१
प्रद्युम्नानन्तरं पृथ्वीं पृथ्वीराजेन सत्कृत:।
मलेशि: कलयन्नुच्चै रुरुचे पुरुपौरुष:।।
मलेशि: कलयन्नुच्चै रुरुचे पुरुपौरुष:।।
२
प्रद्युम्नजननो राजा प्रद्युम्नादपि सुन्दर:।
नमयामास नृपतीन्देवानिव पुरन्दर:।।
नमयामास नृपतीन्देवानिव पुरन्दर:।।
३
अथ दिग्जैत्रयात्रासु पारियात्राऽधिकोन्नति:।
देवडान्देवदेवश्री रभसादेव चक्षणे।।
देवडान्देवदेवश्री रभसादेव चक्षणे।।
४
स दुर्गाणि द्विपञ्चाशद्दुर्गाराधनतत्पर:।
मेवाडमालवादीनि दुर्गमाण्यप्यसाधयत्।।
मेवाडमालवादीनि दुर्गमाण्यप्यसाधयत्।।
५
सर्वत्र चारिणी कीर्तिर्वृद्धेषा श्रीरहं युवा।
इति निश्चित्य स प्राय: परिणेतुं प्रचक्रमे।।
इति निश्चित्य स प्राय: परिणेतुं प्रचक्रमे।।
६
व्युवाहादिलजां राजा नाम्ना मानलदां मुदा।
याऽसूत सुतमुत्तंसं शूराणां विज्जलाह्वयम्।।
याऽसूत सुतमुत्तंसं शूराणां विज्जलाह्वयम्।।
७
बलैरर्बुददुर्गेन्द्रं देवडं परिजित्य स:।
जग्राह तत्सुतां तारां तारामिव दिवश्च्युताम्।।
जग्राह तत्सुतां तारां तारामिव दिवश्च्युताम्।।
८
एवमेव पराक्रम्य पराक्रमणकोविद:।
चतस्र: क्रमत: कन्या राज्ञामन्या: समाददे।।
चतस्र: क्रमत: कन्या राज्ञामन्या: समाददे।।
९
रममाणो गुणोदारैर्दारैर्मारमनोरम:।
क्रमादुत्पादयामास द्वात्रिंशत्तनयान्नृप:।।
क्रमादुत्पादयामास द्वात्रिंशत्तनयान्नृप:।।
१०
जगुस्तेषु जना ज्येष्ठं विज्जलं श्रीसमुज्ज्वलम्।
अधुना नामभि: शेषांस्तानशेषान्प्रचक्ष्महे।।
अधुना नामभि: शेषांस्तानशेषान्प्रचक्ष्महे।।
११
बाल: शृङ्गणको ढोलो जैतलस्तोलभोलकौ।
बाघो भाणस्तथा प्रोक्त: प्राज्ञैरीश्वरदासक:।।
बाघो भाणस्तथा प्रोक्त: प्राज्ञैरीश्वरदासक:।।
१२
अरसि- नरसी रामो रत्नो धारसि खेतसी।
चाचवो यथ- गोविन्द- गोसलोद्धवकार्जुना:।।
चाचवो यथ- गोविन्द- गोसलोद्धवकार्जुना:।।
१३
हरो नर: पुनर्जानु: शेष: किं च विशल्यक:।
जगरामाभिधो ज्ञानो वीरमो वेणुकोऽन्तिम:।।
जगरामाभिधो ज्ञानो वीरमो वेणुकोऽन्तिम:।।
१४
इति पुत्रान्समुत्पाद्य द्वात्रिंशत्स प्रजेश्वर:।
ज्येष्ठं श्रेष्ठयश:कामो विज्जलं स्वपदे न्यधात्।।
ज्येष्ठं श्रेष्ठयश:कामो विज्जलं स्वपदे न्यधात्।।
१५
जल्पानि जैतलात्तत्र जाता जैतलपोतका:।
शेषोऽशेषकलावास: शेषावासमवासयत्।।
शेषोऽशेषकलावास: शेषावासमवासयत्।।
१६
शेषा ये सूनवस्तेषामनपत्या मृता: कति।
आसञ्जातिच्युता: केऽपि भाविनो बलवत्तया।।
आसञ्जातिच्युता: केऽपि भाविनो बलवत्तया।।
१७
द्विपञ्चाशत्समा: किं च सार्द्धमासमतन्द्रित:।
मलेशि: स्वपदे तस्थौ निश्चित्य ब्रूमहे वयम्।।
मलेशि: स्वपदे तस्थौ निश्चित्य ब्रूमहे वयम्।।
१८
फाल्गुनस्य सिते पक्षे तृतीयायां मलेशिजित्।
रामरन्ध्राक्षिभूवर्षे वर्षन्वित्तं दिवं गत:।।
रामरन्ध्राक्षिभूवर्षे वर्षन्वित्तं दिवं गत:।।
१९
देवभूयं गते ताते तन्द्रामुन्मुच्य विज्जल:।
दिदीपे राज्यमासाद्य प्राज्यमाज्यमिवानल:।।
दिदीपे राज्यमासाद्य प्राज्यमाज्यमिवानल:।।
२०
राष्ट्रोढरामसिंहस्य तनया बहुरङ्गदा।
महिषी विज्जलेन्द्रस्य त्रीनसूत सुतान्सती।।
महिषी विज्जलेन्द्रस्य त्रीनसूत सुतान्सती।।
२१
प्रथमो राजदेवाह्वो हम्वीरोऽपि द्वितीयक:।
तृतीयो भानुगो नाम विज्जलस्य सुता: श्रुता:।।
तृतीयो भानुगो नाम विज्जलस्य सुता: श्रुता:।।
२२
विज्जल: श्रावणे मासि चतुर्थ्यां धवले दले।
रसाग्रिदृग्धरावर्षे लेखलोकमलोकयत्।।
रसाग्रिदृग्धरावर्षे लेखलोकमलोकयत्।।
२३
दृगग्निशरद: पञ्चमासानेकमहोऽप्यहो।
जुगोप पृथिवीं गोप्ता विज्जलो विद्युदुज्ज्वल:।।
जुगोप पृथिवीं गोप्ता विज्जलो विद्युदुज्ज्वल:।।
२४
अनपत्यावेव हम्बीरभानुगौ विज्जलात्मजौ।
समयौ समये स्वर्गं समीयतुरिति श्रुतम्।।
समयौ समये स्वर्गं समीयतुरिति श्रुतम्।।
२५
रराज राजदेवोऽथ राज्ये रञ्जितसज्जन:।
सज्जितासिमहाधारामज्जिताशेषशात्रव:।।
सज्जितासिमहाधारामज्जिताशेषशात्रव:।।
२६
देवतीनगरीपालहरिपालनृपात्मजा।
शक्रस्येव शची राज्ञो राज्ञी राजलदा मता।।
शक्रस्येव शची राज्ञो राज्ञी राजलदा मता।।
२७
यस्यामुत्पादयामास सुतानष्टौ स वैज्जलि:।
अम्बावतीनगर्यां यैर्वस्तुं वास्तुविधि: कृत:।।
अम्बावतीनगर्यां यैर्वस्तुं वास्तुविधि: कृत:।।
२८
चक्रुरम्बावतीगर्भे शम्बायुधसमश्रिय:।
प्रासादान्सप्रसादा ये वप्रचित्रप्रभाञ्चितान्।।
प्रासादान्सप्रसादा ये वप्रचित्रप्रभाञ्चितान्।।
२९
सप्तत्रिंशत्समा मासांश्चतुरोऽहानि षोडश।
ररक्ष राजदेव: क्ष्मां देवराजो यथा दिवम्।।
ररक्ष राजदेव: क्ष्मां देवराजो यथा दिवम्।।
३०
पौषे मासे कृष्णषष्ठ्यां त्रिसप्तह्येकवत्सरे।
कीलने न्यस्य सर्वस्वं राजदेवस्तनुं जहौ।।
कीलने न्यस्य सर्वस्वं राजदेवस्तनुं जहौ।।
३१
पितु: प्राप्य पदं प्राज्ञ: प्रजा धर्मेण पालयन्।
कीलन: कीलितारातिर्द्वे स्त्रियौ परिणीतवान्।।
कीलन: कीलितारातिर्द्वे स्त्रियौ परिणीतवान्।।
३२
तत्रैका दोदराजाख्यरावतेन्द्रसमुद्भवा।
आसीद्भवालदा नाम कान्ता कीलनभूपते:।।
आसीद्भवालदा नाम कान्ता कीलनभूपते:।।
३३
चाहमानमहारावहरपालस्य पुत्रिका।
राज्ञी राज्ञो द्वितीयाऽभूदद्वितीयाऽपि रूपत:।।
राज्ञी राज्ञो द्वितीयाऽभूदद्वितीयाऽपि रूपत:।।
३४
क्ष्मापते: षट्सुता आसन्कुतिलो दोदलो भरु:।
खीवराज: शिववरो यशोराज इति क्रमात्।।
खीवराज: शिववरो यशोराज इति क्रमात्।।
३५
दोद: शिववर: पुत्रावपुत्रावेव सीदतु:।
यो भरु: स तु सम्पन्नं टाटावासपुरं श्रित:।।
यो भरु: स तु सम्पन्नं टाटावासपुरं श्रित:।।
३६
धीरराजो वनाडेऽस्थादासन्धीरावता यत:।
रोडेऽवात्सीद्यशोराजो यशोवन्तो यतोऽभवन्।।
रोडेऽवात्सीद्यशोराजो यशोवन्तो यतोऽभवन्।।
३७
समा: स्थित्वाऽष्टपञ्चाशत्त्रयस्त्रिंशद्दिनानि स:।
त्रित्रित्रिक्ष्माब्दके कृष्णनवम्यां बाहुले मृत:।।
त्रित्रित्रिक्ष्माब्दके कृष्णनवम्यां बाहुले मृत:।।
३८
कुतिलो वीरतिलक: किल तस्य सुतोऽग्रज:।
पितर्युपरते पृथ्वीं प्रशशासोग्रशासन:।।
पितर्युपरते पृथ्वीं प्रशशासोग्रशासन:।।
३९
कुतिलस्य प्रिया: पञ्च तथा पुत्रास्त्रयोदश।
जोणशि: किं न हम्बीरो जोबनेरमियाय य:।।
