रणेषु विजयावह:।
उवास राजवसतिद्वारवर्तिनि मन्दिरे।।
उवास राजवसतिद्वारवर्तिनि मन्दिरे।।
८६३
अथोपचन्द्रभवनमुच्चकै राजमन्दिरम्।
अचिराच्चययाञ्चक्रे चतुरैश्चन्दिरेन्दिरम्।।
अचिराच्चययाञ्चक्रे चतुरैश्चन्दिरेन्दिरम्।।
८६४
रेजे राजगृहव्यूहो भित्ति न्युप्तमणि: क्वचित्।
क्वचिन्मुद्रितसौवर्णपर्णचित्रविचित्रत:।।
क्वचिन्मुद्रितसौवर्णपर्णचित्रविचित्रत:।।
८६५
अन्तरीक्षकषोच्छ्रायं राज्ञो मुकुटमन्दिरम्।
धयति स्म सुधामिन्दो: पताकारसानाञ्चलै:।।
धयति स्म सुधामिन्दो: पताकारसानाञ्चलै:।।
८६६
वाता वातायनान्युच्चै: प्रविश्य शनकै: पुन:।
ततो हृत्वेव सौगन्ध्यं जज्ञिरे गन्धवाहिन:।।
ततो हृत्वेव सौगन्ध्यं जज्ञिरे गन्धवाहिन:।।
८६७
वध्व: सौधाग्रगा यत्र मुदा मुदिरपोतकान्।
सम्भूय जग्रहुर्गाढं विद्युद्दूना: पुनर्जहु:।।
सम्भूय जग्रहुर्गाढं विद्युद्दूना: पुनर्जहु:।।
८६८
वर्षासु यत्र मुदिरा राजसौधाग्रलम्बित:।
शम्बाकोणयुजो मञ्जुगर्जादुन्दुभितां ययु:।।
शम्बाकोणयुजो मञ्जुगर्जादुन्दुभितां ययु:।।
८६९
गोविन्दो भगवानिन्दुभवनाभिमुखो बभौ।
स्वभक्तमृत्युजनुषां कुण्डले कुण्डले दधत्।।
स्वभक्तमृत्युजनुषां कुण्डले कुण्डले दधत्।।
८७०
लतामतल्लिकाव्यूहविहारिविहगध्वनि।
वनं जयनिवासाख्यं घनच्छायमजृम्भत।।
वनं जयनिवासाख्यं घनच्छायमजृम्भत।।
८७१
रसालाली रसैर्यत्र सृजन्ती सरसां रसाम्।
ससर्ज स स्मररसां रसिकानां मनोरसाम्।।
ससर्ज स स्मररसां रसिकानां मनोरसाम्।।
८७२
वकुला: सुमसौरभ्यप्रीणितालिकुला बभु:।
अभ्यर्चि कुसुमैर्येषां विष्णुर्विष्णुतनूभुवा।।
अभ्यर्चि कुसुमैर्येषां विष्णुर्विष्णुतनूभुवा।।
८७३
अशोकं कलयामासुरशोका: स्त्रीमदोकसाम्।
भवन्ति सत्सहायानामनुकूला: खला अपि।।
भवन्ति सत्सहायानामनुकूला: खला अपि।।
८७४
पर्णपूर्णतरच्छाया यत्र लोहितपुष्पका:।
फलोदयाशया कीरै: श्रितलोहितपुष्पका:।।
फलोदयाशया कीरै: श्रितलोहितपुष्पका:।।
८७५
निदाघशान्तितन्त्राणि तोपयन्त्राणि पङ्क्तिश:।
धारा: समुज्जहुर्वारामुदारा यत्र सर्वत:।।
धारा: समुज्जहुर्वारामुदारा यत्र सर्वत:।।
८७६
बुभुजै मधुपैर्यत्र जातीकुसुमवत्यपि।
अगम्यास्वपि गच्छन्ति मदमुद्रितबुद्धय:।।
अगम्यास्वपि गच्छन्ति मदमुद्रितबुद्धय:।।
८७७
