।। १।।
अथ तथाऽलिवरेण विगर्हितो-
ऽप्यविवृतेङ्गित एव विलास्यसौ।
उपहसन् मनसा सहसाहसं
सकलदार्शनिकप्रथमोऽब्रवीत्।।
ऽप्यविवृतेङ्गित एव विलास्यसौ।
उपहसन् मनसा सहसाहसं
सकलदार्शनिकप्रथमोऽब्रवीत्।।
अन्वय: - अथ अलिवरेण तथा विगर्हित: अपि अविवृतेङ्गित एव असौ सकलदार्शनिकप्रथम: विलासी मनसा उपहसन् सहसाहसम् अब्रवीत्।।१।।
गङ्गा - चार्वाकमतप्रतिपिपादयिषया भूमिकामारचयन्नाह- अथ तथेति- अथ अनन्तरम्, अलिवरेण ब्रह्मवित्प्रतीकभूतेन भ्रमरश्रेष्ठेन। परमात्मनिष्ठत्वाद् अले: श्रेष्ठत्वम्। तथा प्रथमसर्गान्ते प्रतिपादितविषयमिषेण विगर्हितो निन्दितोऽपि अविवृतेङ्गित एव न विवृतम् अविवृतम्। अविवृतम् इङ्गितं येन स:। अनुद्घाटितात्माभिप्राय इत्यर्थ:। स तादृश एव सकलदार्शनिकप्रथमश्चार्वाक: विलासी मनसा उपहसन्, उपहासं कुर्वन्। अलिमिति शेष:। सहसाहसं साहसेन सहितं यथा स्यात्तथा, अब्रवीत् अवदत्। आत्माभिप्रायं प्रकटयितुमारभत्। द्रुतविलम्बितं वृत्तम्। तल्लक्षणम्- द्रुतविलम्बितमाह नभौ भरौ।
अनुवाद - तदनन्तर अलिश्रेष्ठ के द्वारा उस प्रकार निन्दित होकर भी इस विलासी ने अपने अभिप्राय का उद्घाटन नहीं किया। सकल दार्शनिकों में प्रथम (चार्वाक) वह विलासी मन में (अलि का) उपहास करता हुआ बोला।
(चार्वाकमतस्थापना)
।। २।।
अयि वयस्य! वयस्यतुले नवे
नृपवरैरवरैश्च सदाऽऽदृतान्।
जडधिया विषयाननयाऽनयात्
क्व नु विहाय विहायसि यास्यसि?।।
नृपवरैरवरैश्च सदाऽऽदृतान्।
जडधिया विषयाननयाऽनयात्
क्व नु विहाय विहायसि यास्यसि?।।
अन्वय: - अयि वयस्य! अतुले नवे वयसि नृपवरै: अवरै: च सदा आदृतान् विषयान् अनया जडधिया विहाय अनयात् विहायसि क्व नु यास्यसि?
गङ्गा - विलासिनोक्तमाह- अयि वयस्येति- हे वयस्य! हे मित्र! 'वयस्य: स्निग्ध: सवया:Ó इत्यमर:। अतुले अनुपमे अस्मिन् नवे वयसि आयुषि। तारुण्य इत्यर्थ:। नृपवरै: राजश्रेष्ठै:, अवरै: अधमै: धनश्रीकान्त्यादिरहितै: दरिद्रैरित्यर्थ:। सदा आदृतान् समानरूपेण वाञ्छितान्। विषयान् सांसारिकभोगविषयान् अनया स्वीयया जडधिया मूढमत्या, विहाय त्यक्त्वा, अनयात् न नयो नीति: अनय: तस्मात् नीतिरहितमार्गात्। नृपवरैरवरैश्च समानरूपेण वाञ्छितत्वात् विषय एव सर्वस्वमिति चार्वाकमते तत्स्वीकार एव नय:। तद्विना विहायसि आकाशे। 'विहाया: शकुनौ पुंसि गगने पुन्नपुंसकम्Ó इति मेदिनी। नयरहिते शून्य इत्यर्थ:। चार्वाकमते तु विषयोपभोग एव नय:। तत्सर्वं प्रपञ्चितं सर्वदर्शनसंग्रहादिग्रन्थेषु। अत्र कविनाऽनेनापि तन्नयो वक्ष्यत एव। क्व नु यास्यसि, कुत्र गमिष्यसि? न क्वापि गन्तुं शक्रोषीत्यर्थ:।
अनुवाद - हे मित्र! तुम इस अनुपम नवीन आयु में राजश्रेष्ठों तथा धनादिरहित दरिद्रों के द्वारा समान रूप से चाहे गये विषयों को अपनी जड़मति से कैसे छोड़ सकते हो? बिना किसी नीति के इसे छोड़कर तुम आकाश (नयरहित शून्य) में कहाँ जाओगे।
।। ३।।
शृणु वचो मम भृङ्ग! सुधोपमं
ननु तनुर्विषयानुभवं विना।
विफ लतामयते न च सा स्थिरा
वितनुतेऽत्र कुधीरवधीरणाम्।।
ननु तनुर्विषयानुभवं विना।
विफ लतामयते न च सा स्थिरा
वितनुतेऽत्र कुधीरवधीरणाम्।।
अन्वय: - हे भृङ्ग! मम सुधोपमं वच: शृणु। ननु विषयानुभवं विना तनु: विफलताम् अयते। सा च स्थिरा न (अस्ति)। अत्र कुधी: अवधीरणां वितनुते।
गङ्गा - विषयास्वादं विना शरीरस्य वैफल्यं प्रतिपादयन्नाह- शृण्विति- हे भृङ्ग! हे भ्रमर! मम चार्वाकमतानुयायिनो विलासिन: सुधोपमम् अमृततुल्यं वच: शृणु। ननु निश्चयेन, विषयानुभवं विना सांसारिकभोगानाम् अनुभवं विना तनु: शरीरं विफलताम् अयते, व्यर्थतां गच्छति। सा च तनु: स्थिरा नास्ति। अद्य तारुण्यं श्वो वार्धक्यमनन्तरं मृत्युरिति न शरीरस्य स्थिरता वक्तुं शक्यते। तथा च चार्वाकोक्तो न्याय: सङ्कलितो माधवाचार्येण-
अङ्गनालिङ्गनाज्जन्यसुखमेव पुमर्थता।
कण्टकादिव्यथाजन्यं दु:खं निरय उच्यते।।
कण्टकादिव्यथाजन्यं दु:खं निरय उच्यते।।
यावज्जीवेत् सुखं जीवेन्नास्ति मृत्योरगोचर:।
भस्मीभूतस्य देहस्य पुनरागमनं कुत:।।
भस्मीभूतस्य देहस्य पुनरागमनं कुत:।।
अत्र अस्मिन् विषयोपभोगविषये कुधी: कुत्सितमति:, शाान्तरप्रतिपादितपरलोकसुखेच्छुरित्यर्थ:। अवधीरणां तिरस्क्रियां वितनुते विस्तारयति। वस्तुतो विषयस्तु समेषां प्रिय:।
अनुवाद - हे भ्रमर! मेरे अमृततुल्य वचनों को सुनो। निश्चय ही विषयों के अनुभव के विना शरीर व्यर्थ है। यह शरीर तो स्थिर है नहीं। कुत्सित बुद्धि वाला (वेदान्तादि शास्त्रों में प्रतिपादित ब्रह्मादि परलोकज सुख को चाहने वाला) इस विषय का तिरस्कार करता है।
।। ४।।
स्फु रति कायमृते क्व नु चेतना?
तनुगताऽनुमता सकलैश्च सा।
तदितर: कथय क्व स चेतनो ?
दृढतरानुपलब्धिहतो ह्यसौ।।
तनुगताऽनुमता सकलैश्च सा।
तदितर: कथय क्व स चेतनो ?
दृढतरानुपलब्धिहतो ह्यसौ।।
अन्वय: - कायम् ऋते चेतना क्व नु स्फुरति! सा च सकलै: तनुगता अनुमता। तदितर: स चेतन: क्व (इति) कथय। हि असौ दृढतरानुपलब्धिहत: (अस्ति)।
गङ्गा - तर्कान्तरं प्रस्तौति- स्फुरतीति- कायं शरीरम् ऋते विना चेतना आत्मा क्व नु स्फुरति प्रकाशते। न क्वापीत्यर्थ:। सकलै: शास्त्रविद्भि: सा चेतना तनुगता शरीरनिष्ठा एव अनुमता स्वीकृता। अस्तीति शेष:। तदितर: शरीरभिन्न: स चेतन: आत्मा क्व? इति कथय। हि निश्चयेन असौ आत्मा दृढतरानुपलब्धिहत: ज्ञानस्य प्रकृष्टाभावेन विनाशित:। विद्यत इति शेष:। शरीरातिरिक्तश्चेतनाख्यो न कश्चित्पदार्थो विद्यत इति भाव:।
अनुवाद - शरीर के अतिरिक्त चेतना कहाँ स्फुरित होती है? सभी लोग उसे शरीरगत ही मानते हैं। शरीर से भिन्न वह चेतना कहाँ है, यह बताओ। वह तो दृढ़तर अनुपलब्धि से हत है।
।। ५।।
सुखमपि त्यज दु:खसमन्वया-
दिति वदन्त्यबुधा: परवञ्चका:।
कृतिशतेन विनाऽशनमाप्यते
क्व? तदपास्य न कोऽपि हि जीवति।।
दिति वदन्त्यबुधा: परवञ्चका:।
कृतिशतेन विनाऽशनमाप्यते
क्व? तदपास्य न कोऽपि हि जीवति।।
अन्वय: - 'दु:खसमन्वयात् सुखम् अपि त्यजÓ इति परवञ्चका: अबुधा: वदन्ति। कृतिशतेन विना अशनं क्व आप्यते? हि कोऽपि तत् अपास्य न जीवति।
गङ्गा - पुन: स्वमतं प्रतिपादयति विलासी- सुखमपीति- दु:खसमन्वयात् दु:खेन युक्तत्वात्। अलिमते वैषयिके सुखे दु:खं विद्यत इति तदेव स्मारयति। सुखम् अपि, वैषयिकं सुखमपि त्यज इति तु परवञ्चका: अबुधा मूर्खा एव वदन्ति। वैषयिकसुखस्य दु:खरूपत्वं प्रतिपादितं सर्वदर्शनसङ्ग्रहेऽक्षपाददर्शने-
'ननु सुखाभिव्यक्तिर्मुक्तिरिति पक्षं परित्यज्य दु:खनिवृत्तिरेव मुक्तिरिति स्वीकार: क्षीरं विहायाऽरोचकग्रस्तस्य सौवीररुचिमनुभावयतीति चेत्- तदेतन्नाटकपक्षपतितं त्वद्वच इत्युपेक्ष्यते। सुखस्य सातिशयतया सादृक्षतया बहुप्रत्यनीकाक्रान्ततया साधनप्रार्थनपरिक्लिष्टतया च दु:खाविनाभूतत्वेन विषानुषक्तमधुवद् दु:खपक्षनिक्षेपात्।
नन्वेकमनुसन्धित्सतोऽपर: प्रच्यवत इति न्यायेन दु:खवत्सुखमप्युच्छिद्यत इत्यकाम्योऽयं पक्ष इति चेत्- मैवं मंस्था:। सुखसम्पादने दु:खसाधनबाहुल्यानुषङ्गनियमेन तप्ताय:पिण्डे तपनीयबुद्ध्या प्रवर्तमानेन साम्यापातात्। तथा हि- न्यायोपार्जितेषु विषयेषु कियन्त: सुखखद्योता: कियन्ति दु:खदुर्दिनानि। अन्यायोपार्जितेषु तु यद् भविष्यति तन्मनसाऽपि चिन्तयितुं न शक्यमिति।