जोणशि: किं न हम्बीरो जोबनेरमियाय य:।।
४०
यत एवाविरासंस्ते वीरा हम्बीरदाभिधा:।
तृतीयो वडसी नाम चाटसुं चाट पाटवी।।
तृतीयो वडसी नाम चाटसुं चाट पाटवी।।
४१
भाँखरोतायमारभ्य कच्छा: कीतावता मता:।
आलण: कालखेऽतिष्ठन्नालणं विदधे पुरम्।।
आलण: कालखेऽतिष्ठन्नालणं विदधे पुरम्।।
४२
प्रावर्तन्त यत: कच्छा योगिनो योगयुक्तय:।
जीतमाल: स्थित: कोटपहाडपुटभेदने।।
जीतमाल: स्थित: कोटपहाडपुटभेदने।।
४३
यस्मान्नापावता नाम प्रजाता पापहक्रमा:।
टुग्गाख्यो य: स्मृतस्तस्माट्टोगा: कच्छा: प्रजज्ञिरे।।
टुग्गाख्यो य: स्मृतस्तस्माट्टोगा: कच्छा: प्रजज्ञिरे।।
४४
टुग्गानन्तरजो राज्ञो बाल एव मृत: सुत:।
अपुत्र: सप्तमोऽमार्षीत्पुत्रो बलिबडाह्वय:।।
अपुत्र: सप्तमोऽमार्षीत्पुत्रो बलिबडाह्वय:।।
४५
मृता महालणो राजो भोजो बाघस्त्रयस्तथा।
महीपालस्य गोपाल: प्रवरोऽप्यवर: सुत:।।
महीपालस्य गोपाल: प्रवरोऽप्यवर: सुत:।।
४६
कुतिलो गोत्रतिलकानिति पुत्रानवाप्य स:।
वसुन्धरां वसुस्फूर्तिर्बुभुजे भुजवर्तिनीम्।।
वसुन्धरां वसुस्फूर्तिर्बुभुजे भुजवर्तिनीम्।।
४७
दुर्भिक्षे कुतिलो राजा मारवाटच्युता: प्रजा:।
वर्षन्धान्यानि धन्यश्रीर्वर्षमेकमपूषुषत्।।
वर्षन्धान्यानि धन्यश्रीर्वर्षमेकमपूषुषत्।।
४८
भूवेदशरदो मासांस्त्रीन्स्थित्वा स्वर्गतोऽब्दके।
माघकृष्णदशम्यां स चतु:सप्तत्रिभून्मिते।।
माघकृष्णदशम्यां स चतु:सप्तत्रिभून्मिते।।
४९
ततोऽनन्तरमासाद्य जोणशि: पितुरासनम्।
बभ्राजे भ्रातृभिर्भक्त्या समनुष्ठितशासन:।।
बभ्राजे भ्रातृभिर्भक्त्या समनुष्ठितशासन:।।
५०
एवं सत्येकदा राज्ञो गोपालो योऽनुजानुज:।
मृगयातिप्रसङ्गी गां सोऽवधीद्गवयभ्रमात्।।
मृगयातिप्रसङ्गी गां सोऽवधीद्गवयभ्रमात्।।
५१
सम्भूय भ्रातर: सर्वे ततस्तं निरकासयन्।
सङ्गी को नाम जायेत महापातककारिण:।।
सङ्गी को नाम जायेत महापातककारिण:।।
५२
इन्दोरनृपतेर्दासस्तं प्रणम्य न्यवेदयत्।
विवक्षुरस्मि किञ्चित्त्वामन्यथा मन्यसे न चेत्।।
विवक्षुरस्मि किञ्चित्त्वामन्यथा मन्यसे न चेत्।।
५३
मिलित्वा भ्रातृभि: सर्वैर्जातितस्त्वं बहिष्कृत:।
स राज्योपस्करा कूर्म सुता मे गृह्यतामिति।।
स राज्योपस्करा कूर्म सुता मे गृह्यतामिति।।
५४
इत्युक्तस्तेन गोपालो गत्यन्तरमलोचयन्।
स्वीचक्रे तत्तथैव द्राग्लोभ: कस्य न दुस्त्यज:।।
स्वीचक्रे तत्तथैव द्राग्लोभ: कस्य न दुस्त्यज:।।
५५
चत्वारो जोणसे: पुत्रा बभूवुस्तानपि ब्रुवे।
उदय: प्राक्करणजिज्ज्येष्ठ: प्रेष्ठसुहृज्जन:।।
उदय: प्राक्करणजिज्ज्येष्ठ: प्रेष्ठसुहृज्जन:।।
५६
कुम्भो द्वितीय: खोहेऽस्थादासन्कुम्भाणिका यत:।
सिंहस्तृतीय: सिंहाभोऽभूवन्सिंहादका यत:।।
सिंहस्तृतीय: सिंहाभोऽभूवन्सिंहादका यत:।।
५७
जितादिकरणाख्यो य: कनिष्ठो जोणशे: सुत:।
संख्यात: स चतुर्थोऽपि पञ्चत्वमसुतोश्रयत्।।
संख्यात: स चतुर्थोऽपि पञ्चत्वमसुतोश्रयत्।।
५८
सप्ताहोनान्नवाध्यब्दान्स्थित्वाऽऽपत्स्व: स जोणशि:।
माघकृष्णतृतीयायां रामाक्ष्यब्धीन्दुवत्सरे।।
माघकृष्णतृतीयायां रामाक्ष्यब्धीन्दुवत्सरे।।
५९
स्वीकृत्य राज्यमुदयकरण: करुणाकर:।
परिणीय प्रियास्तिस्रस्तास्वष्टौ विदधे सुतान्।।
परिणीय प्रियास्तिस्रस्तास्वष्टौ विदधे सुतान्।।
६०
नृसिंह: पातलो नाम यस्मात्पातलपोतका:।
बालोऽमरसरे तस्थौ यतोऽजायत मोकल:।।
बालोऽमरसरे तस्थौ यतोऽजायत मोकल:।।
६१
तत: शेखो यत: शेखावता वीरा वतातता:।
षेषां षष्टि: सहस्त्राणि खड्गिनामासतेऽधुना।।
षेषां षष्टि: सहस्त्राणि खड्गिनामासतेऽधुना।।
६२
ना यस्तुर्यो यत: सोमन्तका जाता: समन्तत:।
नरुर्य: पञ्चमस्तस्तमान्नरूकाणां समुद्भव:।।
नरुर्य: पञ्चमस्तस्तमान्नरूकाणां समुद्भव:।।
६३
पीथ: षष्ठस्तत: पीथापोता: प्रोक्तास्तदुद्भवा:।
शो ब्रह्मो नींदडेऽतिष्ठद्यत: शो ब्रह्मपोतका:।।
शो ब्रह्मो नींदडेऽतिष्ठद्यत: शो ब्रह्मपोतका:।।
६४
पीप: पुनर्विपन्न: संसर्पतामाप कर्मत:।
तामसानां तनुत्यागे भवत्येवेदृशी गति:।।
तामसानां तनुत्यागे भवत्येवेदृशी गति:।।
६५
द्वाविंशत्यब्दकान्मासमेकं स्थित्वा स फाल्गुने।
मृत: कृष्णतृतीयायां शराब्ध्यब्धीन्दुहायने।।
मृत: कृष्णतृतीयायां शराब्ध्यब्धीन्दुहायने।।
६६
नृसिंहोऽभून्नृपस्तस्य स्त्रियस्तिस्र: सुतास्त्रय:।
वनवीरस्तथा जेतस्तृतीय: काघिलाह्वय:।।
वनवीरस्तथा जेतस्तृतीय: काघिलाह्वय:।।
६७
जैतकाघिलकौ तत्र वन्ध्यावेवावसीदतु:।
वनवीरे धुरं न्यस्य नृसिंहोऽपि स्म सीदति।।
वनवीरे धुरं न्यस्य नृसिंहोऽपि स्म सीदति।।
६८
प्रौष्ठे कृष्णे दले षष्ठ्यां बाणाष्टाब्धीन्दुवत्सरे।
नन्दाग्न्यब्दान्मासषट्कं द्व्यहं स्थित्वा नृपो मृत:।।
नन्दाग्न्यब्दान्मासषट्कं द्व्यहं स्थित्वा नृपो मृत:।।
६९
वनवीरस्य पत्न्य: षट् तत्रैका हड्डवाघजा।
सुभद्रा फाल्गुनस्येव सुभद्रा नाम नामत:।।
सुभद्रा फाल्गुनस्येव सुभद्रा नाम नामत:।।
७०
कान्ता कुन्तमदा चान्या मान्या विजयरामजा।
चाहमानकुलोत्पन्ना नाम्ना करमती परा।।
चाहमानकुलोत्पन्ना नाम्ना करमती परा।।
७१
तुर्याहड्डोद्भवा भव्यश्री राजकँवरा वरा।
रणवीरात्मजा हेमगौरा गौरा तु पञ्चमी।।
रणवीरात्मजा हेमगौरा गौरा तु पञ्चमी।।
७२
पत्नी षष्ठी तु कमलवती कमलसौरभा।
सीसादचुञ्चुचाचाख्यभूपतेर्यासुता श्रुता।।
सीसादचुञ्चुचाचाख्यभूपतेर्यासुता श्रुता।।
७३
तास्वथो वनवीरेन्द्र: पञ्चपुत्रानजीजनत्।
अभूदोधरणस्तत्र ज्यायानन्वर्थनामक:।।
अभूदोधरणस्तत्र ज्यायानन्वर्थनामक:।।
७४
द्वितीयो रावतनरो वाटके कल्पितस्थिति:।
यत: श्रीद्योतका: कच्छावनवीरकपोतका:।।
यत: श्रीद्योतका: कच्छावनवीरकपोतका:।।
७५
तृतीयो मेलगो नाम यतो मेलगपोतका:।
चतुर्थस्तु वरो यस्माद्वरे पोता: प्रजज्ञिरे।।
चतुर्थस्तु वरो यस्माद्वरे पोता: प्रजज्ञिरे।।
७६
पञ्चमो वीरमो वीरा यतो वीरमपोतका:।
एवं पञ्च सुतास्तस्य पाण्डोरिव बभु: प्रभो:।।
एवं पञ्च सुतास्तस्य पाण्डोरिव बभु: प्रभो:।।
७७
द्वादश्यामाश्विने कृष्णे रसाङ्काब्धीन्दुवत्सरे।
रुद्रवर्षाणि मासान् षट्-स्थित्वाऽगान्नृपतिर्दिवम्।।
रुद्रवर्षाणि मासान् षट्-स्थित्वाऽगान्नृपतिर्दिवम्।।