जनतालोचनै: पेयाश्चाम्पेया वारितालय:।
क्ष्माचक्रं चक्रुरामोदि सूनैरुच्छूनपिञ्जरै:।।
क्ष्माचक्रं चक्रुरामोदि सूनैरुच्छूनपिञ्जरै:।।
८७८
क्रमाद्यत्रोषु: ऋतव: समृद्धा: स्वस्वलक्ष्मभि:।
नृपं निषेवितुमिव क्लृप्तपुष्पफलर्द्धिभि:।।
नृपं निषेवितुमिव क्लृप्तपुष्पफलर्द्धिभि:।।
८७९
मध्ये पालिस्फुटद्वृक्षप्रच्छायशिशिरोदक:।
तटाकस्त्विङ्गदुत्तुङ्गभङ्गधौताब्दमन्दिर:।।
तटाकस्त्विङ्गदुत्तुङ्गभङ्गधौताब्दमन्दिर:।।
८८०
टङ्कशाला विशालाट्टा प्रांशुप्राकारगोपुरा।
सुवर्णं यत्र मूषासु मुद्रणाय विशोध्यते।।
सुवर्णं यत्र मूषासु मुद्रणाय विशोध्यते।।
८८१
उदम्बरचतु:षष्ट्यां प्रस्थं हेमाष्टकेन च।
प्रकल्प्य मानकल्पज्ञो वर्तयामास सर्वत:।।
प्रकल्प्य मानकल्पज्ञो वर्तयामास सर्वत:।।
८८२
दीनारं दशभि: सार्द्धैर्द्रम्भं रुद्रैर्द्रुमाङ्कितम्।
माषैर्व्यधत्त ढल्लूकं सोऽष्टादशभिरुन्मितम्।।
माषैर्व्यधत्त ढल्लूकं सोऽष्टादशभिरुन्मितम्।।
८८३
द्विजातिभि: समाकीर्णदेवमण्डपमण्डिता।
प्रथमा वसति: साऽद्य पुराणवसति: स्थिता।।
प्रथमा वसति: साऽद्य पुराणवसति: स्थिता।।
८८४
यत्रालिन्देषु सम्भूय कलक्वणितकङ्कण:।
पाषाणशकलोत्क्षेपं चिक्रीडु: पौरकन्यका:।।
पाषाणशकलोत्क्षेपं चिक्रीडु: पौरकन्यका:।।
८८५
पुरी ब्रह्मपुरी नाम बभौ यत्पार्श्ववर्तिनी।
भर्तारमनु भार्येव भूरिविभ्रमशालिनी।।
भर्तारमनु भार्येव भूरिविभ्रमशालिनी।।
८८६
संहितापाठमुखरा धूम्रला यागधूमत:।
रेजुरध्युषिता यस्यां पर्णशाला द्विजातिभि:।।
रेजुरध्युषिता यस्यां पर्णशाला द्विजातिभि:।।
८८७
अर्चार्थं यत्र देवानां रोपिता: पुष्पवाटिका:।
बभुर्मरन्दकपिशा: कपिशातितपल्लवा:।।
बभुर्मरन्दकपिशा: कपिशातितपल्लवा:।।
८८८
देवो देवगुणै: कृष्ट: कल्मषापहदर्शन:।
अध्यास्त गोकुलेशो यां गोकुलक्लेशघस्मर:।।
अध्यास्त गोकुलेशो यां गोकुलक्लेशघस्मर:।।
८८९
दध्वान गोकुलेशस्य दर्शनं परिसूचयन्।
कर्णाध्वना प्रविश्यान्तर्मुष्णन् कम्बुर्नृणामघम्।।
कर्णाध्वना प्रविश्यान्तर्मुष्णन् कम्बुर्नृणामघम्।।
८९०
गवाक्षा यत्र जालान्तर्न्युप्तकाचविलोचना:।
चित्रलेखरुचो रेजु: सहस्राक्षसमृद्धय:।।
चित्रलेखरुचो रेजु: सहस्राक्षसमृद्धय:।।
८९१
अकल्पि मध्यग: पन्था शिलाभि: खचिताकृति:।