एतत्स्वानुभवमप्रच्छादयन्त: सन्तो विदाङ्कुर्वन्तु विदां वरा भवन्त:। तस्मात्परिशेषात् परमेश्वरानुग्रहवशात् श्रवणादिक्रमेण आत्मतत्त्वसाक्षात्कारवत: पुरुषधौरेयस्य दु:खनिवृत्तिरात्यन्तिकी नि:श्रेयसमिति निरवद्यम्Ó।
कृतिशतेन यत्नबहुत्वेन विना अशनं भोजनं क्व आप्यते? हि निश्चयेन कोऽपि जन: तत् अशनम् अपास्य त्यक्त्वा न जीवति?। अतो न परवञ्चकानां ब्रह्मवादिनां सिद्धान्तस्त्वयाऽङ्गीकार्य इति भाव:। एतेन भोजनानन्देऽपि कृतिशतरूपदु:खस्य समन्वयो निरूपित:।
अनुवाद - 'दु:ख से समन्वित होने के कारण सुख को भी छोड़ोÓ, यह बात दूसरों को ठगने वाले धूर्त बोला करते हैं। सैकड़ों यत्नों के बिना भोजन कहाँं मिलता है? निश्चय ही कोई उस भोजन को छोड़ कर जीवित नहीं रहता।
।। ६।।
उदरपूर्तिकृते परिधाव्य य-
स्तदितरत्सुखजातमुपेक्षते।
अलसतामथ वा मतिमन्दतां
स नियतं प्रकटीकुरुते नर:।।
स्तदितरत्सुखजातमुपेक्षते।
अलसतामथ वा मतिमन्दतां
स नियतं प्रकटीकुरुते नर:।।
अन्वय: - य: उदरपूर्तिकृते परिधाव्य तदितरत् सुखजातम् उपेक्षते, स नर: अलसताम् अथवा मतिमन्दतां प्रकटीकुरुते (इति) नियतम्।
गङ्गा - पुन: स्वसिद्धान्तं दृढयन्नाह- उदरपूर्तीति- य: कश्चित् सामान्यो जन: भवादृशो परिव्राजको वा उदरपूर्तिकृते बुभुक्षाशमनाय परिधाव्य परिधावनं कृत्वा मधुकरीवृत्त्यादिमिषेण बुभुक्षां शमयित्वा इतरत् भोजनभिन्नं सुखजातम् उपेक्षते। स नर: अलसतां सुखप्राप्तौ आलस्यं स्वीयां मतिमन्दतां जडतां च प्रकटीकुरुते इति नियतं निश्चितम्। एतेन परिव्राजकधर्मोपहासो व्यज्यते।
अनुवाद - जो उदरपूर्ति के लिए तो दौड़ता है , किन्तु उससे भिन्न सुख की उपेक्षा करता है। वह मनुष्य आलस्य अथवा अपनी मूर्खता को प्रकट करता है, यह निश्चित है।
।। ७।।
निजमतेभ्र्रमता शुचिताऽथ वा
बहुमतैक्यपथेन परीक्ष्यते।
विविधकायसुखाय विचेष्टते
हलधरादिबुधावधिचेतन:।।
बहुमतैक्यपथेन परीक्ष्यते।
विविधकायसुखाय विचेष्टते
हलधरादिबुधावधिचेतन:।।
अन्वय: - बहुमतैक्यपथेन निजमते: शुचिता अथवा भ्रमता परीक्ष्यते। हलधरादिबुधावधिचेतन: विविधकायसुखाय विचेष्टते।
गङ्गा - निजमतेरिति- बहुमतैक्यपथेन बहुभि: सम्मतेनैक्यमार्गेण निजमते:स्वबुद्धे: शुचिता पवित्रता, स्वच्छतेति यावत्। भ्रमता बुद्धेभ्र्रमयुक्तता वा परीक्ष्यते। स्वज्ञानस्य याथाथ्र्यमयाथाथ्र्यम् औचित्यानौचित्यं वा बहुभिर्लोकै: सम्मतेन मार्गेण परीक्षणीयं भवति। केवलमेकेनाऽभिमतसिद्धान्तेन ज्ञानस्य परीक्षणं न कर्तुं शक्यत इत्यभिप्राय:। हलधरादिबुधावधिचेतन: हलधर: कृषकोऽशास्त्रज्ञ इत्यर्थ:। हलधरादारभ्य बुधं मनीषिणं शास्त्रज्ञं यावत् सकलोऽपि चेतन: प्राणी विविधकायसुखाय विविधप्रकारकशरीरसुखाय विचेष्टते चेष्टां क्रियां वा करोति। न केवलोऽशास्त्रज्ञो लोक: ,बुधोऽपि शारीरिकसुखायैव सर्वविधकर्तव्येषु प्रवर्तत इत्याशय:। अतश्च बुधैरज्ञानिभिश्च सर्वैरादृतो यो मदीयो मार्गो विद्यते स त्वयाऽपि अनुसरणीय:।
अनुवाद - अपनी बुद्धि की स्वच्छता या भ्रमता की परीक्षा बहुमत मार्ग से की जाती है। लोक में हलवाहे से लगाकर विद्वान् तक चेतन विभिन्न शारीरिक सुखों के लिए ही चेष्टाएँ करते हैं। अत: शरीरसुख को सर्वस्व मान कर उसका आनन्द लो।
।। ८।।
सकलसम्प्रतिपन्नमदूषिता -
ऽक्षजमबाधितबोधमुपेक्षसे।
शठमठाधिपकण्ठलुठत्पदे -
ष्वथ च विश्वसिषीति महाद्भुतम्।।
ऽक्षजमबाधितबोधमुपेक्षसे।
शठमठाधिपकण्ठलुठत्पदे -
ष्वथ च विश्वसिषीति महाद्भुतम्।।
अन्वय: - अथ च 'सकलसम्प्रतिपन्नम् अदूषिताक्षजम् अबाधितबोधम् उपेक्षसे। शठमठाधिपकण्ठलुठत्पदेषु च विश्वसिषिÓ इति महाद्भुतम्।
गङ्गा - सकलेति- त्वमलि: सकलसम्प्रतिपन्नं सकलै: समस्तै: लोकै: सम्प्रतिपन्नं सम्यक्तया सिद्धम् , अथ च अदूषिताक्षजं निर्दोषेन्द्रियजन्यम् अबाधितबोधं प्रतिबन्धकरहितं 'शरीरसुखमेव सर्वस्वम्Ó इति प्रमात्मकं ज्ञानमुपेक्षसे। शरीरातिरिक्तो न कश्चिदात्मेति प्रत्यक्षसिद्धवस्तुनि न तव विश्वास:। दूषितेन्द्रियजन्यज्ञानस्य न प्रमात्वं किन्त्वदूषितेन्द्रियजन्यम् अबाधितबोधं प्रतिबन्धकरहितं ज्ञानमुपेक्षसे तिरस्करोषीति न योग्यम्। अपि च शठमठाधिपकण्ठलुण्ठत्पदेषु शठा धूर्ता ये मठाधिपास्तेषां कण्ठेषु लुठन्ति यानि पदानि शब्दास्तेषु। धूर्तमठाधिपानामविश्वासयोग्योपदेशेष्वित्यर्थ:। अनाप्तवचनेष्विति यावत्। विश्वसिषि, विश्वासं श्रद्धां वा करोषीति महाद्भुतम् आश्चर्यकारि विद्यते।
अनुवाद - लोक मेें शरीरसुख विषयकज्ञान सभी को मान्य है। यह ज्ञान निर्दुष्ट इन्द्रिय से जन्य और अबाधित है। तुम इस ज्ञान की उपेक्षा कर रहे हो तथा धूर्त मठाधिपों के कण्ठों में लोटने वाले अविश्वसनीय वचनों पर विश्वास कर रहे हो, यह महान् आश्चर्य है।
।। ९।।
अनुपजीव्य न हीन्द्रियजां मतिं
किमपि मानमुदेति तदात्मन:।
जनकमेव विबाधितुमुद्यतं
भवति विश्वसनीयमहो कथम्?।।
किमपि मानमुदेति तदात्मन:।
जनकमेव विबाधितुमुद्यतं
भवति विश्वसनीयमहो कथम्?।।
अन्वय: - इन्द्रियजां मतिम् अनुपजीव्य तदात्मन: किमपि मानं न हि उदेति। (स च आत्मा) जनकम् एव विबाधितुम् उद्यतं भवति। अहो (तत्) कथं विश्वसनीयम्।
गङ्गा - अनुपजीव्येति- इन्द्रियजां मतिं चक्षुरादीन्द्रियजन्यं ज्ञानमनुपजीव्य अनाश्रित्य, स चासौ आत्मा तदात्मा तस्य त्वदभीष्टस्य आत्मन आत्मतत्त्वस्य किमपि मानं प्रमाणं न हि उदेति न सम्भवति। सर्वाण्यप्यनुमानादीनि प्रमाणानि इन्द्रियजन्यज्ञानमुपजीव्यैव प्रवर्तन्ते। स चेन्द्रियजन्यज्ञानेन निर्धारितसत्ताक आत्मा स्वजनकप्रमाणमेव विबाधितुमुद्यतं भवतीति तत्कथं विश्वासयोग्यं भवितुमर्हति? न कथमपीत्यर्थ:। अत्रेदं तात्पर्यम्- वेदान्तमते आत्मानुभवेन प्रत्यक्षमिन्द्रियजन्यं ज्ञानं बाध्यते। प्रत्यक्षसिद्धोऽपि आत्मा स्वज्ञानेन इन्द्रियजन्यं प्रत्यक्षं बाधते। आत्मज्ञानेन समस्तेऽपि सांसारिकवस्तुनि भेदबुद्धिर्विनश्यति- 'ब्रह्मविद् ब्रह्मैव भवतीÓति श्रुतिरत्र प्रमाणम्। तदेवेह चार्वाक: प्रतिपादयति यदिन्द्रियजन्यप्रत्यक्षज्ञानं विना आत्मज्ञानं न भवितुमर्हति। एवं प्रत्यक्षमुपजीव्यम् आत्मज्ञानं चोपजीवकम्। अत उपजीवकेन आत्मज्ञानेन उपजीव्यस्य प्रत्यक्षस्य बाधो न विश्वासयोग्य:।
अनुवाद - इन्द्रियजन्य ज्ञान की उपजीव्यता के बिना उस आत्मा का कोई प्रमाण सम्भव नहीं है। चक्षु आदि इन्द्रियों से जन्य ज्ञान से सिद्ध वह आत्मा अपने साधक ज्ञान को ही बाधित करने के लिए उद्यत हो जाता है, अत: उस पर कैसे विश्वास किया जाय।
टिप्पणी - 'अहमस्मिÓ यह प्रत्यक्ष अनुभव आत्मा की सत्ता में प्रमाण है। प्रत्यक्षसिद्ध यह आत्मा स्वज्ञान (आत्मज्ञान) से इन्द्रियजन्य प्रत्यक्ष को बाधित करता है। अर्थात् आत्मज्ञान होने के अनन्तर प्रत्यक्षदृष्ट सांसारिक वस्तुओं का बाध हो जाता है, उनसे भेदबुद्धि नष्ट हो जाती है- 'ब्रह्मविद् ब्रह्मैव भवतिÓ आदि अनेक श्रुतिवचन इसमें प्रमाण हैं। चार्वाक का अभिप्राय है कि प्रत्यक्ष के बिना आत्मा का ज्ञान नहीं हो सकता। इस प्रकार प्रत्यक्ष उपजीव्य तथा आत्मज्ञान उपजीवक है। उपजीवक आत्मज्ञान से उपजीव्य प्रत्यक्षज्ञान का बाध विश्वास योग्य कैसे हो सकता है?