७८
आधिपत्यं प्रपद्याऽथ श्रीमानोधरणो नृप:।
चतस्रश्चतुरस्रश्री: परिणिन्ये नृपात्मजा:।।
चतस्रश्चतुरस्रश्री: परिणिन्ये नृपात्मजा:।।
७९
सीसादकुमजा देदा तस्य स्त्री प्रथमा मता।
राष्ट्रोढकुलजा किं च द्वितीया श्रुतिमागता।।
राष्ट्रोढकुलजा किं च द्वितीया श्रुतिमागता।।
८०
तृतीया हंसकँवरा यासीत्खारिनृपात्मजा।
चतुर्थी पुष्पकँवरा चन्द्रसेनस्य या सुता।।
चतुर्थी पुष्पकँवरा चन्द्रसेनस्य या सुता।।
८१
आभिश्चतसृभि: स्त्रीभी रममाणस्य भूपते:।
चन्द्रसेन: सुतो जज्ञे सागरस्येव चन्द्रमा:।।
चन्द्रसेन: सुतो जज्ञे सागरस्येव चन्द्रमा:।।
८२
वस्वक्षिसम्मितसमा: कमठाधिराजो
मासद्वयं दिवसमेकमिलां प्रशास्य।
शम्भोस्तिथौ शितिदले किल मार्गशीर्षे
वेदाक्षिबाणधरणीशरदि स्वराप।।
मासद्वयं दिवसमेकमिलां प्रशास्य।
शम्भोस्तिथौ शितिदले किल मार्गशीर्षे
वेदाक्षिबाणधरणीशरदि स्वराप।।
८३
लोकान्तरं पितरि गच्छति चन्द्रसेन:
सेना प्रकम्पितपर: प्रतिपद्य राज्यम्।
शम्बायुधोपममहा: स्फुरदुच्चवप्रा-
मम्बावती मतिमती रुचिरं ररक्ष।।
सेना प्रकम्पितपर: प्रतिपद्य राज्यम्।
शम्बायुधोपममहा: स्फुरदुच्चवप्रा-
मम्बावती मतिमती रुचिरं ररक्ष।।
८४
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते।
काव्येऽत्र कच्छवंशे पञ्चमसर्गस्य सर्गोऽभूत्।।
***
१
चन्द्रसेनस्य सप्तासन्स्त्रियश्चन्द्रनिभानकना:।
तास्वाद्याऽमरकोटेन्द्रराजमल्लनृपात्मजा।।
तास्वाद्याऽमरकोटेन्द्रराजमल्लनृपात्मजा।।
२
योषिदासीद्द्वितीयाऽस्य चाहमाननृपात्मजा।
शृङ्गारकँवरा नाम तृतीयेश्वरदासजा।।
शृङ्गारकँवरा नाम तृतीयेश्वरदासजा।।
३
तुर्या भार्या तु टोडेन्द्रसुता काश्मीरदाह्वया।
यश:कँवरिका चाहमानजा किञ्च पञ्चमी।।
यश:कँवरिका चाहमानजा किञ्च पञ्चमी।।
४
षष्ठीममृतदामाहुर्यासीदुदयसिंहत:।
सप्तमी नलदा नाम या रायशिलभूपजा।।
सप्तमी नलदा नाम या रायशिलभूपजा।।
५
पृथ्वीराजस्तथा देवीदासो रावतकुम्भक:।
बभूवुर्भव्यविभवाश्चन्द्रसेनात्सुतास्त्रय:।।
बभूवुर्भव्यविभवाश्चन्द्रसेनात्सुतास्त्रय:।।
६
देवीदास: सदारोऽपि व्यरंसीदनपत्यक:।
सामग्रीसन्निधानेऽपि दैवायत्तं यत: फलम्।।
सामग्रीसन्निधानेऽपि दैवायत्तं यत: फलम्।।
७
यश्च रावतकुम्भाख्यो राज्यस्यार्द्धं प्रगृह्य स:।
महारिपत्तनेऽयासीन्मूलं कुम्भावतस्थिते:।।
महारिपत्तनेऽयासीन्मूलं कुम्भावतस्थिते:।।
८
एकदा चाटसो: सीम्नि हयव्यापारिण: करम्।
गृहीत्वा भाँखरोताख्या लुलुण्ठु: कमठा हठात्।।
गृहीत्वा भाँखरोताख्या लुलुण्ठु: कमठा हठात्।।
९
व्यापारिणोऽपि सम्भूय सम्राजं माडवं गता:।
व्यजिज्ञपन्वयं राजन्भाँखरोतैर्विलुण्ठिता:।।
व्यजिज्ञपन्वयं राजन्भाँखरोतैर्विलुण्ठिता:।।
१०
इत्युक्तो माँडवो दिल्लीमघवा सेनया सह।
उद्दिश्य चाटसुं चण्डश्चचाल क्ष्मां प्रचालयन्।।
उद्दिश्य चाटसुं चण्डश्चचाल क्ष्मां प्रचालयन्।।
११
तमायान्तं समाकर्ण्य भाँखरोता भयस्पृश:।
शरणं जग्मुरागत्य चन्द्रसेननृपं नता:।।
शरणं जग्मुरागत्य चन्द्रसेननृपं नता:।।
१२
चन्द्रसेनोऽपि सैन्यानि शरण्य: समयोजयत्।
माडवं चाटसुप्रान्ते विजिग्ये विजयोपम:।।
माडवं चाटसुप्रान्ते विजिग्ये विजयोपम:।।
१३
वागाक्षिवत्सरान्मासद्वयं वाणाक्षिवासरान्।
चन्द्रसेनश्चन्द्रकीर्ति: कुर्वन् राज्यमिह स्थित:।।
चन्द्रसेनश्चन्द्रकीर्ति: कुर्वन् राज्यमिह स्थित:।।
१४
पञ्चम्यां फाल्गुने कृष्णे नन्दबाणशरेन्दुके।
मृतोऽब्दे चैत्यमस्यास्ते लाडीसत्या: समीपत:।।
मृतोऽब्दे चैत्यमस्यास्ते लाडीसत्या: समीपत:।।
१५
पृथ्वीराजोऽथ राजा सन्नुदुह्य वनिता नव।
एकोनविंशतिं पुत्रान्दुरापश्रीरवाप्तवान्।।
एकोनविंशतिं पुत्रान्दुरापश्रीरवाप्तवान्।।
१६
अभूवन्नस्य ये दारा दारका येऽप्युदारका:।
तेषां नामानि नामानि निर्णेतुमिह किं मया।।
तेषां नामानि नामानि निर्णेतुमिह किं मया।।
१७
भक्तिर्भक्तिमती पूर्वा देवतीदेवदारिका।
सुलक्षणा द्वितीया या रावनाथस्य सा सुता।।
सुलक्षणा द्वितीया या रावनाथस्य सा सुता।।
१८
तृतीया रायशल्यस्य सुतोदयपुरप्रभो:।
तुर्या तोमरभूर्भोडरावपुत्री पदार्थदा।।
तुर्या तोमरभूर्भोडरावपुत्री पदार्थदा।।
१९
निर्वाणकुम्भलजा कुम्भपौत्री पत्नी तु पञ्चमी।
षष्ठी रमेति बुन्दीन्द्रदुहिताहड्डगोत्रजा।।
षष्ठी रमेति बुन्दीन्द्रदुहिताहड्डगोत्रजा।।
२०
सप्तमी बालिका नाम बीकानेरेन्द्रबालिका।
निर्वाणधर्मदोत्पन्ना नाम्ना गौरवदाष्टमी।।
निर्वाणधर्मदोत्पन्ना नाम्ना गौरवदाष्टमी।।
२१
श्रिया जिताप्सरोऽनीका न स्त्री कापि यया समा।
गलान्त: प्रस्फुरत्पीका बीकावत्यपि काऽप्यभूत्।।
गलान्त: प्रस्फुरत्पीका बीकावत्यपि काऽप्यभूत्।।
२२
बालान्द्वादश बालायां तिस्र: सोऽवाप बालिका:।
शेषासु सप्त सप्ताश्वतेजसस्तानथ ब्रुवे।।
शेषासु सप्त सप्ताश्वतेजसस्तानथ ब्रुवे।।
२३
तत्रापि प्रथमं बाला बालान्वितयथाक्रमम्।
भीमो भीमोपमो जज्ञे ज्यायान्भीमोहवर्जित:।।
भीमो भीमोपमो जज्ञे ज्यायान्भीमोहवर्जित:।।
२४
पीचाणो नायले स्थित्वा सामरं शिश्रिये पुरम्।
यतस्ते पुनरुत्पन्ना: पीचाणोता: सहस्रश:।।
यतस्ते पुनरुत्पन्ना: पीचाणोता: सहस्रश:।।
२५
सुलतानोऽपि कानोतपत्तनेऽभूत्प्रतिष्ठित:।
सुलतानोता यतो जाता कच्छजातावलं श्रुता:।।
सुलतानोता यतो जाता कच्छजातावलं श्रुता:।।
२६
भारमल्लो रणे यस्य प्रतिमल्लो न कोऽप्यभूत्।
पूर्णमल्ल: पुनर्भल्लप्रोतारिर्वीरतल्लज:।।
पूर्णमल्ल: पुनर्भल्लप्रोतारिर्वीरतल्लज:।।
२७
गोपाल: प्राप सामोदं यतो नाथावतोद्भव:।
जगमालो निराणेऽस्थात्खँगारोता यतोऽभवन्।।
जगमालो निराणेऽस्थात्खँगारोता यतोऽभवन्।।
२८
सहमल्लस्तथा रायमल्लोऽभूतामपुत्रकौ।
साङ्गोऽप्यसुनूरेवासीत्साङ्गानेरेऽद्य सोऽर्च्याते।।
साङ्गोऽप्यसुनूरेवासीत्साङ्गानेरेऽद्य सोऽर्च्याते।।
२९
बलभद्रोऽचरोलस्थो बलभद्रोपमो बले।
बलभद्रोतका जाता: प्रजाभद्रायता यत:।।
बलभद्रोतका जाता: प्रजाभद्रायता यत:।।
३०
रामसिंह: स्थित: खोहे रामसिंहोतका यत:।
प्रतापोऽभूद्यत: पोता: प्रतापाद्या: प्रजज्ञिरे।।
प्रतापोऽभूद्यत: पोता: प्रतापाद्या: प्रजज्ञिरे।।