यत्र हट्टालयो रेजु: श्रेष्ठा: श्रेष्ठिभिराश्रिता:।।
यत्र हट्टालयो रेजु: श्रेष्ठा: श्रेष्ठिभिराश्रिता:।।
८९२
रत्नराशि: क्वचिद्घट्टे मुक्तराशि: पुन: क्वचित्।
स्वर्णराशि: क्वचिदपि रौप्यराशि: क्वचिद् बभौ।।
स्वर्णराशि: क्वचिदपि रौप्यराशि: क्वचिद् बभौ।।
८९३
यत्र हट्टेष्वधिस्थालि पयोविकृतयो बभु:।
सस्पृहं ग्राहकैर्दृष्टास्त्यानीभूतसुधोपमा:।।
सस्पृहं ग्राहकैर्दृष्टास्त्यानीभूतसुधोपमा:।।
८९४
ध्वजचैलाञ्चलव्याजगरुतो व्योमचुम्बिन:।
यत्र द्रविणिनां सौधा डयमाना इवाबभु:।।
यत्र द्रविणिनां सौधा डयमाना इवाबभु:।।
८९५
सभां सभां दधच्चक्रे विप्राणां वेदतत्पराम्।
किं च सद्य: सपत्नानां विप्राणां क्ष्वेडतत्पराम्।।
किं च सद्य: सपत्नानां विप्राणां क्ष्वेडतत्पराम्।।
८९६
सुरङ्गया बलयितो नैकवारीप्रकल्पन:।
बभौ मत्तेभखेलार्हो महाचत्वरमण्डल:।।
बभौ मत्तेभखेलार्हो महाचत्वरमण्डल:।।
८९७
कर्णयोर्दस्युता तस्थौ भवेषु व्यभिचारिता।
मन्दता स्त्रीगतावेव यत्र पौरेषु न क्वचित्।।
मन्दता स्त्रीगतावेव यत्र पौरेषु न क्वचित्।।
८९८
बद्धास्तेन मदोद्गारा रेजिरे यत्र कुञ्जरा:।
वैरिवासप्रदानोत्थादागसो भूधरा इव।।
वैरिवासप्रदानोत्थादागसो भूधरा इव।।
८९९
आसन् मुक्तकपाटानि यत्र सद्मानि निश्यपि।
केवलं चोरयामासुर्यूनां युवतयो मन:।।
केवलं चोरयामासुर्यूनां युवतयो मन:।।
९००
कलिप्रचारमुद्वीक्ष्य पृथिवीपाकशासन:।
कृती कृतयुगं यत्र वासयामास कल्किना।।
कृती कृतयुगं यत्र वासयामास कल्किना।।
९०१
हन्त चारुचमत्कारं सदने सदने दधु:।
यत्र हीरमणीनां च रमणीनां च सञ्चया:।।
यत्र हीरमणीनां च रमणीनां च सञ्चया:।।
९०२
श्रुत्वा यत्र त्रियामान्ते शिशूनां मुखत: श्रुती:।
प्रबुद्धा: पञ्जरगता: प्रपेठु: शुकसारिका:।।
प्रबुद्धा: पञ्जरगता: प्रपेठु: शुकसारिका:।।
९०३
घृष्टसोपानपङ्क्तीनि प्रणामैर्देवदर्शिनाम्।
उच्चै: शिखरबन्धीनि मन्दिराणि चकासिरे।।
उच्चै: शिखरबन्धीनि मन्दिराणि चकासिरे।।
९०४
कज्जलक्ष्वेडदुर्दिग्धैर्नागरीणां कटाक्षितै:।
स्मरस्येव शरैर्विद्धा युवानो यत्र बभ्रमु:।।
स्मरस्येव शरैर्विद्धा युवानो यत्र बभ्रमु:।।
९०५
वितत्य वृत्तये यत्र पङ्क्तिश: परमण्डलान्।
निषेदु: परित: कुण्डौ रूप्यकाणां परीक्षका:।।