।। १०।।
यदि च वैषयिके सकले सुखे
किमपि पश्यसि दु:खमवर्जितम्।
सुखतयैव तदात्मसुखेऽपि न
व्यभिचरेन्नियमो न विलङ्घ्यते।।
किमपि पश्यसि दु:खमवर्जितम्।
सुखतयैव तदात्मसुखेऽपि न
व्यभिचरेन्नियमो न विलङ्घ्यते।।
अन्वय: - यदि च (त्वं) सकले वैषयिके सुखे किमपि अवर्जितं दु:खं पश्यसि तत् सुखतया एव आत्मसुखेऽपि न व्यभिचरेत्? नियम: न विलङ्घ्यते।
गङ्गा - यदीति- त्वमलि: यदि सकले वैषयिके विषयजन्ये सुखे किमप्यपूर्वम् अवर्जितं दु:खं पश्यसि अनुभवसि तर्हि तत् दु:खं सुखतया सुखत्वरूपेण किमात्मसुखे न व्यभिचरेत्। अवश्यं व्यभिचरेदित्यर्थ:। या हि सुखता वैषयिके सुखे वर्तते सैव आत्मसुखेऽपि। सुखत्वावच्छिन्नत्वादुभयं सुखं समानम्। अतो वैषयिकसुखवदात्मसुखमपि अवर्जितदु:खवद् भवेदेव। यतो हि नियम: कदाचिदपि न विलङ्घ्यते न व्यभिचर्यते। सर्वत्र तस्य समानी गतिर्भवतीत्याशय:।
अनुवाद - यदि तुम समस्त वैषयिक सुखों में अवर्जित दु:ख ही देखते हो तो आत्मसुख में भी इस दु:ख सत्ता माननी होगी। सुख में जो सुखत्व धर्म है, वह वैषयिकसुख और आत्मसुख दोनो में ही समान रूप से रहता है। अत: यह नियम बनता है कि जहाँ सुखत्व होता है, वहाँ दु:खत्व भी होगा। इस प्रकार सुखत्वसामान्य के कारण आत्मसुख भी दु:ख से युक्त ही होगा क्योंकि नियम का कभी भी विलंघन नहीं होता। आत्मसुख में दु:ख को न मानने पर उक्त नियम का व्यभिचार होगा।
।। ११।।
अथ विनाशितया सुखमीप्सितं
त्वमवधीरयसीदमसाम्प्रतम्।
त्वरितमेव तथा सति भुज्यतां,
वपुरिदञ्च यथा न भवेद् वृथा।।
त्वमवधीरयसीदमसाम्प्रतम्।
त्वरितमेव तथा सति भुज्यतां,
वपुरिदञ्च यथा न भवेद् वृथा।।
अन्वय: - अथ त्वम् ईप्सितं सुखं विनाशितया अवधीरयसि (चेत्) इदम् असाम्प्रतम् (अस्ति)। तथा सति (तत् सुखं) त्वरितम् एव भुज्यताम्। यथा च इदं वपु: वृथा न भवेत्।
गङ्गा - अथेति- अथेत्यनेन पक्षान्तरं सूचयति। त्वम् अलि: ईप्सितमभीष्टसुखं विनाशितया स्वशरीरस्य विनाशित्वेन अवधीरयसि तिरस्करोषि चेत्। इदं तव चिन्तनम् असाम्प्रतमेव!, उचितं नास्तीत्यर्थ:। तथा सति शरीरस्य विनाशित्वे तत् सुखं त्वरितं यथाशीघ्रं भुज्यताम्। यथा इदं वपु: वृथा न स्यात्। सुखभोग एव शरीरस्योपयोगिता, न तत्परित्यागे। सुखभोगाभावेऽपि शरीरस्य विनाशस्त्ववश्यम्भावीति।
अनुवाद - और यदि तुम इस शरीर के विनाशशील होने के कारण अभीष्ट सुख का भोग नहीं कर रहे तो शीघ्र ही इस सुख का भोग करो, जिससे यह शरीर व्यर्थ न हो।
।। १२।।
असुख आत्मनि चेत्त्वमदु:खतां
परमवेत्य रतोऽसि न तत् क्षमम्।
असुखतैव निवर्तयतीदृशा-
न्नयविदं न बुधो यतते मुधा।।
परमवेत्य रतोऽसि न तत् क्षमम्।
असुखतैव निवर्तयतीदृशा-
न्नयविदं न बुधो यतते मुधा।।
अन्वय: - त्वम् असुखे आत्मनि अदु:खतां परम् अवेत्य रत: असि चेत्, तत् न क्षमम्। असुखता एव नयविदम् ईदृशात् निवर्तयति। बुध: मुधा न यतते।
गङ्गा - असुख इति- त्वम् अलि: असुखे सुखरहिते आत्मनि अदु:खतां दु:खराहित्यम्, परं सम्यक्। उत्कर्षेण इति यावत् अवेत्य ज्ञात्वा रत: असि चेत्, संलग्रोऽसि चेत्, तत् तव तादृश आत्मनि रतत्वं न क्षमम्, न योग्यम्। न सर्वे तादृशात्मनि सादरा भवन्तीत्यर्थ:। नयविदं सुखदु:खयोर्विवेककर्तारं नीतिवेत्तारं व्यवहारवेत्तारं मम चार्वाकसदृशमित्यर्थ:। ईदृशात् सुखरहिताद् आत्मन: असुखता एव तत्र सुखाभाव एव निवर्तयति रतिं न कारयति। अस्मादृशो बुधो ज्ञानी सुखार्थी मुधा व्यर्थं न यतते। कृतेऽपि प्रयत्ने यत्र न सुखप्राप्तिस्तत्र न रमत इत्यर्थ:।
अनुवाद - यदि तुम सुख रहित आत्मा में परम दु:खराहित्य समझ कर उसका ज्ञान करने में लगे हो तो यह उचित नहीं। यह असुखता ही ऐसे आत्मा से न्यायविद् को दूर करती है। बुद्धिमान् व्यर्थ में यत्न नहीं किया करते।
।। १३।।
अपि च नित्यसुखानुभवाद्भवेद-
रुचिरेव नृणां श्रममन्तरा।
ननु सिता मधुराऽपि न रोचते
कटुरसेन विनाऽनिशमाशिता।।
रुचिरेव नृणां श्रममन्तरा।
ननु सिता मधुराऽपि न रोचते
कटुरसेन विनाऽनिशमाशिता।।
अन्वय: - अपि च, श्रमम् अन्तरा नृणां नित्यसुखानुभवात् अरुचि: एव भवेत्। ननु मधुरा अपि अनिशम् आशिता सिता कटुरसेन विना न रोचते।
गङ्गा - स्वपक्षसाधनाय तर्कान्तरं प्रस्तौति। अपि चेत्यनेन- अपीति- न केवलमुपर्युक्तमपितु नित्यसुखानुभवात् त्रिकालाबाधितं तवाभिमतं यत् सुखं विद्यते तस्य श्रमम् अन्तरा परिश्रमं विना सर्वदा भोगात् नृणां मनुष्याणाम् अरुचिरप्रीतिरेव भवेत्। स्वकथ्यं दृष्टान्तेन समर्थयन्नाह नन्विति निश्चयार्थकमव्ययम्। मधुरा माधुर्यगुणयुक्ता अपि अनिशं सततम् अहर्निशमिति यावत्। आशिता सिता भोजिता शर्करा कटुरसेन विना न रोचते। यथा मधुरसिताया भक्षणे मध्ये कटुरसोऽपेक्ष्यते तथैव नित्यसुखभोगे मध्ये दु:खभोगोऽपेक्ष्यत एवेति भाव:।
अनुवाद - और भी सुनो, श्रम के बिना नित्यसुख के भोग से लोगों के मन में अरुचि ही होगी। लगातार खिलाई गयी मीठी शछचर भी कटुरस के बिना अच्छी नहीं लगती।
।। १४।।
अचतुरा अलसा अथ वा स्वयं
सुखमुपार्जयितुं धृतमत्सरा:।
सुखिसमाजसमागमसत्रपा
रहसि वासमुशन्ति पटच्चरा:।।
सुखमुपार्जयितुं धृतमत्सरा:।
सुखिसमाजसमागमसत्रपा
रहसि वासमुशन्ति पटच्चरा:।।
अन्वय: - अचतुरा: अलसा: अथ वा सुखिसमाजसमागमसत्रपा: स्वयं सुखम् उपार्जयितुं धृतमत्सरा: पटच्चरा: रहसि वासम् उशन्ति।
गङ्गा - अचतुरा इति- अचतुरा बुद्धिरहिता:। अलसा: आलस्ययुक्ता:, कर्मप्रवृत्तिरहिता इति यावत्। अथ वा सुखिसमाजसमागमसत्रपा:, त्रपया सहिता: सत्रपा:, सुखिनां सुखवतामस्माकं समाजै: सह समागमे मिलने सत्रपा: लज्जायुक्ता:, स्वयं सुखम् उपार्जयितुं धृतमत्सरास्तत्र मात्सर्ययुक्ता:। निर्जने वसन्त: परोपार्जितसुखभोगलोलुपा: परमात्मध्यानवादिन: परिव्राजका इत्यर्थ:। पटच्चरा: चौरा रहसि एकान्ते वासम् उशन्ति इच्छन्ति। 'वश कान्तौÓ इति धातो रूपम्। वाराणसीसंस्करणे 'वासमुशन्त्यपटच्चरा:Ó इति पाठस्तथात्वे नार्थसङ्गतिरिति 'वासमुशन्ति पटच्चराÓ इति पाठोऽस्माभिरङ्गीकृत:।
अनुवाद - मूर्ख, आलसी अथवा सुखीजनों के समाज के साथ समागम में लज्जा का अनुभव करने वाले, स्वयं सुख का उपार्जन करने में मात्सर्ययुक्त चोर ही एकान्त में निवास करना चाहते हैं।
।। १५।।
बहुलदृष्टफ ला धृतषड्गुणा
नयविदुक्तिरिहाऽर्हति मानताम्।
कथमतीन्द्रियसंशयितेप्सिता-
ऽविदितवक्तृकवाचि तवाऽऽग्रह:?।।
नयविदुक्तिरिहाऽर्हति मानताम्।
कथमतीन्द्रियसंशयितेप्सिता-
ऽविदितवक्तृकवाचि तवाऽऽग्रह:?।।
अन्वय: - इह बहुदृष्टफला धृतषड्गुणा नयविदुक्ति: मानताम् अर्हति। तव अतीन्द्रियसंशयितेप्सिताऽविदितवक्तृकतवाचि आग्रह: कथम् (अस्ति)?
गङ्गा - बहुलदृष्टफलेति- इह अस्माकं सम्प्रदाये बहुलदृष्टफला बहुलानि दृष्टफलानि यास्यां सा, न तु अदृष्टफलेत्यर्थ:। धृतषड्गुणा धृता गृहीता: षड्गुणा उपाया यया सा। ते च षड् गुणा: - सन्धानासनं यात्रासन्धानं विगृह्यासनं यात्रां सम्परिगृह्यासनं द्वैधीभाव: अन्येषां संश्रयश्चेति राजनीतावुक्ता:। अथवा अनिद्रा,अतन्त्रा, अभयम्, अक्रोध:, अनालस्यम्, अदीर्घसूत्रतेति षड्गुणा:। ेैै''षड्दोषा: पुरुषेणेहÓ इत्यादिपद्येन गीतायां दोषकथनद्वारा सूचिता:। इह अस्माकं सम्प्रदाये सैव नयविदुक्ति: नीतिविदां वचनं मानतां प्रमाणतामर्हति न तु अदृष्टफला त्रिगुणा सत्त्वरजस्तमोयुक्ता तवेति भाव:। तव अले:, अतीन्द्रियसंशयिते-प्सिताऽविदितवक्तृकवाचि, अतीन्द्रियमिन्द्रियातीतं संशयितं सन्देहविषयो वर्तते ईप्सितं स्वर्गादिफलं यस्या: तस्यामतीन्द्रियसंशयितेप्सितायाम् अविदितवक्तृकायाम् अज्ञातकर्तृकायां वाचि श्रुतौ वेदे वा आग्रह: कथम्? अस्तीति शेष:। तव यत्राऽऽग्रह: तस्य वेदस्य क: कर्ता इत्येव ज्ञानं नास्ति। स च वेद: अतीन्द्रियं ज्ञानं स्वर्गादि वा प्रयच्छतीति न तत्र तवाग्रह: स्यादिति पूर्वपक्षिणश्चार्वाकस्याऽभिप्राय:।
अनुवाद - हमारे सम्प्रदाय में बहुत से दृष्टफलों से युक्त छ: गुणों को धारण करने वाली न्यायवेत्ता की उक्ति ही प्रमाण मानी जाती है। तुम्हारा, अतीन्द्रिय और संशयित ईप्सित फल देने वाले तथा जिसके वक्ता का पता नहीं है, उस (वेद) के वचनों पर आग्रह क्यों है?
।। १६।।
परिहरन् किल दु:खमुपायत:
सुखमुपास्स्व सखे! सति सम्भवे।
इतरथा विषहस्व तदापतन्,
नयविदो न भजन्त्यतिभीरुताम्।।
सुखमुपास्स्व सखे! सति सम्भवे।
इतरथा विषहस्व तदापतन्,
नयविदो न भजन्त्यतिभीरुताम्।।
अन्वय: - हे सखे! सम्भवे सति उपायत: दु:खं परिहरन् सुखम् उपास्व किल। इतरथा आपतत् तत् विषहस्व। नयविद: अतिभीरुतां न भजन्ति।
गङ्गा - परिहरन्निति- हे सखे! मित्र भ्रमर! सम्भवे सति उत्पन्ने सति उपायत: नयविदुक्तिसाधनात् दु:खं परिहरन् सुखं सांसारिकभोगसुखम् उपास्व भुङ्क्ष्व। किलेति निश्चयार्थकमव्ययम्। इतरथा अन्यथा आपतत् आगच्छत् तत् दु:खं विषहस्व सोढुं सज्जो भव। नयविद: नीतिवेत्तार: अतिभीरुतां त्वादृशं भयाधिक्यं न भजन्ति न सेवन्ते। ते तु प्राप्तं भोक्तुं भवन्ति सर्वथोद्यता इत्यर्थ:।
अनुवाद - हे मित्र! उत्पन्न होने पर कहे गये उपायों से दु:ख का परिहार करते हुए सुख का भोग करो। अन्यथा आ रहे दु:ख को सहो। न्यायवेत्ता अतिभीरु नहीं होते।
।। १७।।
करितुरङ्गनिरन्तरसङ्गरे-
ष्वरिशिरांसि पदेन रुषाऽर्दयन्।
अगणयन् रिपुहेतिततिक्षती-
र्बहुसुखं भुवि वीरवरोऽश्नुते।।
ष्वरिशिरांसि पदेन रुषाऽर्दयन्।
अगणयन् रिपुहेतिततिक्षती-
र्बहुसुखं भुवि वीरवरोऽश्नुते।।
अन्वय: - वीरवर: रुषा पदेन करितुरङ्गनिरन्तरसङ्गरेषु अरिशिरांसि अर्दयन् रिपुहेतिततिक्षती: अगणयन् भुवि बहु सुखम् अश्नुते।