३१
पृथ्वीराजं समासाद्य बीकावत्यप्यजीजनत्।
साँयिदासं तथा चित्रभुजं चेति सुतावुभौ।।
साँयिदासं तथा चित्रभुजं चेति सुतावुभौ।।
३२
साँयिदासो वटोदेऽस्थात्साँयिदासोतका यत:।
बगरौ चित्रभुजको यतश्चित्रभुजोतका:।।
बगरौ चित्रभुजको यतश्चित्रभुजोतका:।।
३३
रायशल्यसुता राज्ञी सुतांस्त्रीन् सुषुवे शुभान्।
भीकस्तैजसिकश्चोभौ मृतौ तत्रानपत्यकौ।।
भीकस्तैजसिकश्चोभौ मृतौ तत्रानपत्यकौ।।
३४
कल्याणस्तु तृतीयो य: कलवाडे कृतस्थिति:।
कल्याणोतास्ततो जाता: प्रजाकल्याणकारिण:।।
कल्याणोतास्ततो जाता: प्रजाकल्याणकारिण:।।
३५
असूत सा सुतं साध्वी पूर्णमल्लं पदार्थदा।
पूर्णमल्लोऽपि सुज्जोजिं जनयामास नन्दनम्।।
पूर्णमल्लोऽपि सुज्जोजिं जनयामास नन्दनम्।।
३६
सुज्जोजिं जननी निन्ये स्वपितुर्वेश्म बालकम्।
यतस्ते तूर्णमुत्पन्ना: पूर्णमल्लोतकच्छपा:।।
यतस्ते तूर्णमुत्पन्ना: पूर्णमल्लोतकच्छपा:।।
३७
गौडराजसुता राज्ञी जनयामास रूपसिम्।
यो रूपनगरं चक्रे नगरं नगरं जितम्।।
यो रूपनगरं चक्रे नगरं नगरं जितम्।।
३८
परिणामे विरक्तानां वेषं योऽधत्त पेशलम्।
अजमेरो: परिसरे सन्ततिर्यस्य सन्तता।।
अजमेरो: परिसरे सन्ततिर्यस्य सन्तता।।
३९
एवमेकोनविंशत्या चन्द्रसेनसुत: सुतै:।
सहित: स हितं चक्रे प्रजाचक्रस्य नित्यश:।।
सहित: स हितं चक्रे प्रजाचक्रस्य नित्यश:।।
४०
कर्णस्फोटान् समुत्सृज्य राज्ञा रामानुजीयक:।
अकारि पय आहारी गुरुर्गुरुचमत्कृति:।।
अकारि पय आहारी गुरुर्गुरुचमत्कृति:।।
४१
योगिनोऽपि मृषा मन्त्रतन्त्रदर्शितसिद्धय:।
शिला: प्रचिक्षिपु: क्षुब्धा: पय आहारिभीतये।।
शिला: प्रचिक्षिपु: क्षुब्धा: पय आहारिभीतये।।
४२
विलोक्य पय आहारी पतन्तीर्विपुला: शिला:।
हुङ्कारेणैव ता: सिद्धो ध्वंसयामास दूरत:।।
हुङ्कारेणैव ता: सिद्धो ध्वंसयामास दूरत:।।
४३
अथाऽन्येद्यु: पुन: पापा: पाखण्डपथवर्तिन:।
सिद्धं तं भीषयामासु: सिंहतां परिकल्प्य ते।।
सिद्धं तं भीषयामासु: सिंहतां परिकल्प्य ते।।
४४
सोऽपि रामानुजीयानां मुकटो लकुटेन तान्।
कूटकेसरिण: सद्यो द्रावयामास हेलया।।
कूटकेसरिण: सद्यो द्रावयामास हेलया।।
४५
एवं रुजत्सु चुक्रोध तेषु शान्तोऽपि वैष्णव:।
आततायिषु दुष्टेषु समर्थ: संक्षमेत क:।।
आततायिषु दुष्टेषु समर्थ: संक्षमेत क:।।
४६
स क्रुद्ध: स्वामिनां मुद्रा: समाकृष्य स्वसिद्धित:।
मानभङ्गं चिरं चक्रे चक्राङ्कितकलेवर:।।
मानभङ्गं चिरं चक्रे चक्राङ्कितकलेवर:।।
४७
ततस्ते स्वामिनो हृीणास्तमेव शरणं ययु:।
समुद्रादपि गम्भीर: स मुद्रा द्राग्ददावहो।।
समुद्रादपि गम्भीर: स मुद्रा द्राग्ददावहो।।
४८
स तानिति पराजित्य महात्मा प्रणतान्पुर:।
कष्ठानि मे तपोवह्नौ क्षिपतेत्थमशिक्षयत्।।
कष्ठानि मे तपोवह्नौ क्षिपतेत्थमशिक्षयत्।।
४९
सप्रणाममुरीकृत्य तदुक्तं तत्तथैव ते।
क्षिपन्त्यद्यापि काष्ठानि तत्तपोग्राविति स्थिति:।।
क्षिपन्त्यद्यापि काष्ठानि तत्तपोग्राविति स्थिति:।।
५०
एकदा पयआहारी पृथ्वीराजाय भूभुजे।
अकारयत्तप:सिद्ध्या द्वारिकाधीशदर्शनम्।।
अकारयत्तप:सिद्ध्या द्वारिकाधीशदर्शनम्।।
५१
प्रभावेण गुरोर्भूप: खेन द्वारवतीं ययौ।
तत्र श्रीद्वारिकाधीशं स द्रष्टुमुपचक्रमे।।
तत्र श्रीद्वारिकाधीशं स द्रष्टुमुपचक्रमे।।
५२
वीजयन्तीं व्यजनतो द्वारिकाधीशमादरात्।
बालां नाम निजां पत्नीं ज्ञात्वा संशयमाप स:।।
बालां नाम निजां पत्नीं ज्ञात्वा संशयमाप स:।।
५३
इयं बाला कथं बालां निरूपयति रूपत:।
अथवा प्राणिनां लोके मिलत्यप्याकृति: क्वचित्।।
अथवा प्राणिनां लोके मिलत्यप्याकृति: क्वचित्।।
५४
अन्यैवेयमिति भ्रान्तो बालां प्रोवाच पार्थिव:।
भगिनि त्वमितोऽपेहि यावत्पश्याम्यहं हरिम्।।
भगिनि त्वमितोऽपेहि यावत्पश्याम्यहं हरिम्।।
५५
तस्यामपसृतायां स नत्वा श्रीद्वारिकेश्वरम्।
अम्बावतीं लघु प्राप गुरुविद्याप्रभावत:।।
अम्बावतीं लघु प्राप गुरुविद्याप्रभावत:।।
५६
गुरुं प्रणम्य पप्रच्छ कच्छराडिति संशयम्।
गुरो तत्र मया बाला शपे प्रत्यक्षमीक्षिता।।
गुरो तत्र मया बाला शपे प्रत्यक्षमीक्षिता।।
५७
इन्द्रजालमिदं किं वा मदीयो मतिविभ्रम:।
तदद्य शंस यच्छु्रत्वा ध्वंसेत मम संशय:।।
तदद्य शंस यच्छु्रत्वा ध्वंसेत मम संशय:।।
५८
इति विज्ञापितो राज्ञा गालवाश्रमगो गुरु:।
ध्यानेनालोच्य तत्त्वार्थं व्याकर्तुमुपचक्रमे।।
ध्यानेनालोच्य तत्त्वार्थं व्याकर्तुमुपचक्रमे।।
५९
बालां जानीहि भूजाने योगसिद्धामृतं वदे।
या नित्यं द्वारिकानाथं नन्तुं याति विहायसा।।
या नित्यं द्वारिकानाथं नन्तुं याति विहायसा।।
६०
धन्योऽसि देव यस्येदृग्देवी देवीव दीव्यति।
किमत्र विस्मय: सिद्धिर्योगे सिद्ध्यति सिद्ध्यति।।
किमत्र विस्मय: सिद्धिर्योगे सिद्ध्यति सिद्ध्यति।।
६१
इत्युक्तो गुरुणा बाला शालां गत्वा स विस्मित:।
उपालभत तामित्थं निह्नवं किं वृथा कृथा:।।
उपालभत तामित्थं निह्नवं किं वृथा कृथा:।।
६२
तत: परं जहौ तां स स्वसाऽसि त्वमिति ब्रुवन्।
भ्रमादप्युदितं सन्त: स्वं वचो निर्वहन्ति हि।।
भ्रमादप्युदितं सन्त: स्वं वचो निर्वहन्ति हि।।
६३
अद्याप्यम्बावतीमध्ये नरसिंहमठान्तिके।
बालाशाला विशालाऽऽस्ते लसज्जालावलिच्छटा:।।
बालाशाला विशालाऽऽस्ते लसज्जालावलिच्छटा:।।
६४
तदाप्रभृति भूपस्य पय आहारिणि प्रभौ।
बालायां साक्षमालायां तुल्या भक्तिरभासत।।
बालायां साक्षमालायां तुल्या भक्तिरभासत।।
६५
स रामानन्दिनं कुर्वन्नलिके तिलकोत्तमम्।
तिलक: कूर्मगोत्रस्य किल कं नाऽऽप सम्मदम्।।
तिलक: कूर्मगोत्रस्य किल कं नाऽऽप सम्मदम्।।
६६
अब्धिदृग्वत्सरानष्टौ मासान्विंशतिवासरान्।
प्रकृती: स निजा: शुद्धप्रकृति: पालयन्स्थित:।।
प्रकृती: स निजा: शुद्धप्रकृति: पालयन्स्थित:।।
६७
बाहुलस्य वलक्षैकादश्यां स्मरगुरुं स्मरन्।
वत्सरेऽब्ध्यष्ट्बाणेन्दौ भूप: प्राप परं पदम्।।
वत्सरेऽब्ध्यष्ट्बाणेन्दौ भूप: प्राप परं पदम्।।
६८
अस्य चैत्यं चिरं चारुचित्रचन्दिरमुच्चकै:।
रोचते शिल्परुचिभिश्चित्रनाथसमीपगम्।।
रोचते शिल्परुचिभिश्चित्रनाथसमीपगम्।।
६९