निषेदु: परित: कुण्डौ रूप्यकाणां परीक्षका:।।
९०६
भङ्गामरिचबादामत्रुटिप्रभृतिभेषजम्।
उपहट्टं वणिग्वर्यैर्विक्रयार्थं न्यधीयत।।
उपहट्टं वणिग्वर्यैर्विक्रयार्थं न्यधीयत।।
९०७
व्यापारिभिर्विकीर्णानि यत्र प्रति चतुष्पथम्।
गिलद्भिर्यावनालानि कपोतै रुद्धपद्धति।।
गिलद्भिर्यावनालानि कपोतै रुद्धपद्धति।।
९०८
सुगन्धिपुष्पतैलानि विरेजु: क्वचिदापणे।
सौगन्ध्येन यदुत्थेन राजमार्ग: सुवासित:।।
सौगन्ध्येन यदुत्थेन राजमार्ग: सुवासित:।।
९०९
चकाशे कीर्णकिञ्जल्ककणपिञ्जरितापण:।
रञ्जकैरसकृत्पात्रे घृसृणं मसृणीकृतम्।।
रञ्जकैरसकृत्पात्रे घृसृणं मसृणीकृतम्।।
९१०
क्वापि कस्तूरिकाराशिरासीत् कादम्बिनीद्युति:।
राज्ञो मुखेन्दुना बद्ध्वा ध्वान्तव्यूह इवाहित:।।
राज्ञो मुखेन्दुना बद्ध्वा ध्वान्तव्यूह इवाहित:।।
९११
मञ्जुसिञ्जत्तुलाकोटि कटाक्षाहतनागरम्।
विचित्रगीति गच्छन्त्यो रेजुर्यत्र स्त्रिय: पथि।।
विचित्रगीति गच्छन्त्यो रेजुर्यत्र स्त्रिय: पथि।।
९१२
धर्मार्था: किं च भोगार्था यत्र यूनां द्विधा स्त्रिय:।
प्रकामं कामशक्तिश्चेत् बह्वय: पत्न्य इति स्थिति:।।
प्रकामं कामशक्तिश्चेत् बह्वय: पत्न्य इति स्थिति:।।
९१३
द्वारवक्राणि चत्वारि दधत् सृष्टनवप्रजम्।
बभौ हिरण्यगर्भं यत् सत्यलोककृतस्थिति।।
बभौ हिरण्यगर्भं यत् सत्यलोककृतस्थिति।।
९१४
जालनेत्राग्रसम्बद्धकाचव्याजोपदृष्टय:।
गवाक्षा वीक्षितुं विश्वं बभु: सोद्ग्रीविका इव।।
गवाक्षा वीक्षितुं विश्वं बभु: सोद्ग्रीविका इव।।
९१५
कुसुमानि करण्डेषु प्रकल्प्य वनपालिका:।
सायं कुण्डोपकण्ठस्था जुगुम्फु: पुष्पमालिका:।।
सायं कुण्डोपकण्ठस्था जुगुम्फु: पुष्पमालिका:।।
९१६
प्रैषि स्वपौरवत्पौरतारतम्यबुभुत्सुना।
मेरुर्जम्भजिता सोऽयं वप्रव्याजेन संस्थित:।।
मेरुर्जम्भजिता सोऽयं वप्रव्याजेन संस्थित:।।
९१७
सुदर्शननृसिंहाम्बहथरोहिकमौक्तिकै:।
यदधृष्यं द्विषामासीद्दुर्ग्गैरुत्सेधदुर्गमै:।।
यदधृष्यं द्विषामासीद्दुर्ग्गैरुत्सेधदुर्गमै:।।
९१८
प्रजाचक्रप्रमोदार्थं गजाश्वरथचङ्क्रमा:।
प्रतिमासं नृपतिना नियम्यन्ते स्म मेलका:।।
प्रतिमासं नृपतिना नियम्यन्ते स्म मेलका:।।
९१९
चैत्रशुक्लतृतीयायां समलङ्कृतनागर:।
वणिग्भिरापणन्यस्तधृतपूरकरण्डक:।।