गङ्गा - वीरेति- वीरवर: वीरेषु श्रेष्ठोऽग्रगण्य: युद्धभूमौ रुषा क्रोधेन पदेन करितुरङ्गनिरन्तरसङ्गरेषु करिणो गजास्तुरङ्गा अश्वाश्च तैर्निरन्तरेषु व्याप्तेषु अविच्छिन्नेषु सङ्गरेषु युद्धेषु। गजाश्वव्याप्तरणेष्वित्यर्थ:। 'सङ्गरो युधि चापदीÓति मेदिनी। हस्त्यश्वभरितयुद्धेषु अरिशिरांसि शत्रुमस्तकानि अर्दयन् विदारयन्। अर्द हिंसायामिति धातो: शतृप्रत्यये रूपम्। कण्ठत: शिर: पृथछचुर्वन्निति यावत्। रिपुहेतिततिक्षती: रिपूणां शत्रूणां हेतिततिक्षती: शस्त्रसमूहहानी: अगणयन् अपरिगणयन्, तच्चिन्तां परित्यज्य भुवि पृथ्व्यां बहुसुखम् अश्नुते भुङ्क्ते। 'रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयÓ इत्यमर:।
अनुवाद - वीरश्रेष्ठ क्रुद्ध होकर पैर से ही हाथी घोड़ों से व्याप्त युद्धों में शत्रुओं के शिर काट देता है। वह शत्रुओं के शस्त्रसमूह से होने वाली क्षति को नहीं गिनता और पृथ्वी पर असीम सुख प्राप्त करता है।
।। १८।।
विविधदेशगतागतसञ्चिता-
ऽगणितभोग्यपदार्थभृतालय:।
वणिगकिञ्चनबान्धवपालनात्
सुखयश:सुकृतान्यधिगच्छति।।
ऽगणितभोग्यपदार्थभृतालय:।
वणिगकिञ्चनबान्धवपालनात्
सुखयश:सुकृतान्यधिगच्छति।।
अन्वय: - विविधदेशगतागतसञ्चिताऽगणितभोग्यपदार्थभृतालय: वणिक् अकिञ्चनबान्धवपालनात् सुखयश:सुकृतानि अधिगच्छति।
गङ्गा - विविधेति- विविधदेशगतागतसञ्चिताऽगणितभोग्यपदार्थभृतालय:, विविधदेशानां गतागतेन गमनागमनेन सञ्चितै: एकत्रीकृतै: अगणितै: असंख्यै: भोग्यपदार्थै: भृत: परिपूर्ण आलय: गृहं यस्य स तादृशो वणिक् अकिञ्चनबान्धवपालनात् दरिद्रबन्धुजनानां पोषणात् सुखयश:सुकृतानि सुखं च यशश्च सुकृतं पुण्यं चेति सुखयश:सुकृतानि अधिगच्छति प्राप्रोति। सा चेयं सुखादिप्राप्तिर्धनेनैव सम्भवति न तु धनाभाव इति तात्पर्यम्।
अनुवाद - वणिक् विभिन्न देशों में गमनागमन करके अपने घर में अनेक भोग्य पदार्थों को एकत्र करता है। वह उन भोग्य पदार्थों से अपने अकिंचन बान्धवों का पालन करता है और सुख, यश तथा सुकृत को प्राप्त करता है।
।। १९।।
मदविलोलविलोचनमानिनी-
मन उपायशतैर्वशयन् युवा।
सरभसस्मिततत्परिरम्भणा-
च्छतमखादधिकं लभते सुखम्।।
मन उपायशतैर्वशयन् युवा।
सरभसस्मिततत्परिरम्भणा-
च्छतमखादधिकं लभते सुखम्।।
अन्वय: -युवा उपायशतै: मदविलोलविलोचनमानिनीमन: वशयन् सरभसस्मिततत्परिरम्भणात् शतमखात् अधिकं सुखं लभते।
गङ्गा - स्त्रीभोगस्य महत्त्वं दर्शयन्नाह- मदेति- युवा तरुण: उपायशतै: उपायानां स्त्रीवशीकरणसमर्थोपायानां शतै: समूहै:। समूहरमपार्थप्रदर्शनाय शतशब्दस्य बहुवचने प्रयोग:। तादृशोपायै: मदविलोलविलोचनमानिनीमन: मदेन तारुण्यजन्योन्मत्ततया विलोले चञ्चले विलोचने यस्यास्तादृशमानिन्या: प्रणयवत्या: कामिन्या मन: वशयन् वशीकुर्वन्। सरभसस्मिततत्परिरम्भणात् रभसस्मिताभ्याम्। 'रभसो वेगहर्षयो:Ó इति विश्व:। तस्या: मदविलोलविलोचनमानिन्या: परिरम्भणात् आलिङ्गनात् शतमखात् इन्द्रादपि अधिकं सुखं लभते। 'परिरम्भ: परिष्वङ्ग: संश्लेष उपगूहनम्Ó इत्यमर:। स्त्रीसंसर्गात्तरुण: इन्द्रादप्यधिकम्। यद्वा शतमखाद् शतयज्ञादप्यधिकं सुखमश्नुते। शतयज्ञसम्पादनापेक्षया मानिन्या आलिङ्गनचुम्बनादावधिकमानन्दं प्राप्नोतीति यज्ञफलस्य वैयथ्र्यमेव।
अनुवाद - युवा अनेक उपायों से मद से चंचल नेत्रों वाली कामिनी के मन को वशीभूत करता है तथा प्रसन्नता और स्मितपूर्वक उस कामिनी का आलिंगन करके इन्द्र से भी (अथवा सैकड़ो यज्ञों से भी)े अधिक सुख का अनुभव करता है।
।। २०।।
नयमुपायतया बहु मानयन्
फ लतया स्मरशास्त्रकृतादर:।
उपलभस्व सुखं त्वमतोऽन्यथा
जड! लुठन्नटवीषु विपत्स्यसे।।
फ लतया स्मरशास्त्रकृतादर:।
उपलभस्व सुखं त्वमतोऽन्यथा
जड! लुठन्नटवीषु विपत्स्यसे।।
अन्वय: - अत: हे जड! त्वम् उपायतया नयं बहु मानयन् फलतया स्मरशास्त्रकृतादर: सुखम् उपलभस्व। अन्यथा अटवीषु लुठन् विपत्स्यसे।
गङ्गा - स्वोक्तिनिष्कर्षं प्रतिपिपादयिषयाऽऽह- नयेति- अत: पूर्वोक्तकारणात् हे जड! आत्मसुखवादिन् अले! त्वम् उपायतया भोगानां साधनरूपेण नयं तत्सम्बन्धिनीं विद्यां बहु मानयन् तस्या: फलतया फलवत्तया स्मरशास्त्रकृतादर: स्मरशास्त्रे कामशास्त्रे कृत आदर: येन स:, तादृशस्त्वं सुखम् उपलभस्व प्राप्नुहि। अन्यथा स्वर्गादिफलेच्छया अटवीषु अरण्येषु लुठन् इतस्ततो दिग्भ्रान्त: विपत्स्यसे विनष्टो भविष्यसि।
अनुवाद - हे जड़ (अले)! तुम उपाय के रूप में नीति का बहुत आदर करते हुए उसकी फलवत्ता से कामशास्त्र में आदर करो और सुख प्राप्त करो। अन्यथा स्वर्गादिफल की इच्छा से जंगल में भटकते हुए तुम विनष्ट हो जाओगे।
।। २१।।
अनृतचौर्यविवादपराङ्गना-
ऽभिगमनादि दुराचरणं त्यज।
नृपतिदण्डभयाद्यदि शक्यते
निभृतमत्र कृते किमु दूषणम्?।।
ऽभिगमनादि दुराचरणं त्यज।
नृपतिदण्डभयाद्यदि शक्यते
निभृतमत्र कृते किमु दूषणम्?।।
अन्वय:- नृपतिदण्डभयात् यदि शक्यते (तर्हि) अनृतचौर्यविवादपराङ्गनाभिगमनादि दुराचरणं त्यज। अत्र निभृतं कृते किमु दूषणम्?।
गङ्गा - अनृतेति- नृपते: परमेश्वरभूतस्य राज्ञो भयात् यदि शक्यते सम्भाव्यते तर्हि अनृतचौर्यविवादपराङ्गनाभिगमनादि, अनृतं च चौर्यं च विवादश्च पराङ्गनया परस्त्रिया अभिगमनं सम्भोगश्चेति अनृतचौर्यविवादपराङ्गनाभिगमनानि, तान्यादौ यस्य तादृशं दुराचरणं त्यज परित्यज। अत्र एतेषामनृतादिपूर्वोक्तानां निभृतं प्रच्छन्नतया कृते सम्पादिते किमु दूषणम्? को दोष:। न कोऽपीति तात्पर्यम्।
अनुवाद - यदि संभव है तो राजा के दण्ड के भय से झूठ, चोरी, विवाद और परस्त्रीगमन छोड़ दो। छिप कर इनको करने में दोष क्या है?
।। २२।।
नरपते: परमेश्वरतोचिता
स परिपाति हिनस्ति सतोऽसत:।
मरणमप्यपवर्गपदास्पदं
धनरती भजत: पुरुषार्थताम्।।
स परिपाति हिनस्ति सतोऽसत:।
मरणमप्यपवर्गपदास्पदं
धनरती भजत: पुरुषार्थताम्।।
अन्वय: - नरपते: परमेश्वरता उचिता। स: सत: परिपाति असत: (च) हिनस्ति। मरणम् अपि अपवर्गपदास्पदं (भवति)। धनरती पुरुषार्थतां भजत:।
गङ्गा - स्वाभिमतेश्वरपुरुषार्थयो: स्वरूपं वक्ति- नरपतेरिति- नरपते: राज्ञ: परमेश्वरता ब्रह्मरूपता ईश्वररूपता वोचिता। तदतिरिक्तो न कोऽपि परमेश्वर:। राजा सत: सज्जनान् साधु पुरुषान् पाति रक्षति असत: दुष्टांश्च हिनस्ति हन्ति। मरणं देहत्याग: अपवर्गपदास्पदं मोक्षपदभाक्। भवतीति शेष:। धनरती धनम् अर्थ: रति: कामश्चेति पुरुषार्थत्वं भजत:। अतो द्वावेव पुरुषार्थौ न चत्वारस्त्वदभिमता:।
चार्वाकमते राजैव ब्रह्मस्थानीय: स्वीकृत:। अर्थकामयोरेव पुरुषार्थता मरणस्य च मोक्षरूपता। तथा चोक्तं सर्वदर्शनसङ्ग्रहे-
अङ्गनालिङ्गनाज्जन्यसुखमेव पुमर्थता।
कण्टकादिव्यथाजन्यं दु:खं निरय उच्यते।।
कण्टकादिव्यथाजन्यं दु:खं निरय उच्यते।।
लोकसिद्धो भवेद्राजा परेशो नापर: स्मृत:।
देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते।।
देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते।।
अनुवाद - राजा को ही परमेश्वर मानना उचित है। वह सज्जनों की रक्षा करता है और दुर्जनों का विनाश करता है। मरण ही मोक्ष है और अर्थ तथा काम ही पुरुषार्थ हैं।
।। २३।।
प्रमितिरक्षभवैव मतिर्मता-
ऽवनिजलाऽनलवायुषु तत्त्वता।
नरकनाकजदु:खसुखे ध्रुवं
निशितकण्टकसप्रणयाङ्गने।।
ऽवनिजलाऽनलवायुषु तत्त्वता।
नरकनाकजदु:खसुखे ध्रुवं
निशितकण्टकसप्रणयाङ्गने।।
अन्वय: - अक्षभवा प्रमिति: एव मति: मता (अस्ति)। अवनिजलाऽनलवायुषु (एव) तत्त्वता (विद्यते)। निशितकण्टकसप्रणयाङ्गने ध्रुवं नरकनाकजदु:खसुखे (स्त:)।
गङ्गा - पुन: स्वाभिमतं विशदयति- प्रमितिरिति- अक्षभवा इन्द्रियजन्या प्रमिति: प्रमा एव मति: ज्ञानमस्ति। एवकारेण प्रत्यक्षेतरप्रमितीनां व्यवच्छेद:। अवनिजलाऽनलवायुषु अवनि: पृथ्वी जलम् अनलोऽग्रि: वायुश्चेत्येतेष्वेव तत्त्वता भूततत्त्वता। विद्यत इति शेष:। निशितकण्टकसप्रणयाङ्गने निशितं तीक्ष्णं च तत् कण्टकं निशितकण्टकम्, प्रणयेन सहिता अङ्गना सप्रणयाङ्गना निशितकण्टकं च सप्रणयाङ्गना चेति निशितकण्टकसप्रणयाङ्गने ध्रुवं नरकनाकजदु:खसुखे नरक-स्वर्गजन्यदु:खसुखे स्त:। निशितकण्टकं नरकजन्यं दु:खं सप्रणयाङ्गना च नाकजन्यं सुखमिति यथासंख्यमन्वय:। 'नाकस्तु त्रिदिवेऽम्बरेÓ इति कोष:।
अनुवाद - इन्द्रियजन्य प्रमिति (प्रत्यक्ष) ही प्रमाण है। पृथ्वी, जल, अनल और वायु ही भूततत्त्व हैं। भौतिक कारणों से उत्पन्न पीड़ा ही नरकजन्य दु:ख है और प्रणययुक्त अंगना ही स्वर्गजन्य सुख है।
।। २४।।
तनुनिसर्गत एव हि चेतना
भवति, किण्वचये मदशक्तिवत्।
लयमुपैति निसर्गत एव सा
श्रुतिवचस्सु हितो न समादर:।।
भवति, किण्वचये मदशक्तिवत्।
लयमुपैति निसर्गत एव सा
श्रुतिवचस्सु हितो न समादर:।।
अन्वय: - किण्वचये हि मदशक्तिवत् तनुनिसर्गत एव चेतना भवति। सा निसर्गत एव लयम् उपैति। श्रुतिवचस्सु समादर: हित: न (अस्ति)।
गङ्गा - पुन: स्वसिद्धान्तं विशदीकरोति- तन्विति- किण्वचये किण्वस्य मादकपदार्थविशेषस्य चये राशौ समूहे वा मदशक्तिवत् मादकशक्तिर्यथा तनुनिसर्गत एव शरीरस्वभावादेव तत्र चेतना चैतन्यं भवति। 'किण्वं पापे सुराबीजेÓ इति विश्व:। 'तनु: काये त्वचि स्त्री स्यादिÓति मेदिनी। शरीरे चैतन्यं स्वाभाविकं भवति न पृथगिति भाव:। सा चेतना च निसर्गत: एव स्वभावादेव लयं विनाशम् उपैति गच्छति। श्रुतिवचस्सु 'आत्मावाऽरे द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्यÓ इत्यादि श्रुतिवचनेषु समादर: हित: हिताय हितकरो वा नास्ति। शरीरव्यतिरिक्तो न कोऽप्यात्मेति बृहस्पतिसिद्धान्त:। तदेतत् सर्वं सर्वदर्शनसंग्रहे प्रतिपादितं चार्वाकमतमुपजीव्य प्रतिपादितम्। तथा चोक्तं तत्र-तत्र पृथ्व्यादीनि भूतानि चत्वारि तत्त्वानि। तेभ्य एव देहाकारपरिणतेभ्य: किण्वादिभ्य: मदशक्तिवत् चैतन्यमुपजायते। तेषु विनष्टेषु सत्सु चैतन्यं स्वयं विनश्यति। तदाहु:- 'विज्ञानघन एवैतेभ्यो भूतेभ्य: समुत्थाय तान्येवानुविनश्यति स न प्रेत्य संज्ञास्तीतिÓ (वृहदारण्यकोपनिषदि- २.४.१२)। तच्चैतन्यविशिष्टदेह एवात्मा। देहातिरिक्ते आत्मनि प्रमाणाभावात्। प्रत्यक्षैकप्रमाणवादितया अनुमानादे: अनङ्गीकारेण प्रामाण्याभावात्।