पूर्णमल्लो राजमल्ले पितर्युपरते सति।
सिंहासनं समाक्रम्य सिंहसत्त्वो धरां दधौ।।
सिंहासनं समाक्रम्य सिंहसत्त्वो धरां दधौ।।
७०
स षड्वर्षाणि मासौ द्वौ रामदृग्दिवसानपि।
धुरं दधार ढुण्ढारदेशस्य गुणपेशल:।।
धुरं दधार ढुण्ढारदेशस्य गुणपेशल:।।
७१
माघस्य शुक्लपञ्चम्यां खाङ्कबाणधराब्दके।
पूर्णमल्ल: स पूर्णश्रीस्तूर्णं प्राणानमूमुचत्।।
पूर्णमल्ल: स पूर्णश्रीस्तूर्णं प्राणानमूमुचत्।।
७२
मृते भ्रातरि भूपोऽभूद्भीमो भीमपराक्रम:।
योऽस्थादब्दद्वयं श्रामषट्कं किं च दिनानि षट्।।
योऽस्थादब्दद्वयं श्रामषट्कं किं च दिनानि षट्।।
७३
पूर्णिमायां सिते पक्षे श्रावणस्य धराधव:।
संवत्सरे कृशान्वङ्कबाणचन्द्रमिते मृत:।।
संवत्सरे कृशान्वङ्कबाणचन्द्रमिते मृत:।।
७४
भीमे स्वर्गतवति तत्सुत: समुद्य-
द्रत्नश्रीरलभत रत्नशि: प्रयत्नात्।
भाद्रस्य प्रतिपदि पक्षके वलक्षे
रामाङ्काशुगराशिवत्सरे प्रतिष्ठाम्।।
द्रत्नश्रीरलभत रत्नशि: प्रयत्नात्।
भाद्रस्य प्रतिपदि पक्षके वलक्षे
रामाङ्काशुगराशिवत्सरे प्रतिष्ठाम्।।
७५
क्ष्मामेकादशशरदोऽथ मासषट्कं
रामाक्षिप्रमितदिनान्यधत्त राजा।
अष्टम्यां सितशकले स शुक्रमासे,
दायादैर्युगखरसेन्दुके हतोऽब्दे।।
रामाक्षिप्रमितदिनान्यधत्त राजा।
अष्टम्यां सितशकले स शुक्रमासे,
दायादैर्युगखरसेन्दुके हतोऽब्दे।।
७६
स्थित्वाशाकरणनृप: पदे जुगोप-
क्ष्मां पक्षावधि वत रत्नशेस्तनूज:।
निष्कास्य दु्रतमथ यं प्रसह्य पृथ्वी-
राजस्य क्षितिपतिरास भारमल्ल:।
क्ष्मां पक्षावधि वत रत्नशेस्तनूज:।
निष्कास्य दु्रतमथ यं प्रसह्य पृथ्वी-
राजस्य क्षितिपतिरास भारमल्ल:।
७७
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते।
काव्येऽत्र कच्छवंशे षष्ठ: सर्ग: समाप्तिमापेदे।।
***
१
अथाशाकरणो राजा सम्म्राजं प्राप्य तत्पुर:।
प्रसह्य भारमल्लेन हृतं राज्यं न्यवेदयत्।।
प्रसह्य भारमल्लेन हृतं राज्यं न्यवेदयत्।।
२
चक्रवर्ती तुरष्केन्द्र: श्रुत्वा तत्प्रार्थनां पराम्।
हाजीखाँ यवनं तस्य साहाय्ये सम्यगादिशत्।।
हाजीखाँ यवनं तस्य साहाय्ये सम्यगादिशत्।।
३
अपृत्नासि: प्रयत्नेन रत्नशीजेन सत्कृत:।
हाजी वाजिनमारुह्य म्लेच्छराजिभिरुद्ययौ।।
हाजी वाजिनमारुह्य म्लेच्छराजिभिरुद्ययौ।।
४
एतस्मिन्नन्तरे भीतो भारमल्लो भुव: पति:।
आशाकरणमाहूय ददौ नरवरं पुरम्।।
आशाकरणमाहूय ददौ नरवरं पुरम्।।
५
महाजिमन्तरा हाजी सिद्धमालोच्य कर्म तत्।
संन्यवर्तत सत्कारं गृहीत्वा भारमल्लत:।।
संन्यवर्तत सत्कारं गृहीत्वा भारमल्लत:।।
६
केऽप्याहु: स्वां सुतां कृष्णां हाजिने हा ददौ नृप:।
इति को नाम मन्येत मादृश: कच्छसंश्रय:।।
इति को नाम मन्येत मादृश: कच्छसंश्रय:।।
७
रत्नशीजो नरवरस्तस्थौ नरवरे चिरम्।
यद्गोत्रसम्भवा: कच्छास्तत्रैव प्रसृता भृशम्।।
यद्गोत्रसम्भवा: कच्छास्तत्रैव प्रसृता भृशम्।।
८
एवं व्यवस्थया राज्ये विभक्ते भारमल्लक:।
भारमम्बावतीपुर्या बभार विभवाद्भुत:।।
भारमम्बावतीपुर्या बभार विभवाद्भुत:।।
९
भारमल्लस्य भूभर्त्तर्भार्या दश बभूविरे।
ज्येष्ठा वदनदा तत्र राष्ट्रोढदुहिताऽभवत्।।
ज्येष्ठा वदनदा तत्र राष्ट्रोढदुहिताऽभवत्।।
१०
पुरोदासो भगवतो भगवान: सुतावुभौ।
कन्यैका रत्नकँवरा त्रीण्यपत्यान्यसूत सा।।
कन्यैका रत्नकँवरा त्रीण्यपत्यान्यसूत सा।।
११
तत्र यो भगवानाद्यो दास: सोऽस्थाल्लवानके।
ततो बाकावता राकासुधांशुयशसोऽभवन्।।
ततो बाकावता राकासुधांशुयशसोऽभवन्।।
१२
दुहिता रत्नकँवरा रत्नाढ्यकबरीभरा।
मेडतान्वयरत्नाय वाजिदाय समर्पिता।।
मेडतान्वयरत्नाय वाजिदाय समर्पिता।।
१३
चाहमानकुलाध्यक्षवनवीरनृपात्मजा।
नाम्ना पद्मावती पद्माद्युतिरासीद् द्वितीयका।।
नाम्ना पद्मावती पद्माद्युतिरासीद् द्वितीयका।।
१४
यस्यां परशुरामोऽभूत्तुल्य: परुषरामत:।
अनपत्य: परेतेन्द्रग्राहेण ग्रस्यते स्म य:।।
अनपत्य: परेतेन्द्रग्राहेण ग्रस्यते स्म य:।।
१५
राष्ट्रौढनगराजोत्था राज्ञी नयनदा तथा।
राष्ट्रोढखेतशीकन्या कृष्णावत्यभिधाऽप्यभूत्।।
राष्ट्रोढखेतशीकन्या कृष्णावत्यभिधाऽप्यभूत्।।
१६
राष्ट्रोढनारसिंहोत्था रुक्मिणी रुक्मिणीरुचि:।
कल्याणकँवरा राज्ञी वाजिराजात्मजा स्मृता।।
कल्याणकँवरा राज्ञी वाजिराजात्मजा स्मृता।।
१७
या फल्लकँवरा नाम जगमालस्य सा सुता।
राज्ञी चम्पावती शम्पाच्छवी रावगणात्मजा।।
राज्ञी चम्पावती शम्पाच्छवी रावगणात्मजा।।
१८
चम्पावत्यामजायन्त क्रमेण तनयास्त्रय:।
सुता लाडाह्वया चैका स्व: कुमार्येव सा गता।।
सुता लाडाह्वया चैका स्व: कुमार्येव सा गता।।
१९
चम्पावतीसुतेष्वाद्यो जगन्नाथ इति श्रुत:।
यष्टोडापत्तने तस्थौ जगन्नाथोतकायत:।।
यष्टोडापत्तने तस्थौ जगन्नाथोतकायत:।।
२०
द्वितीयो भोपतिरभूद्यो गुर्जरमृधे बली।
नृपान्निपात्य पतित: पश्यत्यर्कवरे पुर:।।
नृपान्निपात्य पतित: पश्यत्यर्कवरे पुर:।।
२१
तृतीयोऽप्यास शार्दूल: शार्दूलकटुविक्रम:।
यस्य मालपुरप्रान्ते सन्ततिर्व्यानशे क्रमात्।।
यस्य मालपुरप्रान्ते सन्ततिर्व्यानशे क्रमात्।।
२२
सुलक्षणा लखारावरामचन्द्रस्य या सुता।
लेभे सुन्दरदासं सा पृथ्वीदीपं तथा सुतम्।।
लेभे सुन्दरदासं सा पृथ्वीदीपं तथा सुतम्।।
२३
तस्थौ सुन्दरदास: श्रीसुन्दरे टौङ्कपत्तने।
लोके सुन्दरदासोता विश्रूयन्ते यदुद्भवा:।।
लोके सुन्दरदासोता विश्रूयन्ते यदुद्भवा:।।
२४
पृथ्वीदीपो यशोदीपो द्वीपविख्यातविक्रम:।
वर्षयन्नश्रुसुहृदामनपत्यो दिवं गत:।।
वर्षयन्नश्रुसुहृदामनपत्यो दिवं गत:।।
२५
चित्तोढाधीशसीसादजगत्सिंहस्य भूभृत:।
कृत्स्नातोऽप्यधिका किस्ना भारमल्लस्य भामिनी।।
कृत्स्नातोऽप्यधिका किस्ना भारमल्लस्य भामिनी।।
२६
लताभिरिव कान्ताभि: फलैरिव सुतैर्वृत:।
बभौ पुष्पगुलच्छश्रीर्भारमल्ल: सुरद्रुवत्।।
बभौ पुष्पगुलच्छश्रीर्भारमल्ल: सुरद्रुवत्।।
२७
शरदृद्धायन् सप्त सप्तश्रामान्द्वादशवत्सरान्।
अविच्छिन्नमरिच्छेदी भारमल्लो बभार गाम्।।
अविच्छिन्नमरिच्छेदी भारमल्लो बभार गाम्।।
२८
तपोवलक्षपञ्चम्यां खाग्निषड्व्योमवत्सरे।
भारमल्लाह्वयो देवो देवभूयं गतोऽभवत्।।