वणिग्भिरापणन्यस्तधृतपूरकरण्डक:।।
९२०
क्रीतक्रीडनकप्रीतबालकोत्तालतालक:।
अट्टसङ्घट्टवनितादर्शनोन्मुखकामुक:।।
अट्टसङ्घट्टवनितादर्शनोन्मुखकामुक:।।
९२१
रङ्गपत्रीद्रवारक्तपाणिपादसमृद्धिभि:।
स्त्रीभिरारब्धविविधगीतिभिर्मुखरीकृत:।।
स्त्रीभिरारब्धविविधगीतिभिर्मुखरीकृत:।।
९२२
स्वर्णसूत्रमयैर्यूनां शिरस्त्रचटुलाञ्चलै:।
विद्युद्दामवदुद्योतै: क्वापि क्वापि कृतच्छवि:।।
विद्युद्दामवदुद्योतै: क्वापि क्वापि कृतच्छवि:।।
९२३
गजाश्वरथसम्बाधतत्तादृग्राजपद्धति:।
त्रिपोलिमौक्तिकच्छत्र्योरन्तरे पथि सम्भृत:।।
त्रिपोलिमौक्तिकच्छत्र्योरन्तरे पथि सम्भृत:।।
९२४
गणगौरीमहामञ्चनिर्गमावधिकल्पन:।
अमूल्यो मेलको नाम गणगौरीमहोत्सव:।।
अमूल्यो मेलको नाम गणगौरीमहोत्सव:।।
९२५
रराज पत्तनात् प्राच्यामरण्यानी विषङ्कटा:।
शैलशृङ्गोपरि श्रीमान् गालवस्य महाश्रम:।।
शैलशृङ्गोपरि श्रीमान् गालवस्य महाश्रम:।।
९२६
यत्रोपलनखो योगी स्थापिताग्नि: पयोऽशन:।
दमयामास चतुरनाथं पाखण्डिनं पुरा।।
दमयामास चतुरनाथं पाखण्डिनं पुरा।।
९२७
रघुनाथस्त्रिभिर्यस्मिन्ननुजै: सीतयाऽपि च।
कुर्वन्कूर्मेन्द्रकल्याणं मन्दिरान्तप्रतिष्ठित:।।
कुर्वन्कूर्मेन्द्रकल्याणं मन्दिरान्तप्रतिष्ठित:।।
९२८
यत्र गोमुखत: कुण्डाद्गाढबद्धाधराम्बरा:।
चुकूर्दुश्चाधिकमलकुण्डमास्फालितो रव:।।
चुकूर्दुश्चाधिकमलकुण्डमास्फालितो रव:।।
९२९
तस्माद्दक्षिणत: कश्चिदुद्देशो घाटशब्दित:।
हनूमान्यत्र रक्षायै नृपस्य वसति स्वयम्।।
हनूमान्यत्र रक्षायै नृपस्य वसति स्वयम्।।
९३०
यं मनोरथमुद्दिश्य यात्रां यत्र करोति य:।
हनूमत: प्रसादेन तस्य काम: स सिध्यति।।
हनूमत: प्रसादेन तस्य काम: स सिध्यति।।
९३१
निगूहिततमिस्राणि रुद्धार्कै: शाखितल्लजै:।
यस्मिन् युवभिरुद्यानैरुद्यानानि शिषेविरे।।
यस्मिन् युवभिरुद्यानैरुद्यानानि शिषेविरे।।
९३२
व्याकोशकेतकोद्धूतधूलीधवलितस्थलम्।
रराज निर्झरोद्गारि जलायननिकेतनम्।।
रराज निर्झरोद्गारि जलायननिकेतनम्।।
९३३
नैकवापीसमावायं कुण्डान्तस्तरदर्भकम्।
प्रसवप्लाविताभोगो घाटो घाटालपद्धति:।।
प्रसवप्लाविताभोगो घाटो घाटालपद्धति:।।
९३४
भूमिमुद्भिद्य पयसामुत्थया यत्र धारया।
जाताभिषेकमनिशं को न चण्डीशमञ्चति।।