अनुवाद - किण्व की राशि (मादक सुरा के बीजविशेष) में मदशक्ति की तरह शरीर में स्वभाव से ही चेतना रहती है। वह शरीरनिष्ठ चेतना शरीर के नष्ट होने पर स्वाभाविक रूप से नष्ट हो जाती है। इसलिए आत्मज्ञानविषयक श्रुतिवचनों पर विश्वास करना हितकर नहीं है।
।। २५।।
इति बृहस्पतिभाषितदर्शना-
ऽनिशविमर्शविभक्तहिताऽहित:।
अनुभवामि सुखं त्वयि सौहृदा-
दुपदिशामि हृदा तदुपास्यताम्।।
ऽनिशविमर्शविभक्तहिताऽहित:।
अनुभवामि सुखं त्वयि सौहृदा-
दुपदिशामि हृदा तदुपास्यताम्।।
अन्वय: - इति बृहस्पतिभाषितदर्शनाऽनिशविमर्शविभक्तहिताहित: (अहं) सुखम् अनुभवामि। त्वयि सौहृदात् उपदिशामि। तत् हृदा उपास्यताम्।
गङ्गा - स्वसिद्धान्तसारं प्रकटयन्नाह- इति बृहस्पतीति- इति उपर्युक्तप्रकारेण बृहस्पतिभाषितदर्शनाऽनिशविमर्शविभक्तहिताहित: हितं च अहितञ्चेति हिताहिते, बृहस्पतिना तन्नामकाचार्येण देहात्मवादिना चार्वाकगुरुणा भाषितस्य प्रतिपादितस्य दर्शनस्य अनिशं सततं विमर्शेन विचारेण विभक्ते निर्धारिते हिताहिते येन तादृशोऽहं विलासी सुखमनुभवामि, वैषयिकसुखानुभवं करोमि। त्वयि अलौ सौहृदात् सख्यभावात् तत् सर्वमुपदिशामि। तत् तस्मात् मदुपदिष्टं सर्वं हृदा हृदयेन उपास्यताम् अङ्गीक्रियताम्। देहातिरिक्तो न कश्चिदात्मा। चैतन्यविशिष्टदेह एव आत्मा। अतोऽङ्गनोपभोगादिभिस्सुखमनुभूयतामिति तात्पर्यम्।
अनुवाद - इस प्रकार मैंने बृहस्पति के द्वारा उपदिष्ट दर्शन के सतत चिन्तन से हित और अहित का निर्धारण कर लिया है और सुख का अनुभव कर रहा हूँ। तुझ (अलि) में मेरा सख्यभाव है, अत: वह सब अपना अनुभव कह रहा हूँ। तुम हृदय से इसकी उपासना करो।
।। २६।।
इति विलासिवच:कशयाऽऽहतो-
ऽप्यचल एव निमीलितलोचन:।
अविरमन् स समाधिसुखादलि -
श्चिरमशिश्रियदश्रुतिनाटनम्।।
ऽप्यचल एव निमीलितलोचन:।
अविरमन् स समाधिसुखादलि -
श्चिरमशिश्रियदश्रुतिनाटनम्।।
अन्वय: - इति विलासिवच:कशया आहत: अपि अचल एव निमीलितलोचन: समाधिसुखात् अविरमन् स: अलि: चिरम् अश्रुतिनाटनम् अशिश्रियत्।
गङ्गा - विलासिवचनश्रवणजन्याऽलिदशां निरूपयन्नाह- इति विलासीति- इत्युपर्युक्तप्रकारेण विलासिवच:कशया विलासिनो वच: एव कशा अश्वादेस्ताडनी। 'अश्वादेस्ताडनी कशाÓ इत्यमर:। तया विलासिवच:कशया आहत: पीडित: अपि अचल एव निश्चल एव समाधिसुखात् अविरमन् अलि: ब्रह्मवित्प्रतीकभूतो भ्रमर: चिरं चिरकालं यावद् अश्रुतिनाटनम् अश्रुते: अश्रवणस्य नाटनम् अभिनयम् अशिश्रियत् आश्रितवान्। विलासिनोक्तवचनानि नाहं श्रुतवानस्मीत्यभिनीतवान्।
अनुवाद - इस प्रकार विलासी के वचनरूप कोड़े से आहत होकर भी वह अलि निश्चल ही रहा। उसने आँखों को बन्द कर लिया और समाधि सुख से विराम नहीं लिया। चिरकाल तक वह (विलासी के वचनों को) न सुनने का नाटक ही करता रहा।
।। २७।।
अतिगते समये बहुले मनाङ्
मनसि बाह्यकथासु सकौतुके।
अनुजिघृक्षुरमुं बुधमानिनं
तदुदितेन पथैव तमब्रवीत्।।
मनसि बाह्यकथासु सकौतुके।
अनुजिघृक्षुरमुं बुधमानिनं
तदुदितेन पथैव तमब्रवीत्।।
अन्वय: - बहुले समये अतिगते मनाक् सकौतुके मनसि बाह्यकथासु अमुं बुधमानिनम् अनुजिघृक्षु: (अलि:) तदुदितेन पथा एव तम् अब्रवीत्।
गङ्गा - अतिगत इति- बहुले समये अतिगते अधिके काले व्यतीते सति मनाक् सकौतुके कौतुकयुक्ते मनसि बा७ह्यकथासु तं बुधमानिनं विलासिनम् अनुजिघृक्षु: ग्रहीतुकाम: स: अलि: तदुदितेन तेन विलासिना कथितेन पथा मार्गेण एव तं विलासिनम् अब्रवीत् अवदत्। प्रत्युत्तरं दातुं सन्नद्धोऽभवदित्यर्थ:।
अनुवाद - कुछ समय बीत जाने पर तथा मन के कुछ कौतुक युक्त हो जाने पर इस पण्डितम्मानी विलासी को बाह्य कथाओं में ले जाने के इच्छुक अलि ने उसी के द्वारा कहे गये मार्ग से उसे जवाब देना शुरू किया।
(आत्मन: सत्ता)
।। २८।।
अयि! विलासिसमाजशिरोमणे!
न तनुमात्रमुपाश्रयते चिति:।
अपि तु सर्वगतैव विभाव्यते
विवदते परमत्र तु बालिश:।।
न तनुमात्रमुपाश्रयते चिति:।
अपि तु सर्वगतैव विभाव्यते
विवदते परमत्र तु बालिश:।।
अन्वय: - अयि विलासिसमाजशिरोमणे! चिति: तनुमात्रं न उपाश्रयते, अपि तु सर्वगता एव विभाव्यते। परम् अत्र तु बालिश: विवदते।
गङ्गा - अलिनोक्तं प्रस्तौति- अयि! विलासीति- अयि! विलासि- समाजशिरोमणे! विलासिनां समाजस्य शिरोमणि: प्रधानस्तत्सम्बोधने। विलासिप्रमुख इति यावत्। चिति: चैतन्यमात्मा वा तनुमात्रं शरीरमात्रं न उपाश्रयते, न आश्रयति। आत्मा शरीरमात्रमाश्रित्य न भवति। सा तु सर्वगता एव विभाव्यते। परमत्र अस्मिन् विषये बालिश: अज्ञ: विवदते। 'शिशावज्ञे तु बालिशÓ इत्यमर:। यस्य आत्मविषयकं ज्ञानं नास्ति स एवाऽत्र विवदत इति भाव:। आत्मा तु विभुर्नित्यश्च। तथा चोक्तं मुण्डके- नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा: (१.१.६) गीतायामपीदं तथ्यं प्रतिपादितम्- 'अहमात्मा गुडाकेश सर्वभूताशयस्थित:Ó (१०.२०) अतो न चितेस्तनुमात्रगतत्वमपि तु सर्वगतत्वमेव।।२८।।
अनुवाद - हे विलासी समाज के शिरोमणे! चेतना शरीरमात्र का आश्रय लेकर नहीं रहती। वह तो सर्वव्यापक है, किन्तु इस विषय में अज्ञ लोग विवाद करते हैं।
।। २९।।
यदि चितिर्न तनोर्बहिरिष्यते
कथय बाह्यमसंस्पृशती कथम्।
विषयवृन्दमियं प्रतिभासयेत्?
तनुरिहास्ति शशी तु नभस्तले।।
कथय बाह्यमसंस्पृशती कथम्।
विषयवृन्दमियं प्रतिभासयेत्?
तनुरिहास्ति शशी तु नभस्तले।।
अन्वय: - यदि चिति: तनो: बहि: न इष्यते (तर्हि) बाह्यं विषयवृन्दम् असंस्पृशती इयं कथं प्रतिभासयेत्?(इति त्वं)कथय। तनु: इह अस्ति शशी तु नभस्तले (विद्यते)।।२९।।
गङ्गा - विलासिवचननिराचिकीर्षया स्वसिद्धान्तं स्थापयति- यदि चितिरिति- यदि नाम चिति: चैतन्यं केवलं तनाविष्यते बहि: शरीराद् बाह्यप्रदेशे न इष्यते न स्वीक्रियते तर्हि बाह्यं वस्तु असंस्पृशती स्पर्शमकुर्वती इयं चित् विषयवृन्दं विषयसमूहं कथं प्रतिभासयेत्, बाह्यस्थविषयसमूहस्य प्रतिभासं कथं कारयेत्। सा तनुमात्रगता चेत्, तनुस्तु लोक एव विद्यते, शशी पुन: नभस्तले आकाशे विराजते। सा चितिरेव आकाशस्थं शशिनं प्रतिभासयति। तत्तनुमात्रगतत्वे विषयप्रतिभासो नैव सम्भाव्यते। सर्वगतं चैतन्यमेव बाह्यवस्तु प्रतिभासयति न तु शरीरम्। तथा च श्रुति: - 'तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिÓ (मुण्डके, २.२.१०)। प्रकाशस्वरूप आत्मा एव सर्वाणि वस्तूनि प्रकाशयति। गीतासु भगवताऽप्युक्तम्-
यथा प्रकाशयत्येक: कृत्स्नं लोकमिमं रवि:।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत।।१३.३३।।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत।।१३.३३।।
स चायमात्मा स्वयं ज्योति:। अयमेव सर्वं प्रकाशयति। वेदान्तेऽस्य चिद्रूपत्वं स्वयं प्रकाशकत्वं च बहुत्र प्रतिपादितम्। तदेवोपसंहृत्य चित्सुखाचार्येणोक्तम्-
्र चिद्रूपत्वादकर्मत्वात् स्वयं ज्योतिरिति श्रुते:।
आत्मन: स्वप्रकाशत्वं को निवारयितुं क्षम:।। चित्सुखी, ३८।।
आत्मन: स्वप्रकाशत्वं को निवारयितुं क्षम:।। चित्सुखी, ३८।।
तथा च बृहदारण्यके- 'अत्राऽयं पुरुष: स्वयं ज्योति:Ó (४.३.९) अतो न तनोर्विषयसमूहप्रकाशकत्वम्। आत्मैव सर्वमिदं प्रकाशयतीति निश्चितम्।
अनुवाद - यदि चेतना को शरीर से बाहर नहीं माना गया तो बाह्य वस्तु का संस्पर्श किये बिना यह विषय समूह को कैसे प्रतिभासित करेगी ,क्योंकि शरीर तो लोक में है और चन्द्रमा आकाश में । स्वयं प्रकाशस्वरूप आत्मा ही बाह्य वस्तुओं को प्रकाशित करता है।
।। ३०।।
विषयसङ्गमृते यदि भासयेत्
सकलमेव कुतो न विभासते?।
करणसङ्गवियोगभिदा फ लं
नियमयेदिति धीर्बहिरिष्यताम्।।
सकलमेव कुतो न विभासते?।
करणसङ्गवियोगभिदा फ लं
नियमयेदिति धीर्बहिरिष्यताम्।।
अन्वय: - (चिति:) यदि विषयसङ्गम् ऋते भासयेत्, सकलम् एव कुत: न विभासते? 'करणसङ्गवियोगभिदा फलं नियमयेत्Ó इति धी: बहि: इष्यताम्।
गङ्गा - विषयसङ्गेति- यदि नाम चिति: विषयसङ्गम् ऋते विषयस्य पदार्थस्य सङ्गं सन्निकर्षं विना तं पदार्थं भासयेत्, ज्ञानविषयं कारयेत् तर्हि सकलं जगत्यस्मिन् विद्यमानं सम्पूर्णं वस्तु किमर्थं न विभासते, ज्ञानविषयतां भजते। बहिष्ठ आत्मा विषयसन्निकर्षेणैव तत्प्रकाशने क्षमो भवति। सन्निकर्षाभावे तत्प्रकाशकत्वस्वीकारे जगत्यस्मिन् विद्यमानवस्तूनां समेषामपि प्रकाशकता प्रसज्येत। तदेव वदति- करणसङ्गवियोगभिदा करणानाम् इन्द्रियाणां सङ्गवियोगभिदा सन्निकर्षाऽसन्निकर्षभेदेन फलं ज्ञानं नियमयेत्। सन्निकृष्टवस्तूनि प्रकाशयेद् असन्निकृष्टानि च न प्रकाशयेत्। इति इत्यस्माद् धी: बुद्धि:, चितिरिति यावत्। बहि: बाह्यप्रदेशेऽपि इष्यतां स्वीक्रियताम्। न केवलं तनुगता सेति भाव:।
अनुवाद - यदि वह चेतना विषय के सन्निकर्ष के बिना ही उसे भासित करती तो संसार के सभी विषय क्यों नहीं भासित होते। चेतना इन्द्रियों के सन्निकर्ष और असन्निकर्ष के भेद से ज्ञान का नियमन करती है। जिस वस्तु से सन्निकर्ष होता है चिति उसे प्रकाशित करती है तथा असन्निकृष्टवस्तु का प्रकाशन नहीं करती। इस प्रकार चेतना को शरीर से बाहर स्वीकार करना ही चाहिए।
।। ३१।।
नयनरश्मिभिरिन्दुसमागमे
सति मतिर्भवति स्वतनौ यदि।
शशिनि तज्जनिरस्तु तनौ कथं?