भारमल्लाह्वयो देवो देवभूयं गतोऽभवत्।।
२९
भारमल्लोऽथ हत्वाऽध्वदस्यून्मीणकनामकान्।
ग्रामेषु घामणाद्येषु जयं नैजमघोषयत्।।
ग्रामेषु घामणाद्येषु जयं नैजमघोषयत्।।
३०
भारमल्ले दिवं याति भगवद्दासभूपति:।
अम्बावतीमधिष्ठाय व्यनैषीत्सुप्रजा: प्रजा:।।
अम्बावतीमधिष्ठाय व्यनैषीत्सुप्रजा: प्रजा:।।
३१
आसंश्चारुचरित्राणि विचित्राणि विशाम्पते:।
पातिव्रत्यपवित्राणि कलत्राणि त्रयोदश।।
पातिव्रत्यपवित्राणि कलत्राणि त्रयोदश।।
३२
अथ नामानि भागोती परमारपिचाणजा।
वटगुर्जरजा शोकमल्लजातान्तरङ्गदा।।
वटगुर्जरजा शोकमल्लजातान्तरङ्गदा।।
३३
हड्डजा कृष्णकँवरा बुद्दीन्द्रसुनकन्यका।
तथा भारथचन्द्रस्येश्वरदा जादमान्वया।।
तथा भारथचन्द्रस्येश्वरदा जादमान्वया।।
३४
भामा तु कान्यकुब्जेन्द्रताराचन्द्रसुता श्रुता।
सोलङ्किरुद्रदुहिता गङ्गाकँवरिकाह्वया।।
सोलङ्किरुद्रदुहिता गङ्गाकँवरिकाह्वया।।
३५
दुहिताऽचलदत्तस्य कँवरा लाडपूर्विका।
सुमित्रा चातुरी चित्रा पुत्री विजयपू:पते:।।
सुमित्रा चातुरी चित्रा पुत्री विजयपू:पते:।।
३६
वीररावजनी रायकँवरा शीलशालिनी।
भाटीन्द्ररायशल्यस्य सुता चम्पावतीरिता।।
भाटीन्द्ररायशल्यस्य सुता चम्पावतीरिता।।
३७
बाघेलार्जुनसम्भूता भवानीकँवरेत्यपि।
सत्यभामाश्रया सत्यं सत्यभामासमच्छवि:।।
सत्यभामाश्रया सत्यं सत्यभामासमच्छवि:।।
३८
दुहिताऽचलदत्तस्य वागपास्तामृताऽमृता।
तथा सहस्रदत्तस्य कँवरा लाडपूर्विका।।
तथा सहस्रदत्तस्य कँवरा लाडपूर्विका।।
३९
सुमित्रा चातुरी चित्रा पुत्री विजयपू:पते:।
वीररावभवा रायकँवरा शीलशालिनी।।
वीररावभवा रायकँवरा शीलशालिनी।।
४०
भाटीन्द्ररायशल्यस्य सुता चम्पावती श्रुता।
वाघेलार्जुनसम्भूता भवानीकँवरेत्यपि।।
वाघेलार्जुनसम्भूता भवानीकँवरेत्यपि।।
४१
सत्यभामाश्रया सत्यं सत्यभामा समच्छवि:।
राष्ट्रोढराजमल्लस्य सत्यभामाभिधा सुता।।
राष्ट्रोढराजमल्लस्य सत्यभामाभिधा सुता।।
४२
चन्द्रेण रात्रयो यद्वद्रात्रिभिश्चन्द्रमा यथा।
राज्ञा ता रेजिरे रामा रामाभिरपि भूपति:।।
राज्ञा ता रेजिरे रामा रामाभिरपि भूपति:।।
४३
यथा कालं स्वकान्ताभी रममाणो धराधिप:।
उत्पादयितुमारेभे मारेण सदृश: सुतान्।।
उत्पादयितुमारेभे मारेण सदृश: सुतान्।।
४४
भागोत्यां भगवद्दासादासन्पञ्च सुता: क्रमात्।
कन्यैका दिव्यसौन्दर्या मनोभावतिकाभिधा।।
कन्यैका दिव्यसौन्दर्या मनोभावतिकाभिधा।।
४५
जहाँगीराह्वयो वीर: श्रीमदर्कवरात्मज:।
यस्या: पाणिग्रहं चक्रे नक्रेशध्वजसुन्दर:।।
यस्या: पाणिग्रहं चक्रे नक्रेशध्वजसुन्दर:।।
४६
वस्तुतस्तु कुमार्येव मनोभावतिका मृता।
नृपस्तस्मै ददौ दासीं सुताप्रतिनिधीकृताम्।।
नृपस्तस्मै ददौ दासीं सुताप्रतिनिधीकृताम्।।
४७
जहाँगीरो महावीरो मनोभावतिकाधिया।
जहर्ष प्राप्य तां दासीं दासीकृतनृपोत्कर:।।
जहर्ष प्राप्य तां दासीं दासीकृतनृपोत्कर:।।
४८
भूपते: पञ्च ये पुत्रास्तेषां नामानि कीर्तये।
मानसिंहोऽजनि ज्येष्ठ: सिंहोपमपराक्रम:।।
मानसिंहोऽजनि ज्येष्ठ: सिंहोपमपराक्रम:।।
४९
यत्कीर्त्या कौमुदीकान्त्या भासितं भुवनोदरम्।
यस्मिन् रेजे महाराजशब्दो दिल्लीश्वराज्ञया।।
यस्मिन् रेजे महाराजशब्दो दिल्लीश्वराज्ञया।।
५०
मानसिंहानुजो जज्ञे नाम्ना माधवसिंहक:।
भुजाभ्यां यो विजित्य क्ष्मां बुभुजे भूरि वैभवम्।।
भुजाभ्यां यो विजित्य क्ष्मां बुभुजे भूरि वैभवम्।।
५१
बभासे स यथा भानुर्भानुदुर्गे कृतस्थिति:।
माधाणिनो यतो जाता राज्यार्द्धांशभुजो भृशम्।।
माधाणिनो यतो जाता राज्यार्द्धांशभुजो भृशम्।।
५२
सूरसिंहो महाबाहु: सूरश्रीर्माधवानुज:।
चन्द्रसेन: सुतो यस्य सूरसिंहोतकाग्रणी:।।
चन्द्रसेन: सुतो यस्य सूरसिंहोतकाग्रणी:।।
५३
चन्द्रोदयविलासाख्यो ग्रन्थ: सङ्ग्रहमेदुर:।
चन्द्रसिंहाज्ञया वासुदेवेन विदुषा कृत:।।
चन्द्रसिंहाज्ञया वासुदेवेन विदुषा कृत:।।
५४
शूर: स सूरसिंहेन्द्रो दिल्ल्यामर्कवराज्ञया।
वासो वेष्मनि स व्यासेऽवात्सीद्भूदेववत्सल:।।
वासो वेष्मनि स व्यासेऽवात्सीद्भूदेववत्सल:।।
५५
अथैकदा तु साहीन्द्र: श्रीमानर्कवर: प्रभु:।
कर्त्तुमाज्ञापयामास वप्रं दिल्ल्या: समन्तत:।।
कर्त्तुमाज्ञापयामास वप्रं दिल्ल्या: समन्तत:।।
५६
तदुक्ता: शिल्पिन: सद्मान्याबभञ्जुर्महीभुजाम्।
वीक्ष्य वेष्मपुर: सौरं दिल्लीन्द्राय न्येवेदयन्।।
वीक्ष्य वेष्मपुर: सौरं दिल्लीन्द्राय न्येवेदयन्।।
५७
आगतं वप्रसूत्रस्य मध्ये सूरगृहं प्रभो।
तदाज्ञापय किं कार्यं सूर: क्रूरोऽद्य वर्तते।।
तदाज्ञापय किं कार्यं सूर: क्रूरोऽद्य वर्तते।।
५८
तेषां विज्ञप्तिमाकर्ण्य सावहित्थस्तुरष्कराट्।
निषिसेध स तान्भीतो नीतोपकरणान्स्वयम्।।
निषिसेध स तान्भीतो नीतोपकरणान्स्वयम्।।
५९
ततस्ते शिल्पिन: क्षिप्रं वप्रं वक्रं व्यधुर्भिया।
जिजीविषुर्बलवता को विरुद्ध्येत बुद्धिमान्।।
जिजीविषुर्बलवता को विरुद्ध्येत बुद्धिमान्।।
६०
तत: कालस्य माहात्म्यात्तथा दध्यौ नृपेश्वर:।
वर्णानामत्र विश्वेषां यथा मार्गैकता भवेत्।।
वर्णानामत्र विश्वेषां यथा मार्गैकता भवेत्।।
६१
अन्यदा तस्य सदसि समायाता नरेश्वरा:।
महार्हवस्त्राभरणा: सुधर्मायामिवामरा:।।
महार्हवस्त्राभरणा: सुधर्मायामिवामरा:।।
६२
ततस्तानाह दिल्लीन्द्रो ब्राह्मणान् क्षत्रियांस्तथा।
राजपुत्रान् महेश्वासान्महाबलपराक्रमान्।।
राजपुत्रान् महेश्वासान्महाबलपराक्रमान्।।
६३
श्रीमद्वीरवरेन्द्रादीन् टोडरादीन्नृपानपि।
भो भो: प्रत्यङ्मुखैर्यावदस्माभि: क्रियते नति:।।
भो भो: प्रत्यङ्मुखैर्यावदस्माभि: क्रियते नति:।।
६४
तावत्प्रत्यङ्मुखैरेव भवद्भिरपि गृह्यताम्।
ततस्तद्वचनं श्रुत्वा तेजसा तस्य धर्षिता:।।
ततस्तद्वचनं श्रुत्वा तेजसा तस्य धर्षिता:।।
६५
सर्वे तमोमिति प्रोचु: शिरस्याधाय हस्तकम्।
तथैव चक्रुस्ते सर्वे यदाज्ञाप्तं महात्मना।।
तथैव चक्रुस्ते सर्वे यदाज्ञाप्तं महात्मना।।
६६
अथ समागतो वीर: सूरसिंहो महाबल:।
रूपेणाऽप्रतिम: श्रीमान् शम्बरारिरिवापर:।।
रूपेणाऽप्रतिम: श्रीमान् शम्बरारिरिवापर:।।
६७
दाने बलिसम: कृष्णे प्रह्लाद इव सङ्ग्रह:।