जाताभिषेकमनिशं को न चण्डीशमञ्चति।।
९३५
यत्र प्रान्तेषु वेदोक्तमहाव्रतफलाप्तये।
अट्टा: प्रत्यग्रसम्भारा: कल्पयांचक्रिरे ध्रुवम्।।
अट्टा: प्रत्यग्रसम्भारा: कल्पयांचक्रिरे ध्रुवम्।।
९३६
अधिराजपथं यत्र वृक्षलम्बिशरावगम्।
विभि: कीरप्रभृतिभिर्विश्रब्धं पीयते पय:।।
विभि: कीरप्रभृतिभिर्विश्रब्धं पीयते पय:।।
९३७
यस्मिन्नाबालमन्नानि भूयते भुञ्जते द्विजा:।
तथाऽऽबालभृतं पाथ: पिबन्ति सुखमास्थिता:।।
तथाऽऽबालभृतं पाथ: पिबन्ति सुखमास्थिता:।।
९३८
यस्मिन् भान्ति भटा: केऽपि भीमा: केऽपि युधिष्ठिरा:।
यशोभिरर्जुना: केचिदुच्चकैरश्विन: परे।।
यशोभिरर्जुना: केचिदुच्चकैरश्विन: परे।।
९३९
घाटोपकाननमुपेत्य मुदा वयस्यै-
र्भङ्गाविबुद्धमदकोकनदायिताक्षा:।
ये जातु नैव परिपुप्लुविरेऽधिकुण्डं,
जातं वृथा जगिति तैर्झृषमारणाय।।
र्भङ्गाविबुद्धमदकोकनदायिताक्षा:।
ये जातु नैव परिपुप्लुविरेऽधिकुण्डं,
जातं वृथा जगिति तैर्झृषमारणाय।।
९४०
सायमध्यद्धमास्तीर्णास्तरणा वणिज: पुर:।
प्रसार्य वस्तुजातानि तस्थुर्विक्रयहेतवे।।
प्रसार्य वस्तुजातानि तस्थुर्विक्रयहेतवे।।
९४१
चतुर्भि: सम्प्रदायैर्यद्व्याप्तं रामानुजादिभि:।
येषां शाखाप्रशाखाभिरिदमापावितं जगत्।।
येषां शाखाप्रशाखाभिरिदमापावितं जगत्।।
९४२
प्रत्यारामं बुभुजिरे रम्भापत्रेषु नागरै:।
मोदका विजयावेशशोणसंक्षिप्तलोचनै:।।
मोदका विजयावेशशोणसंक्षिप्तलोचनै:।।
९४३
गोधूमचूर्णविहितमोदकानां विलासिनाम्।
यत्राधुनापि भवति प्रतिभौमं भुजिक्रिया।।
यत्राधुनापि भवति प्रतिभौमं भुजिक्रिया।।
९४४
उपलास्फालवाचालभरपूरप्रवाहिना।
कुल्याकुलेन युयुषे यस्मिन्नुपवनावली।।
कुल्याकुलेन युयुषे यस्मिन्नुपवनावली।।
९४५
यत्र प्रतिपथं कूपा: प्रतिकूपं शिवालया:।
पूजाभिषेकसम्भारा बभु: प्रतिशिवालयम्।।
पूजाभिषेकसम्भारा बभु: प्रतिशिवालयम्।।
९४६
छन्नमाराममालाभि घटिमास्थाय नागरा:।
आतपं भीष्ममार्तण्डे ग्रीष्मेऽपि न तथा विदु:।।
आतपं भीष्ममार्तण्डे ग्रीष्मेऽपि न तथा विदु:।।
९४७
राजानं राजमल्लोऽपि सन्तोष्य वरिवस्यया।
स्वनाम्राऽखानि ताटाकस्तटव्याकोषवाटिक:।।
स्वनाम्राऽखानि ताटाकस्तटव्याकोषवाटिक:।।
९४८
आक्रीडे नैकनीडैधितवयसि सुमश्रीसमारब्धशक्रा-