न खलु हेतुफ ले पृथगाश्रये।।
सति मतिर्भवति स्वतनौ यदि।
शशिनि तज्जनिरस्तु तनौ कथं?
न खलु हेतुफ ले पृथगाश्रये।।
अन्वय: - यदि नयनरश्मिभि: इन्दुसमागमे सति स्वतनौ मति: भवति (तर्हि) शशिनि तज्जनि: अस्तु। (सा) तनौ कथं (भवति)? हेतु फले पृथगाश्रये न (भवत:) खलु।
गङ्गा - नयनरश्मिभिरिति- नयनरश्मिभि: नेत्रकिरणै: इन्दुसमागमे सति चन्द्रस्य सन्निकर्षे सति स्वतनौ स्वशरीरे मति: ज्ञानं जायते। तर्हि तज्जनि: तस्य ज्ञानस्य उत्पत्ति: शशिनि चन्द्रे अस्तु। सा ज्ञानोत्पत्ति: तनौ शरीरे कथं भवति? हेतुफले हेतु: कारणं फलं परिणामश्च पृथक् आश्रये अधिकरणे न भवत:। तयोस्तु सामानाधिकरण्यमेव अपेक्ष्यते। यथा 'पर्वतो वह्निमान्Ó इत्यत्र हेतोर्धूमस्य फलस्य वह्नेश्चोभयो: पर्वत एवाश्रयस्तथैव चन्द्रप्रत्यक्षस्थलेऽपि स्यात्।
चक्षुरिन्द्रियेण चन्द्रस्य सन्निकर्षेण 'अयं चन्द्र:Ó इति ज्ञानं द्रष्टु: शरीरे भवति। अत्र हेतु: इन्द्रियार्थसन्निकर्ष: फलं च ज्ञानम्। अतो हेतौ चन्द्र एव ज्ञानोत्पत्तिर्भवतु, हेतुफलयोरेकाश्रयतानियमात्। तत्पुन: शरीरे कथं भवति?
अनुवाद - यदि नयनरश्मियों से चन्द्र का सन्निकर्ष होने पर द्रष्टा के शरीर में ज्ञान उत्पन्न होना मानें तब तो उसे चन्द्रमा में ही होना चाहिए, शरीर में नहीं। यदि ज्ञानस्वरूपफल की उत्पत्ति शरीर में मानी जाय तब हेतु और फल का वैयधिकरण्य हो जायेगा क्योंकि सन्निकर्षरूप हेतु चन्द्रमा में है । हेतु और फल तो एकाश्रय होते हैं।
टिप्पणी - प्रत्यक्षप्रमाण में इन्द्रियार्थसन्निकर्ष कारण होता है और प्रत्यक्षप्रमा उसका फल होती है। जब तुम चार्वाक शरीर को ही सब कुछ मानते हो; तुम्हारे मत में चेतना शरीरगत ही है। तब तो नेत्रेन्द्रिय से चन्द्र का सन्निकर्ष होने पर चन्द्र में ही चन्द्रविषयक ज्ञान होना चाहिए। वह शरीर में ही कैसे होता है? हेतु और फल का एक ही आश्रय हुआ करता है, पृथक् पृथक् नहीं। जैसे पर्वत में धूम को देखने से 'पर्वतो वह्निमान्Ó रूप वह्नि की सत्ता का साधनरूप धूम पर्वत में ही होता है महानस आादि में नहीं। यहाँ हेतु धूम और साध्य अग्रि दोनो का ही आश्रय पर्वत ही है कोई और नहीं। 'अयं चन्द्र:Ó प्रत्यक्ष में सन्निकर्षरूप हेतु चन्द्र में है और फलरूप ज्ञान शरीर में माना जाता है,अत: कारण और कार्य का वैयधिकरण्य स्पष्ट है।
।। ३२।।
शशिनि धीरजनीत्यखिलो जनो
वदति नाऽपि परेण स बाध्यते।
भवतु तत्र तनोस्तु निमित्तता
न हि कुलालतनौ कलशीजनि:।।
वदति नाऽपि परेण स बाध्यते।
भवतु तत्र तनोस्तु निमित्तता
न हि कुलालतनौ कलशीजनि:।।
अन्वय: - 'शशिनि धी: अजनिÓ इति अखिल: जन: वदति। परेण स नाऽपि बाध्यते। तत्र तनो: तु निमित्तता भवतु। कुलालतनौ कलशीजनि: न हि (भवति)।
गङ्गा - पक्षान्तरमुत्क्षिप्य तन्मतं निराकरोति- शशिनीति- शशिनि चन्द्रविषया धी: ज्ञानम् अजनि, विषयतासम्बन्धेन जातमिति समग्रोऽपि जन: वदति। तादृशो व्यवहार: परेण अन्येन केनचिदपि जनेन न बाध्यते, सर्वै: तथा स्वीक्रियत इत्यर्थ:। तत्र चक्षुरिन्द्रियेण चन्द्रविषयकज्ञाने तनो: शरीरस्य निमित्तता निमित्तकारणता भवतु नाम। तद्दृष्ट्वा भवान् कार्यकारणयोरेकाश्रयत्वं वक्तुं न शक्रोति। यतो हि कार्योत्पत्ति: न निमित्तकारणेऽपितु समवायिकारणे भवति। तदेव समर्थयितुमाह- कुलालतनौ घटस्य निमित्तकारणभूते कुलालस्य शरीरे कलशीजनि: घटोत्पत्तिर्न भवत्यपि तु मृत्स्नायामेव समवायिकारणभूतायां तज्जनिर्भवति।
अनुवाद - मुझे 'चन्द्र विषयक ज्ञान हुआÓ यह व्यवहार सब लोग करते हैं। इस व्यवहार का अपलाप कोई नहीं करता। वहाँ शरीर की निमित्त कारणता भले ही हो तथापि शरीर में ज्ञान की उत्पत्ति नहीं हो सकती। क्योंकि कार्य की उत्पत्ति निमित्त में न होकर समवायिकारण में होती है। इसीलिए घट की उत्पत्ति कुलाल के शरीर में नहीं होती।
टिप्पणी - कार्यकारण को एकाश्रय सिद्ध करने के लिए पूर्वपक्षी यह कह सकता है कि नेत्रेन्द्रिय के सन्निकर्ष से जन्य चन्द्रविषयक ज्ञान विषयतासम्बन्ध से चन्द्र में होता है। 'अत: चन्द्र में ज्ञान हुआÓ यह व्यवहार बाधित नहीं है। इसप्रकार सन्निकर्षरूप हेतु तथा ज्ञानरूप फल का चन्द्ररूप आधार में होना सिद्ध ही है। इस पर अलि का तर्क है कि तब तो उस ज्ञान के प्रति शरीर की निमित्तकारणता होगी और इसप्रकार शरीर में ज्ञान उत्पन्न नहीं हो सकेगा। क्योंकि निमित्तकारण में कार्य उत्पन्न नहीं हुआ करता। इसीलिए 'नहि कुलालतनौ कलशीजनि:Ó कहा गया है। कुलाल घट का निमित्त कारण है, पर उसकी उत्पत्ति कुलाल के शरीर पर नहीं होती। उसकी उत्पत्ति तो समवायिकारण मिट्टी में ही होती है।
।। ३३।।
चितिरतो ऽखिलवस्तुगता सदा-
ऽऽवरणमेव तदग्रहकारणम्।
तदिह यत्र बलादपसार्यते
स्फु रति तत्र चितिर्न तु सा ऽऽवृते।।
ऽऽवरणमेव तदग्रहकारणम्।
तदिह यत्र बलादपसार्यते
स्फु रति तत्र चितिर्न तु सा ऽऽवृते।।
अन्वय: - अत: चिति: सदा अखिलवस्तुगता ( भवति) आवरणम् एव तदग्रहकारणं (भवति)। इह तत् यत्र बलात् अपसार्यते तत्र चिति: स्फुरति, आवृते तु सा न (स्फुरति)।
गङ्गा - चैतन्यस्य स्वरूपं वक्ति- चितिरत इति- अतो हेतो: चिति: चैतन्यं सदा नित्या अखिलवस्तुगता निखिलवस्तुव्यापिनी भवति। 'देही नित्यमवध्योऽयं देहे सर्वस्य भारतÓ। तथा च-'नित्य: सर्वगत: स्थाणुरचलोऽयं सनातन:Ó इत्यादिरूपेण गीतासूपनिषत्सु च सर्वत्र आत्मन: सर्वगतत्वं प्रतिपादितम्। आवरणम् अज्ञानमेव तदग्रहकारणं भवति। इह लोके तत् आवरणं यत्र यस्मिन् विषयेऽपसार्यते तत्र चिति: चैतन्यं स्फुरति भासते। आवृते आवरणाच्छादिते तु न सा स्फुरति। पण्डितराजेनाऽपि 'भग्रावरणा चिदेव रस:Ó इत्युक्त्वा चिते: भग्नावरणत्वं समर्थितम्। आवरणमविद्या।
अनुवाद - अत: आत्मा नित्य और सर्वव्यापी है। उसके अग्रहण का कारण आवरण (अविद्या) होता है। इस लोक में जिससे उस आवरण को दूर किया जाता है उसमें आत्मा स्फुरित होता है। आवृत होने पर उसका स्फुरण नहीं होता।
(रागद्वेषविहीनबोधसुखता)
।। ३४।।
सकलवस्त्वनुभूतिरबाधिता
प्रतिघरागविवर्जनशीतला।
सुचिरयोगहृतावरणा सुखं
प्रकटयत्यपदु:खलवं ध्रुवम्।।
प्रतिघरागविवर्जनशीतला।
सुचिरयोगहृतावरणा सुखं
प्रकटयत्यपदु:खलवं ध्रुवम्।।
अन्वय: - प्रतिघरागविवर्जनशीतला सुचिरयोगहृतावरणा अबाधिता सकलवस्त्वनुभूति: अपदु:खलवं सुखं ध्रुवं प्रकटयति।
गङ्गा - सकलवस्त्विति- प्रतिघरागविवर्जनशीतला प्रतिघ: क्रोधश्च रागो विषयानुरागश्च तयो: विवर्जनेन अपाकरणेन शीतला शान्तियुता। 'प्रतिघौ रुट्प्रतीघातौÓ इति हैम:। सुचिरयोगहृतावरणा सुचिरयोगेन यमनियमादिना हृतम् आवरणम् अज्ञानम् अविद्या वा यस्या: सा। अबाधिता। अविद्ययेति शेष:। सकलवस्त्वनुभूति: समस्तवस्तूनां द्रव्याणामनुभूति:, चैतन्यमिति यावत्। अपदु:खलवम् अपगतो दु:खस्य लवो लेशो यस्मात् तादृशं सुखमानन्दं ध्रुवं निश्चयेन प्रकटयति प्रकटीकरोति।
अनुवाद - क्रोध और राग के राहित्य से शीतल, चिरकाल तक किये गये योग से जिसका आवरण दूर हो गया है, ऐसी अबाधित समस्त वस्तुओं की अनुभूति निश्चय ही दु:खलेश से रहित सुख (चित्सुख) को प्रकट करती है।
।। ३५।।
अपजिघृक्षमपास्तजिहासम-
प्युपनतं विधितो य उपेक्षया।
अनुभवेद्विषयं स परं सुखं
लभत इत्यविवादमुपेयताम्।।
प्युपनतं विधितो य उपेक्षया।
अनुभवेद्विषयं स परं सुखं
लभत इत्यविवादमुपेयताम्।।
अन्वय: - 'य: अपजिघृक्षम् अपास्तजिहासम् अपि विधित: उपनतं विषयं उपेक्षया अनुभवेत्, स: परं सुखं लभतेÓ इति अविवादम् उपेयताम्।
गङ्गा - अपजिघृक्षमिति- य: कश्चिद् अपजिघृक्षं ग्रहीतुमिच्छा जिघृक्षा, अपगता दूरीभूता जिघृक्षा यस्मात् तादृशम् ,अपास्तजिहासम्, हातुमिच्छा जिहासा। अपास्ता निराकृता जिहासा यस्मात् तादृशम्। सर्वत्र समभावाद् यस्य ग्रहणत्यागयो: समीहा नास्तीत्यर्थ:। विधित: दैवात् उपनतं प्रापितं विषयं भोग्यवस्तु उपेक्षया ताटस्थ्येन अनुभवेत्, स: परं दु:खरहितं नित्यं सुखं लभते- इति अविवादं विवादरहितं यथा स्यात्तथा उपेयताम् उपगम्यताम्।
अनुवाद - जिसके ग्रहण करने की इच्छा नहीं है तथा जिसके त्याग की इच्छा भी समाप्त हो गयी है, विधि से प्राप्त कराये गये उस विषय का उपेक्षा पूर्वक अनुभव करने वाला परम सुख को प्राप्त करता है- यह बात तुम निर्विवादरूप से मानो।
।। ३६।।
निजगवाक्षगत: पथि गच्छत:
सुखिसदु:खजनानवलोकयन्।