तं दृष्ट्वाऽर्कवर: सीम्म्राण्मृगेन्द्रसमविक्रम:।।
तं दृष्ट्वाऽर्कवर: सीम्म्राण्मृगेन्द्रसमविक्रम:।।
६८
उवाच प्रीणयन्वाचा मेघनादगभीरया।
सूरसिंह यथैवैते ब्राह्मणा: क्षत्रियास्तथा।।
सूरसिंह यथैवैते ब्राह्मणा: क्षत्रियास्तथा।।
६९
राजानो राजपुत्राश्च हृष्टा: कुर्वन्ति मद्वच:।
तथैव त्वमपि श्रुत्वा कुरुष्व यदि मत्प्रिय:।।
तथैव त्वमपि श्रुत्वा कुरुष्व यदि मत्प्रिय:।।
७०
महाप्रभोस्तु तां वाचं धर्मस्य परिपन्थिनीम्।
श्रुत्वा मनसि जज्वाल ज्वलनार्कनिभप्रभ:।।
श्रुत्वा मनसि जज्वाल ज्वलनार्कनिभप्रभ:।।
७१
जगत्प्रभो जगत्स्वामिन् मद्वच: श्रूयतामिति।
प्रत्यङ्मुखेन हि मया न कर्तव्या नतिर्ननु।।
प्रत्यङ्मुखेन हि मया न कर्तव्या नतिर्ननु।।
७२
न पूर्वजैर्मे विहिता न करिष्यन्ति चापरे।
तथा नाहं करोम्यद्य देहस्तिष्ठतु यातु वा।।
तथा नाहं करोम्यद्य देहस्तिष्ठतु यातु वा।।
७३
तदा हन्त प्रतिज्ञा मे विपर्येति जगत्पते।
यदाग्नि: शीततां धत्ते सिंह: किं च शृगालताम्।।
यदाग्नि: शीततां धत्ते सिंह: किं च शृगालताम्।।
७४
सूरस्य सङ्गरं श्रुत्वा जज्वाल जगतीपति:।
घृतसिक्तो यथा वह्नि: संवर्ते धूर्जटिर्यथा।।
घृतसिक्तो यथा वह्नि: संवर्ते धूर्जटिर्यथा।।
७५
दृष्ट्वा तं कुपितं सूरश्चक्रवर्तिनमुच्चकै:।
चचाल खड्गमालम्ब्य तत्रस्थांस्तर्जयन्दृशा।।
चचाल खड्गमालम्ब्य तत्रस्थांस्तर्जयन्दृशा।।
७६
मन्दं मन्दं स निर्गत्य साहीन्द्रसदसो बहि:।
यश: स्वमुच्चकै: शृवण्वन्नाजगाम स्ववाटकम्।।
यश: स्वमुच्चकै: शृवण्वन्नाजगाम स्ववाटकम्।।
७७
निमग्नां हैन्दवीं सृष्टिं म्लेच्छाब्धावुद्दधार य:।
वक्तुं वीर्याणि कस्तस्य सूरसिंहस्य शक्नुयात्।।
वक्तुं वीर्याणि कस्तस्य सूरसिंहस्य शक्नुयात्।।
७८
सूरसिंहानुजौ कान्हप्रतापावनपत्यकौ।
स्वर्गतौ स्वप्रतापाग्निपतङ्गायितशात्रवौ।।
स्वर्गतौ स्वप्रतापाग्निपतङ्गायितशात्रवौ।।
७९
पुनरन्ये सुता राज्ञस्त्रीष्वन्यासु त्रयोऽभवन्।
कुसुमायुधसर्वस्वं कन्यैका कुसुमावती।।
कुसुमायुधसर्वस्वं कन्यैका कुसुमावती।।
८०
जामडोल्यां स्थितस्तेषु वनमालिकदासक:।
ततोऽजायन्त दासोता वनमालिकपूर्वका:।।
ततोऽजायन्त दासोता वनमालिकपूर्वका:।।
८१
चन्द्रभानुस्तथा पृथ्वीदीप: सा कुसुमावती।
त्रीण्यप्येतान्यपत्यानि व्यपद्यन्त विशां पते:।।
त्रीण्यप्येतान्यपत्यानि व्यपद्यन्त विशां पते:।।
८२
भगवद्दासतो दास्यां हरिदास: सुतोऽजनि।
सोऽप्यपुत्र: प्रपेदे स्वर्हरिदास्यप्रभावत:।।
सोऽप्यपुत्र: प्रपेदे स्वर्हरिदास्यप्रभावत:।।
८३
अथैकदा स साहीन्द्रो भगवद्दासमादरात्।
न्युङ्क्त युद्धयुक्तिज्ञं गुर्जरे वीरदुर्जरे।।
न्युङ्क्त युद्धयुक्तिज्ञं गुर्जरे वीरदुर्जरे।।
८४
तदुक्त: कच्छप: प्रास्थान्मानसिंहोऽपि पृष्ठत:।
स गच्छन्नाऽऽप चित्तौडदुर्गं चित्तोढविस्मय:।।
स गच्छन्नाऽऽप चित्तौडदुर्गं चित्तोढविस्मय:।।
८५
श्रुत्वा प्रतापसीवर्मा राणेन्द्र: कूर्ममागतम्।
अभ्याजगाम मिलितुं रीतिज्ञो मन्त्रिभि: सह।।
अभ्याजगाम मिलितुं रीतिज्ञो मन्त्रिभि: सह।।
८६
कथय जरति का त्वं हैन्दवी सृष्टिराद्या।
नवलयवनसिन्धुप्लावनेनाऽसि मग्ना।।
पथिक न विदितं ते सूरसिंहस्य हंहो।
जयति विजयचंगे बाहुदण्डे तरण्ड:।।
नवलयवनसिन्धुप्लावनेनाऽसि मग्ना।।
पथिक न विदितं ते सूरसिंहस्य हंहो।
जयति विजयचंगे बाहुदण्डे तरण्ड:।।
८७
नाभविष्यद् यदा सूर बाहुदण्डस्तरण्डक:।
अमङ्क्ष्यदेव हिन्दूनां सृष्टिर्म्लेच्छाम्बुधौ तदा।।
अमङ्क्ष्यदेव हिन्दूनां सृष्टिर्म्लेच्छाम्बुधौ तदा।।
८८
घट्टितोर:स्थलं स्पर्शहर्षमीलितलोचनम्।
अन्योन्यं कच्छसीसादौ समाश्लिष्य प्रणेमतु:।।
अन्योन्यं कच्छसीसादौ समाश्लिष्य प्रणेमतु:।।
८९
प्रीत्या प्रतापसीवर्मा सीसादकुलशेखर:।
न्यमन्त्र्यत्स सामन्तं भगवद्दासभूभुजम्।।
न्यमन्त्र्यत्स सामन्तं भगवद्दासभूभुजम्।।
९०
भगवद्दासवर्माऽपि स्वीचकार निमन्त्रणम्।
महान्त एव महतां भान्ति प्राघुणिका: परम्।।
महान्त एव महतां भान्ति प्राघुणिका: परम्।।
९१
सामन्तकटकं कर्षन्सद्रत्नकटकच्छवि:।
चित्तोढकटकात्प्राप प्रतापस्य स पस्त्यकम्।।
चित्तोढकटकात्प्राप प्रतापस्य स पस्त्यकम्।।
९२
प्रविश्य सौधमुत्तङ्गं प्रतापस्य प्रतापवान्।
आवां सहैव भोक्ष्याव: प्रतापमिति सोऽब्रवीत्।।
आवां सहैव भोक्ष्याव: प्रतापमिति सोऽब्रवीत्।।
९३
आहूत: सादरं तत्र भगवद्दासभूभृता।
प्रतापो व्यञ्जितानर्थं किञ्चिदित्थमुवाच ह।।
प्रतापो व्यञ्जितानर्थं किञ्चिदित्थमुवाच ह।।
९४
भवद्भि: प्रथमं तत्रभवद्भिरिह भुज्यताम्।
महत्सम्बन्धतो यूयं महान्त: सम्मता मम।।
महत्सम्बन्धतो यूयं महान्त: सम्मता मम।।
९५
तत्याज तद्वच: श्रुत्वा राजा कूर्मकुलेश्वर:।
आ: स्मृतं भो व्रतं मेऽद्य जल्पन्निति स जेमनम्।।
आ: स्मृतं भो व्रतं मेऽद्य जल्पन्निति स जेमनम्।।
९६
निशम्य तर्कजं क्षोभं क्षोणीन्द्रो धैर्यसागर:।
हसन्नुवाच दन्तांशुकौमुदीर्विकिरन्पुर:।।
हसन्नुवाच दन्तांशुकौमुदीर्विकिरन्पुर:।।
९७
एष्यति श्व: कुमारो मे मानसिंहो महामहा:।
तदग्रे जातु मा ब्रूया यन्मां प्रयुक्तवानसि।।
तदग्रे जातु मा ब्रूया यन्मां प्रयुक्तवानसि।।
९८
यत: स प्रकृतौ तीक्ष्णोऽभीक्ष्णमाहवदीक्षित:।
शिक्षयामि ततो राजन्यथा फलमाप्स्यसि।।
शिक्षयामि ततो राजन्यथा फलमाप्स्यसि।।
९९
इति संशिक्ष्य तं सज्ज: स गर्जन्गुर्जरान्प्रति।
दर्शं दर्शं ययौ भिल्लीर्दिल्लीपतिहिते रत:।।
दर्शं दर्शं ययौ भिल्लीर्दिल्लीपतिहिते रत:।।
१००
दूरमुल्लङ्घ्य पन्थानं मन्थाचलनिभैरिभै:।
गुर्जराञ्जरजरीकुर्वन्नर्जयां जयमास स:।।
गुर्जराञ्जरजरीकुर्वन्नर्जयां जयमास स:।।
१०१
श्रीमान्पुनरितो हंहो मानसिंहो महामना:।
समीयायोदयपुरं पुरन्दरपराक्रम:।।
समीयायोदयपुरं पुरन्दरपराक्रम:।।
१०२
आकारित: प्रतापेन प्रतापजितपावक:।
ययावभीरिभं पश्यन्परसादं नृपात्मज:।।
ययावभीरिभं पश्यन्परसादं नृपात्मज:।।
१०३
इभ: प्रेक्ष्य कुमारेभं कुमारेभोऽपि तं पुर:।
उभौ द्राग्गण्डसंघट्टं जघटाते परस्परम्।।
उभौ द्राग्गण्डसंघट्टं जघटाते परस्परम्।।