क्रीडव्रीडे प्रकुर्वन्नहह रतिसख: क्रीडितानीडितार्द्धि:।
पुष्पापीडं दधानो भुवनजयसमुद्दण्डकोदण्डकाण्डो
राजाऽजस्रं विरेजे मधुमुदितमना विष्णुजो मत्स्यलक्ष्मा।।
क्रीडव्रीडे प्रकुर्वन्नहह रतिसख: क्रीडितानीडितार्द्धि:।
पुष्पापीडं दधानो भुवनजयसमुद्दण्डकोदण्डकाण्डो
राजाऽजस्रं विरेजे मधुमुदितमना विष्णुजो मत्स्यलक्ष्मा।।
९४९
एतस्मिन्नन्तरेऽगान्मनुमहितमहादेवभट्टस्य पुत्र:
श्रीमान् रत्नाकरार्यो वितरितुमवनीजानये सिद्धमन्त्रम्।
देवोऽप्यस्माद्गृहीत्वा विधिवदथ मनुं राशिरासीन्महिम्रां
दु:साध्यं विद्यते किं त्रिभुवनविषये सिद्धमन्त्रप्रभावात्।।
श्रीमान् रत्नाकरार्यो वितरितुमवनीजानये सिद्धमन्त्रम्।
देवोऽप्यस्माद्गृहीत्वा विधिवदथ मनुं राशिरासीन्महिम्रां
दु:साध्यं विद्यते किं त्रिभुवनविषये सिद्धमन्त्रप्रभावात्।।
९५०
तदा तस्मै श्रीमान् कमठमघवा मन्त्रगुरवे
शतं सद्ग्रामाणां कनकमयमुद्रा अयुतश:।
बरूथभ्राजिष्णुं रथमथ सुवर्णाम्बरततं
नृयानं सन्मानप्रमदमनसेऽदात् सविनयम्।।
शतं सद्ग्रामाणां कनकमयमुद्रा अयुतश:।
बरूथभ्राजिष्णुं रथमथ सुवर्णाम्बरततं
नृयानं सन्मानप्रमदमनसेऽदात् सविनयम्।।
९५१
मन्त्रप्राप्त्या प्रवृद्धै: प्रलयतपनतोऽप्युग्रतापै: प्रतापै-
र्हन्त ब्रह्माण्डभाण्डे परितपतिभृशतमां काश्यपी कामुकस्य।
अप्युच्चैर्वीर्यगुर्वी दवथुपरिचयाद् दीर्यमाणाशया द्राग्
भ्राष्ट्रे भृष्ट्रेव धाना प्रतिभटपरिषल्लाघवं संबभार।।
र्हन्त ब्रह्माण्डभाण्डे परितपतिभृशतमां काश्यपी कामुकस्य।
अप्युच्चैर्वीर्यगुर्वी दवथुपरिचयाद् दीर्यमाणाशया द्राग्
भ्राष्ट्रे भृष्ट्रेव धाना प्रतिभटपरिषल्लाघवं संबभार।।
९५२
दिक्षु प्रौढप्रतापे प्रसरति परित: किं च राजन्यलोके
प्रत्यग्रोपायनानि प्रचुरमुपनयत्यन्वहं वर्द्धितर्द्धि:।
राजाऽप्याजानुबाहुर्मनुनिगमविदा पौण्डरीकोपनाम्रा
प्रोक्तो रत्नाकरेण व्यधित सुकृतवानश्वमेधाय बुद्धिम्।।
प्रत्यग्रोपायनानि प्रचुरमुपनयत्यन्वहं वर्द्धितर्द्धि:।
राजाऽप्याजानुबाहुर्मनुनिगमविदा पौण्डरीकोपनाम्रा
प्रोक्तो रत्नाकरेण व्यधित सुकृतवानश्वमेधाय बुद्धिम्।।
९५३
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते।
काव्येऽत्रकच्छवंशे दशम: सर्ग: समाप्तिमापेदे।।