हसति यद्यदमूँश्च दिदृक्षते
ऽनुभवमात्रसुखाय तदादर:।।
सुखिसदु:खजनानवलोकयन्।
हसति यद्यदमूँश्च दिदृक्षते
ऽनुभवमात्रसुखाय तदादर:।।
अन्वय: - निजगवाक्षगत: पथि गच्छत: सुखिसदु:खजनान् अवलोकयन् यत् हसति, यत् च अमून् दिदृक्षते, तदादर: अनुभवमात्रसुखाय (भवति)।
गङ्गा - निजगवाक्षेति- निजगवाक्षगत: स्वगृहस्य वातायनं प्राप्त:। 'वातायनं गवाक्ष:Ó इत्यमर:। पथि मार्गे गच्छत: सुखिसदु:खजनान् सुखिनो दु:खसहितांश्च लोकान् अवलोकयन् पश्यन् स जन: यत् हसति, दु:खिनो दृष्ट्वा उपहासं करोति, यच्च अमून् सुखिजनान् दिदृक्षते द्रष्टुमिच्छति, तदादर: तस्य द्रष्टु: आदर: अनुभवमात्रसुखाय। भवतीति शेष:। तान् दृष्ट्वा स सुखमनुभवतीति भाव:। सुखिनो दृष्ट्वा तथा भवितुमिच्छति। दु:खिनो दृष्ट्वा च स्वसुखे गर्वमनुभवन्नुपहसति। तेन तस्य सुखप्राप्ति:।
अनुवाद - जो कोई अपने घर के वातायन से मार्ग में जा रहे सुखी और दु:खी लोगों को देखता हुआ हँसता है और देखना चाहता है, उसका आदर उनके दर्शनजन्य अनुभवमात्र से प्राप्त होने वाले सुख के लिए होता है। वह सुखी लोगों को देखकर वैसा बनना चाहता है तथा दु:खी जनों को देखकर अपने पर गर्व करता है।
।। ३७।।
अथ यदा सुखिलोकविलोकनात्
प्रयतते स तथा भवितुं स्वयम्।
मुहुरुपायशतेषु मनस्तनू
व्यथयतीति सतामतिरोहितम्।।
प्रयतते स तथा भवितुं स्वयम्।
मुहुरुपायशतेषु मनस्तनू
व्यथयतीति सतामतिरोहितम्।।
अन्वय: - अथ यदा सुखिलोकविलोकनात् स: स्वयं तथा भवितुं प्रयतते (तदा) उपायशतेषु मुहु: मनस्तनू व्यथयति इति सताम् अतिरोहितम् (विद्यते)।
गङ्गा - अथेति- अथ पथि गच्छत: सुखिसदु:खजनानवलोक्य यदा स जन: सुखिलोकविलोकनात् सुखिजनानां दर्शनात् स्वयं तथा सुखी भवितुं प्रयतते तदा उपायशतेषु सुखप्राप्तिसाधनेषु बहुषु मुहु: बारम्बारं मनस्तनू मनश्च तनु: शरीरं च व्यथयति दु:खयति। मानसिकं शारीरिकं च कष्टमनुभूयाऽपि सुखाय प्रयतत इत्यर्थ:। इति अयमत्र प्रतिपादित: सिद्धान्त: सतां विदुषाम् अतिरोहितं प्रत्यक्षम्। विद्यत इति शेष:।
अनुवाद - तदनन्तर जब वह सुखी जनों को देखता है तो स्वयं भी वैसा होने का प्रयत्न करता है। सुखप्राप्ति के सैकड़ो उपायों से वह अपने मन और शरीर को व्यथित करता है। यह बात विद्वानों के लिए प्रत्यक्ष है।
।। ३८।।
क्षुधित इच्छति भोक्तु मथाशितो
वसनमाप्तपट: सदनं गृही।
शशिमुखीमथ सूनुमथो धनं
नृपतितामवधिस्त्विह दुर्वच:।।
वसनमाप्तपट: सदनं गृही।
शशिमुखीमथ सूनुमथो धनं
नृपतितामवधिस्त्विह दुर्वच:।।
अन्वय: - क्षुधित: भोक्तुम् इच्छति। अथ अशित: वसनम्, आप्तपट: सदनं, गृही शशिमुखीम् अथ सूनुम्, अथो धनं, (पुन:) नृपतिताम् (इच्छति) इह अवधि: तु दुर्वच: (एव अस्ति)।
गङ्गा - क्षुधित इति- क्षुधित: बुभुक्षाग्रस्त: भोक्तुं भोजनम् इच्छति। अथ अशित: कृतभोजन: वसनं पटमिच्छति, आप्तपट: प्राप्तवस्त्र: सदनं भवनमिच्छति, गृही गृहवान् शशिमुखीं स्त्रियं वाञ्छति, कलत्रवान् पुत्रं, पुत्रवान् धनं, धनवान् तु नृपतितां नरेशतां वाञ्छति। एवं कामनानां कोऽपि अवधि: न भवति। काम: कामेन वृद्धिं गच्छतीत्यर्थ:। अतोऽत्र अवधि: तु दुर्वच: कथनयोग्य एव नास्ति। एकं प्राप्याऽन्यत् प्रत्युत्कण्ठत इति भाव:।
अनुवाद - भूखा व्यक्ति भोजन चाहता है। जिसे भोजन मिल गया वह कपड़ा चाहता है। कपड़ा पाकर घर की इच्छा करता है, घर पाकर स्त्री चाहता है, स्त्री के बाद पुत्र, पुत्र के बाद धन और धन के बाद वह राजा बनना चाहता है। इस प्रकार कामनाओं की कोई अवधि नहीं है।
।। ३९।।
तनुहितेषु हि तेष्वखिलेषु चेत्
प्रयतनीयमुपायगवेषणे।
क्षपयत: पुरुषायुषमत्र का:
सुखलवस्थितिशान्तिसुषुप्तय:।।
प्रयतनीयमुपायगवेषणे।
क्षपयत: पुरुषायुषमत्र का:
सुखलवस्थितिशान्तिसुषुप्तय:।।
अन्वय: - हि तेषु अखिलेषु तनुहितेषु उपायगवेषणे प्रयतनीयं चेत्, अत्र पुरुषायुषं क्षपयत: सुखलवस्थितिशान्तिसुषुप्तय: का:?
गङ्गा - तनुहितेष्विति- हीति निश्चयार्थकमव्ययम्। तेषु पूर्ववर्णितेषु अखिलेषु समग्रेषु तनुहितेषु अल्पहितकारिषु सुखेषु उपायगवेषणे साधनान्वेषणे प्रयतनीयं चेत् प्रयत्नो विधेयश्चेत्, अत्र वैषयिकसुखप्राप्तौ पुरुषायुषं क्षपयत: समग्रमपि जीवनं गमयत: सुखलवस्थितिशान्तिसुषुप्तय: सुखलवस्य सुखलेशस्य स्थितिश्च शान्तिश्च सुषुप्तिश्च ता:। आनन्दलेशस्य स्थिति: शान्ति: सुषुप्ति: वा अस्मिन् विषये का। यो हि वैषयिकसुखलाभाय समग्रमपि जीवनं गमयति सुखलेशस्य स्थितिं शान्तिं सुषुप्तिं चापि गमयितुं शक्रोति। तज्जीवने सुखलवस्थित्यादीनामपि महत्त्वं न भवतीत्यर्थ:।
अनुवाद - उन समस्त स्वल्प हितकारी सुखों के उपाय खोजने में ही जो जीवन बिता देते हैं, उनके लिए सुख की लेश मात्र स्थिति, शान्ति या सुषुप्ति क्या है। उन्हें तो वह बड़ी सरलता से खो सकता है।
।। ४०।।
इदमशक्यमिदं च सुसाधमि-
त्यवधृतौ किमपीह न साधनम्।
क्रमश एव कुधीर्हि दुराशया-
ऽनृतविकल्पपयोधिषु पात्यते।।
त्यवधृतौ किमपीह न साधनम्।
क्रमश एव कुधीर्हि दुराशया-
ऽनृतविकल्पपयोधिषु पात्यते।।
अन्वय: - इदम् अशक्यम् इदं च सुसाधम् इति अवृधृतौ इह किमपि साधनं न (अस्ति)। हि कुधी: दुराशया क्रमश: अनृतविकल्पपयोधिषु पात्यते एव।
गङ्गा - इदमिति- इदं चित्सुखमशक्यं असम्भवम्, साधयितुं योग्यं नास्ति, अथ च इदं वैषयिकं सुखं सारल्येन संसारे लभ्यत्वात् सुसाधं सुखेन साध्यम् इति एतादृश्याम् अवधृतौ निश्चये किमपि साधनं प्रमाणं नास्ति। एतादृश: कुधी: कुत्सितमति: जन: क्रमश: क्रमेण दुराशया अनृतविकल्पपयोधिषु अनृता असत्या ये विकल्पपयोधय: समुद्रास्तेषु पात्यते एव। असत्यभूतेषु विकल्पसमुद्रेषु स कुत्सितमति: निपात्यत इत्यर्थ:। 'अनृतं कृषावसत्ये चÓ इति रुद्र:।
अनुवाद - यह (चित्सुख) समाधि आदि के द्वारा प्राप्तव्य होने के कारण दुर्लभ है तथा यह (वैषयिक सुख) सरलता से प्राप्त होने के कारण सुसाध्य है, इस प्रकार के निर्धारण में कोई प्रमाण नहीं है। ऐसे विचारों में फँसा हुआ दुर्बुद्धि दुराशा के द्वारा क्रमश: असत्य विकल्पों के समुद्र में गिरा दिया जाता है। उसे कुछ भी प्राप्त नहीं होता।
।। ४१।।
अथ बलात् क्वचिदीप्ससि विश्रमं
मनसि वाञ्छसि देहसुखेप्सया।
विरम कार्यशतादव तां यया
सुखमवाप्स्यसि नापि च खेत्स्यसे।।
मनसि वाञ्छसि देहसुखेप्सया।
विरम कार्यशतादव तां यया
सुखमवाप्स्यसि नापि च खेत्स्यसे।।
अन्वय: - अथ बलात् क्वचित् विश्रमम् ईप्ससि। देहसुखेप्सया (वा)मनसि (विश्रमं)वाञ्छसि (चेत्) कार्यशतात् विरम। तां (देहसुखेप्सां) च अव। यया सुखम् अवाप्स्यसि, न अपि खेत्स्यसे।
गङ्गा - अथ बलादिति- अथेति प्रश्ने। 'मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्वथो अथÓ इत्यमर:। बलात् हठात् क्वचित् विश्रमं विरामम् ईप्ससि, देहसुखेप्सया शारीरिकानन्देच्छया क्वचित् मनसि विश्रमं विश्रान्तिं वाञ्छसि इच्छसि चेत् कार्यशतात् देहसुखप्राप्तये क्रियमाणोपायेभ्य: विरम विरतो भव। तां स्वीयां देहसुखेप्सां च अव रक्ष। यतो हि सैव तव चार्वाकस्य सिद्धान्तस्य मूलम्। तदिच्छामात्रेण सुखीभवेत्यर्थ:। यया देहसुखेच्छया त्वं सुखमवाप्स्यसि। तस्या इच्छाया मनोव्यापाररूपत्वात्तत्र श्रान्त्यभावात् न अपि खेत्स्यसे खेदं प्राप्स्यसे। त्वया देहसुखेप्सया यद्धि कार्यशतं सम्पाद्यते तदपि शरीरे खेदमेवोत्पादयति। अत: कार्यशतं विहाय तां देहसुखसमीहामेव रक्षेत्यभिप्राय:। वाराणसीसंस्करणे तु वाञ्छसि इत्यत्र 'वाञ्छतिÓ इति पाठ:। खेत्स्यसे इत्यत्र च 'खेत्स्यतेÓ इति पाठ:। अर्थसङ्गति वशादस्माभि: पाठ: परिवर्तित:। तेन सर्वत्र मध्यमपुरुषप्रयोग:।
अनुवाद - यदि देहसुख की कामना से बलात् कहीं मन में भी विश्राम चाहते हो तो उस देहसुख की प्राप्ति के लिए किये जा रहे सैकड़ों कार्यों से रुको। अपने उस देह सुख की इच्छा की रक्षा करो। उसी से तुम्हें सुख भी मिलेगा और तुम श्रान्त भी नहीं हो सकोगे। उस देहसुखेप्सा के लिए किये गये प्रयासों से तो कष्ट ही सम्भव है।
।। ४२।।
अथ कृतज्ञतया सुखसाधने
वपुषि भूरिसुखाय विचेष्टसे।
सपदि तां सुखितां तुदतो भृशं
तव कथं भविता न कृतघ्नता।।
वपुषि भूरिसुखाय विचेष्टसे।
सपदि तां सुखितां तुदतो भृशं
तव कथं भविता न कृतघ्नता।।
अन्वय: - अथ सुखसाधने वपुषि कृतज्ञतया भूरिसुखाय विचेष्टसे (तर्हि) सपदि तां सुखितां तुदत: तव भृशं कृतघ्रता कथं न भविता?