१०४
एतस्मिन्नन्तरे यन्ता मानकुम्भीन्द्रकुम्भत:।
उत्पपात प्रतापस्य परसादाभिधे द्विपे।।
उत्पपात प्रतापस्य परसादाभिधे द्विपे।।
१०५
ततस्तमङ्कुशैर्भल्लैर्विधाय रुधिरोद्गिरम्।
मृतप्रायमिव ज्ञात्वा मोचयामास साहसी।।
मृतप्रायमिव ज्ञात्वा मोचयामास साहसी।।
१०६
प्रतापदत्तहस्तोऽसौ समासाद्यत्तदालयम्।
स जेमनाय सामन्तान्कारयामास मण्डलीम्।।
स जेमनाय सामन्तान्कारयामास मण्डलीम्।।
१०७
तत्रैव चैकतो दूरे मृगया कुक्कुरानपि।
आनाय्य स्थापयामास श्वपचाकृष्टशृङ्खलान्।।
आनाय्य स्थापयामास श्वपचाकृष्टशृङ्खलान्।।
१०८
स्वर्णद्रोणीषु सूदेन्द्रै: पायसे परिवेषिते।
भोक्तुमह्वास्त सीसादं मानसिंहो दुराग्रही।।
भोक्तुमह्वास्त सीसादं मानसिंहो दुराग्रही।।
१०९
तत: प्रतापसीवर्मा हसन्वक्रोक्तियुक्तिभि:।
अजीर्णार्तिमिषाद् धूर्तो न स्वीचक्रे सहाशनम्।।
अजीर्णार्तिमिषाद् धूर्तो न स्वीचक्रे सहाशनम्।।
११०
नभोजनसमानश्रीर्मानसिंहोऽपि भो जना:!।
भोजनं सारमेयेभ्यो भोजयामास रोषत:।।
भोजनं सारमेयेभ्यो भोजयामास रोषत:।।
१११
उन्मुक्तशृङ्खला: श्वान: श्वपचै: पायसादि तत्।
लिलिहुर्घुर्घुरारावनिनादितमहानसा:।।
लिलिहुर्घुर्घुरारावनिनादितमहानसा:।।
११२
प्रतापे पश्यति श्वभ्यो दापयित्वेति पायसम्।
उदतिष्ठदलं मानी मानो लोहितलोचन:।।
उदतिष्ठदलं मानी मानो लोहितलोचन:।।
११३
रोषपोषवशाद्बद्धभुकुटिर्माधवाग्रज:।
खड्गमुष्टौ दधन्मुष्टिं स्पष्टमित्थमुवाच तम्।।
खड्गमुष्टौ दधन्मुष्टिं स्पष्टमित्थमुवाच तम्।।
११४
भो भो: शृणुष्व सीसाद निर्जित्य लघु गुर्जरान्।
प्रत्यावृत्य निहन्तास्मि मेवाडविषपं तव।।
प्रत्यावृत्य निहन्तास्मि मेवाडविषपं तव।।
११५
इत्युच्चै: स प्रतिज्ञाय सन्नाह्य प्रबलं बलम्।
पर्वतानर्वतां टापै: खर्वयन्गुर्जरानगात्।।
पर्वतानर्वतां टापै: खर्वयन्गुर्जरानगात्।।
११६
गुर्जरान्राज्ञि कुर्वाणे हत्वाऽऽजौ निर्जरातिथीन्।
मानोऽप्यमानदोर्दण्डप्रचण्ड: प्राप पृष्ठत:।।
मानोऽप्यमानदोर्दण्डप्रचण्ड: प्राप पृष्ठत:।।
११७
मानेन रञ्जितो राजा गञ्जयित्वाशु गुर्जरान्।
कार्यशेषं निवेद्याऽस्मै दिल्लीं प्रत्याययौ शनै:।।
कार्यशेषं निवेद्याऽस्मै दिल्लीं प्रत्याययौ शनै:।।
११८
मानसिंहोऽपि निर्वर्त्य जयं गुर्जरनीवृति।
न्यवर्तत ततस्तूर्णं ततकीर्ति: समन्तत:।।
न्यवर्तत ततस्तूर्णं ततकीर्ति: समन्तत:।।
११९
मानमाननया जायमानशङ्काकुलाकुल:।
सज्ज: प्रतापसीवर्मा महूसीम्नि व्यवस्थित:।।
सज्ज: प्रतापसीवर्मा महूसीम्नि व्यवस्थित:।।
१२०
आगच्छत् सह सामन्तै: सहसा कूर्मनन्दन:।
महूवप्रान्तरे रुद्धो मेवाडक्षितिजानिना।।
महूवप्रान्तरे रुद्धो मेवाडक्षितिजानिना।।
१२१
प्रांशुवप्रस्थितैस्तत्र सीसादै रुद्धपद्धति:।
अयुद्धयत भृशं क्रुद्ध: कुध्रकुक्षिवलद्बल:।।
अयुद्धयत भृशं क्रुद्ध: कुध्रकुक्षिवलद्बल:।।
१२२
रुध्वा पद्धतिमद्धा ते सीसादा: शितसायकै:।
मानसिंहस्य सैन्यानि निजघ्रु: स्थगिता: स्नुषु।।
मानसिंहस्य सैन्यानि निजघ्रु: स्थगिता: स्नुषु।।
१२३
मार्गम्लानशरीरोऽपि शरी रोपितकार्मुक:।
कदनं कर्तुमारेभे सदनं सर्तुमुत्सुक:।।
कदनं कर्तुमारेभे सदनं सर्तुमुत्सुक:।।
१२४
उदञ्च्य चर्मचक्राणि खड्गानाकृष्य कोषत:।
विघट्टयितुमाघाटं प्रयतन्ते स्म कच्छपा:।।
विघट्टयितुमाघाटं प्रयतन्ते स्म कच्छपा:।।
१२५
क्व ते सोऽर्कवरो बन्धु: क्वते भ्राता स माधव:।
इत्याक्षिप्य शरैमार्नं सीसादा: समवाकिरन्।।
इत्याक्षिप्य शरैमार्नं सीसादा: समवाकिरन्।।
१२६
एतस्मिन्नन्तरे श्रीमान्माधवो माधवोपम:।
कुतश्चिच्छु्रतवृत्तान्तो मानमानेतुमागत:।।
कुतश्चिच्छु्रतवृत्तान्तो मानमानेतुमागत:।।
१२७
शूरसेनोद्धवश्लाघी स्फूर्जत्प्रौढसुदर्शन:।
अलं प्रद्युम्नविच्छित्तिरग्रजं प्राप माधव:।।
अलं प्रद्युम्नविच्छित्तिरग्रजं प्राप माधव:।।
१२८
अनाहतोऽप्येष तवाद्य दुन्दुभि-
र्ध्वनन्निहोपागतमाह माधवम्।
इति स्फुटं दौन्दुभिकेन वेदित:
स मानसिंहो मुदमानशे मृधे।।
र्ध्वनन्निहोपागतमाह माधवम्।
इति स्फुटं दौन्दुभिकेन वेदित:
स मानसिंहो मुदमानशे मृधे।।
१२९
अगाधरंहा द्रुतमेत्य माधवो
महासिमुद्यम्य परान्विपाटयन्।
प्रसह्य सीसादनिरुद्धनिर्गमं
वली तदाघाटपथं व्यघट्टयत्।।
महासिमुद्यम्य परान्विपाटयन्।
प्रसह्य सीसादनिरुद्धनिर्गमं
वली तदाघाटपथं व्यघट्टयत्।।
१३०
अलं ज्वलत्खड्गघटाझलत्कृति:
क्षतस्रवच्छोणितसिक्तपद्धति:।
समुच्छलत्कच्छविमुक्तहुङ्कृति:
प्रचण्डतां प्राप समिच्चमत्कृति:।।
क्षतस्रवच्छोणितसिक्तपद्धति:।
समुच्छलत्कच्छविमुक्तहुङ्कृति:
प्रचण्डतां प्राप समिच्चमत्कृति:।।
१३१
मानोऽपि माधवसखस्तपनप्रताप:
संताप्य भूपमिति तं समिति प्रतापम्।
मेवाडदेशवलयं वलयन्त्रणाभी
रुध्वा ध्वनद्विजयदुन्दुभिरुल्लुलुण्ठ।।
संताप्य भूपमिति तं समिति प्रतापम्।
मेवाडदेशवलयं वलयन्त्रणाभी
रुध्वा ध्वनद्विजयदुन्दुभिरुल्लुलुण्ठ।।
१३२
इति चिरयति श्रीमान्माने महार्कवराज्ञया
नृपतिर्भगवद्दासो भासो नितद्युमणिद्युति:।
रणभरसहोऽरं लाहोरं प्रति प्रययौ बली
न हि परवतां हा विश्रामक्षण: क्षणमप्यहो।।
नृपतिर्भगवद्दासो भासो नितद्युमणिद्युति:।
रणभरसहोऽरं लाहोरं प्रति प्रययौ बली
न हि परवतां हा विश्रामक्षण: क्षणमप्यहो।।
१३३
अथ स भगवद्दासो राजा प्रजा: प्रतिपालय-
ञ्छरशशिसमा: किं च श्रामान्दशद्वयहमास्थित:।
रसयुगरसक्ष्माब्दे मार्गे सिते दिनकृत्तिथा-
वतिथिरभवद्वीरो वैरिद्विपौघहरिर्हरे:।।
ञ्छरशशिसमा: किं च श्रामान्दशद्वयहमास्थित:।
रसयुगरसक्ष्माब्दे मार्गे सिते दिनकृत्तिथा-
वतिथिरभवद्वीरो वैरिद्विपौघहरिर्हरे:।।
१३४
गतवति दिवं ताते ख्याते दिशासु विशां पति:
समिति स महामानो मानं निहत्य विरोधिना।
तरलतुरगैस्तूर्णं पूर्णोत्सुकप्रकृति: कृती
गुणगणकृतालम्बामम्बावतीं पुरमाविशत्।।
समिति स महामानो मानं निहत्य विरोधिना।
तरलतुरगैस्तूर्णं पूर्णोत्सुकप्रकृति: कृती
गुणगणकृतालम्बामम्बावतीं पुरमाविशत्।।
१३५
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते।
काव्येऽत्र कच्छवंशे सप्तमसर्गस्य सर्गोऽभूत्।।