गङ्गा - स्वपक्षसाधनाय तर्कान्तरं प्रस्तौति- अथ कृतज्ञतयेति- अथ सुखसाधने वपुषि आनन्दोपाये शरीरे कृतज्ञतया कार्तज्ञ्येन भूरिसुखाय प्राप्तापेक्षयाऽधिकसुखप्राप्तये विचेष्टसे चेष्टां कुरुषे तर्हि सपदि तां सुखितां सुखिनो देहस्य भावं तुदत: पीडयत: तव चार्वाकस्य भृशं कृतघ्नता उपकारिणो द्रोह: कथं न भविता। स दोषस्त्ववश्यम्भावीत्यर्थ:। भवन्मते शरीरमेव सुखस्य साधनमिति कृतज्ञतया भवान् यदि अधिकसुखप्राप्तये परिश्रम्य शरीरं पीडयति तर्हि सा न कृतज्ञताऽपितु कृतघ्नतैवेति भाव:।
अनुवाद - यदि सुख के साधनरूप शरीर में कृतज्ञ होते हुए और अधिक सुख की प्राप्ति की चेष्टा करते हो ( शरीर को पीड़ा पहुँचाते हो) तो तुम इस सुखिता को पीडि़त कर रहे हो। ऐसे में क्या तुम्हारी कृतघ्नता सिद्ध नहीं होती?
।। ४३।।
अयि! विचारय सुन्दरमन्दिरा-
न्तरगमञ्चककुञ्चितलोचना।
निजतनुर्विपिनेषु रणेषु वा
नयविद: कथमर्हति यन्त्रणाम्?।।
न्तरगमञ्चककुञ्चितलोचना।
निजतनुर्विपिनेषु रणेषु वा
नयविद: कथमर्हति यन्त्रणाम्?।।
अन्वय: - अयि! सुन्दरमन्दिरान्तरगमञ्चककुञ्चितलोचना नयविद: (तव) निजतनु: विपिनेषु रणेषु वा यन्त्रणां कथम् अर्हति? (इति) विचारय।
गङ्गा - अयीति- अयीति सम्बोधने। हे चार्वाक! इत्यर्थ:। सुन्दरमन्दिरान्तरगमञ्चककुञ्चितलोचना। सुन्दरे रम्ये मन्दिरान्तरगे भवनाभ्यन्तरगे, मञ्चके पर्यङ्के कुञ्चिते दरमीलिते लोचने नयने यस्या: सा। 'अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्। आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपिÓ इत्यमर:। तादृशी नयविद: नीतिज्ञस्य तव निजतनु: स्वीयं शरीरं विपिनेषु अरण्येषु। 'अटव्यरण्यं विपिनं गहनं काननं वनम्Ó इत्यमर:। रणेषु वा यन्त्रणां पीडां कथमर्हति कथं भोक्तुं शक्रोतीति विचारय। यतो हि शरीरमेव ते सर्वस्वम्। तथात्वे तस्मिन् दु:खसहनयोग्यता नास्तीति भाव:। तेन सर्वत्र सुखेनैव भाव्यम्।
अनुवाद - हे चार्वाक! सुन्दर भवन के भीतर बिछे हुए पर्यंक पर अलसाये नेत्रों वाला तुझ नीतिवेत्ता का अपना शरीर जँगल या युद्ध में दु:ख कैसे सहन कर सकता है- यह विचार करो।
।। ४४।।
यदि च भाविसुखोच्चयतृष्णयो-
पनतमप्यवधूय सुखं लघु।
व्रजसि दृष्टमुपेक्ष्य परार्थिन-
स्तव कथं न भवेत्स्वमतच्युति:?।।
पनतमप्यवधूय सुखं लघु।
व्रजसि दृष्टमुपेक्ष्य परार्थिन-
स्तव कथं न भवेत्स्वमतच्युति:?।।
अन्वय: - यदि च भाविसुखोच्चयतृष्णया उपनतम् अपि सुखं लघु अवधूय दृष्टम् उपेक्ष्य व्रजसि (तर्हि) परार्थिन: तव स्वमतच्युति: कथं न भवेत्?
गङ्गा - यदि चेति- यदि च भाविसुखोच्चयतृष्णया, कालान्तरे प्राप्स्यमानस्य सुखसमूहस्य तृष्णया लालसया उपनतं प्राप्तम् अपि सुखं लघु सपदि अवधूय तिरस्कृत्य दृष्टं प्रत्यक्षमनुभूयमानम् उपेक्ष्य दूरीकृत्य व्रजसि गच्छसि तर्हि परार्थिन: तव स्वमतच्युति: स्वसिद्धान्तापकर्ष: कथं न भवेत्? प्रत्यक्षमात्रप्रमाणवादिना त्वयाऽनुमानसाहाय्येन परार्थलोभाद् गमने स्वसिद्धान्तापकर्षस्त्वस्त्येव। यतो हि प्रत्यक्षसिद्धं दृष्टं परित्यज्य भवान् अनुमानसिद्धमदृष्टं प्रति धावतीत्यर्थ:।
अनुवाद - यदि भावी सुख के समूह की तृष्णा से तुम प्राप्त सुख का तिरस्कार करते हो तथा उस प्रत्यक्ष सुख को छोड़ कर अनुमानसिद्ध अदृष्ट की ओर दौड़ रहे हो तो क्या तुम स्वयं अपने मत से च्युत नहीं हो रहे?
(अनुमिते: प्रमात्वम्)
।। ४५।।
निजकुसूलगधान्यमतीन्द्रिया-
धिकफ लस्पृहया वपतो भुवि।
प्रकटयत्यधिकं तव मूढता-
मनुमितिप्रमितित्वनिराकृति:।।
धिकफ लस्पृहया वपतो भुवि।
प्रकटयत्यधिकं तव मूढता-
मनुमितिप्रमितित्वनिराकृति:।।
अन्वय: - अतीन्द्रियाधिकफलस्पृहया निजकुसूलगधान्यं भुवि वपत: अनुमितिप्रमितित्वनिराकृति: तव मूढताम् अधिकं प्रकटयति।
गङ्गा - सम्प्रत्यनुमितिनिराकरणं तस्य प्रतिवदति- निजकुसूलेति- अतीन्द्रियाधिकफलस्पृहया, अतीन्द्रियाणाम् इन्द्रियाऽगोचराणामनुमानगम्यानाम् अधिकफलानां या स्पृहा बहुफलप्राप्तिसमीहा तया निजकुसूलगधान्यं स्वाऽन्नागारस्थं धान्यं भुवि पृथ्व्यां वपत: वपनं कुर्वत:। अनुमितिप्रमितित्वनिराकृति: अनुमिते: प्रमात्वं निराकुर्वतोऽपि ते तत्स्वीकृति: तव मूढतां मूर्खताम् अधिकं आधिक्येन प्रकटयति द्योतयति। पूर्वं भवान् प्रत्यक्षमात्रस्य प्रमाणतामङ्गीकृत्य तद्भिन्नाऽनुमानादीनां प्रमात्वं निराकृतवान्। सम्प्रति च अतीन्द्रियामधिकफलप्राप्तिमनुमीय स्वगृहस्थं धान्यम् अधिकफलप्राप्तिलोभेन वपसीति तवेयं दशा तव मूढतां प्रकटयतीत्यर्थ:।
अनुवाद - अतीन्द्रिय (अनुमानगम्य) अधिक फल पाने की इच्छा से तुम अपनी कोठी का धान्य भूमि में बो रहे हो, अत: तुम्हारा अनुमिति के प्रमात्व का निराकरण तुम्हारी अत्यधिक मूर्खता को प्रकट कर रहा है। अधिक फलप्राप्ति का तुम्हारा यह लोभ अनुमानगम्य नहीं तो और क्या है?
।। ४६।।
तदिदमुत्कटसंशयमात्रतो
यदि करोषि तदा शममाश्रय।
फ लति तत्र कदाचिदपि क्रिया
शमसुखानुभवो नियत: परम्।।
यदि करोषि तदा शममाश्रय।
फ लति तत्र कदाचिदपि क्रिया
शमसुखानुभवो नियत: परम्।।
अन्वय: - यदि उत्कटसंशयमात्रत: तत् इदं करोषि तदा शमम् आश्रय। तत्र कदाचिद् अपि क्रिया फलति परं शमसुखानुभव: नियत: (अस्ति)।
गङ्गा - नानुमानेन, अपितु संशयादहं निजकुसूलगधान्यं वपामीति प्रतिवादिपक्षमुपस्थापयन्नाह- तदिदमिति- यदि उत्कटसंशयमात्रत: प्रबलसंशयापन्नस्त्वमनुमानमनाश्रित्य तत् पूर्वोक्तमिदं निजकुसूलगधान्यं संशयाद् वपसि तदा शमं शान्तिम् आश्रय धारय। तत्र संशये कदाचिद् अपि यदा कदा एव क्रिया फलति फलवती भवति। संशयात् कृतकार्ये फलप्राप्ति: न ध्रुवा किन्तु तत्र शमसुखानुभव: शमस्य निर्वेदस्य अनुभव: नियत: निश्चित:। यतो हि संशयापन्न: फलानिश्चयेनैव कार्यं सम्पादयति। संशये फलप्राप्तिर्भवेन्न वा शमप्राप्तिस्तु भवत्येव। 'शमथस्तु शम: शान्ति:Ó इत्यमर:। संशयात् क्रियमाणकार्ये कामक्रोधाद्यभावात् शमानुभवोऽवश्यम्भावीति तव मते शमस्य सुखरूपाभावात् स्वयमेव ते तदाश्रयप्रयासेनाऽस्मत्सिद्धान्ताङ्गीकार इत्यभिप्राय:।
अनुवाद - अगर तुम (अनुमान से नहीं) अपितु उत्कट संशय के कारण अपने अन्नागार के अनाज को भूमि में बो रहे हो तब तो शान्ति का आश्रय लो। संशय में की गई क्रिया कभी कभी ही फलवती होती है किन्तु उसमें शान्ति का अनुभव तो नियत ही होता है। क्योंकि संशयापन्न व्यक्ति फल के अनिश्चय से ही कार्य सम्पादित करता है।
।। ४७।।
अथ शरीरसुखान्मनस: सुखं
त्वमधिकं वदसीदमसाम्प्रतम्।
न हि मनोऽक्षगणेन समीक्ष्यते
न पदजानुमिती प्रमिती तव।।
त्वमधिकं वदसीदमसाम्प्रतम्।
न हि मनोऽक्षगणेन समीक्ष्यते
न पदजानुमिती प्रमिती तव।।
अन्वय: - अथ त्वं शरीरसुखात् मनस: सुखम् अधिकं वदसि, इदम् असाम्प्रतम्। अक्षगणेन मन: न हि समीक्ष्यते। पदजानुमिती तव प्रमिती न (स्त:)।
गङ्गा - अथ शरीरेति- अथ त्वं चार्वाक: स्वसिद्धान्तरक्षायै सम्प्रति शरीरसुखात् देहस्य सुखात् मनस: सुखम् अधिकं वदसि। निजकुसूलगधान्यमुप्त्वा मन:शान्तिर्लभ्यत इति निर्धारयसि चेत् इदं ते कथनम् असाम्प्रतम् अनुचितम्। अक्षगणेन इन्द्रियसमूहेन मन: न हि समीक्ष्यते, समन्ताद् दृश्यते। 'अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके। रुद्राक्षेन्द्राक्षयो: सर्पे विभीतकतरावपि। चक्रे कर्षे पुमान् क्लीबं तुत्थे सौवर्चलेन्द्रियेÓ इति मेदिनी। मन इन्द्रियसमूहदृश्यं न भवति। अथ च पदजानुमिती पदजा, शाब्दी प्रमा च अनुमितिश्च तव प्रमिती प्रमे न स्त:। अत: शब्दप्रमाणेन अनुमानेन वाऽपि तव मते मनस: सुखस्य निर्धारणं न भवितुमर्हति। तव मते केनापि प्रमाणेन मनस: सुखस्य अग्रहात् तद्गतसुखस्याऽप्यग्रह:।
अनुवाद - अगर तुम शरीरसुख की अपेक्षा मानसिक सुख को अधिक मानते हो तो वह भी उचित नहीं होगा। क्योंकि इन्द्रियसमूहों से मन देखा नहीं जा सकता। उसका शब्दप्रमाण या अनुमान से ज्ञान नहीं हो सकता। तुम्हारे मत में ये दोनो प्रमाण हैं ही नहीं। अत: प्रत्यक्ष से अतिरिक्त प्रमाण से सिद्ध होने वाली वस्तुओं की सत्ता तुम्हारे मत में हो ही नहीं सकती।
।। ४८।।
तनुगतावयवं कमपीह चे-
द्वदसि चित्तमिदं न हि युज्यते।
बहुभिरन्वयवद्व्यतिरेकिणी
मतिसुखे तनुगावयवैर्यत:।।
द्वदसि चित्तमिदं न हि युज्यते।
बहुभिरन्वयवद्व्यतिरेकिणी
मतिसुखे तनुगावयवैर्यत:।।
अन्वय: - इह कमपि तनुगतावयवं चित्तं वदसि चेत्, इदं न हि युज्यते। यत: बहुभि: तनुगावयवै: मतिसुखे अन्वयवदï्व्यतिरेकिणी (भवत:)।
गङ्गा - पूर्वपक्षिणो मनस: शरीरावयवत्वेन स्थापनां निराकर्तुमाह- तनुगतेति- इह अस्मिन् शरीरात्मप्रसङ्गे आवयो: संलापे चार्वाकस्त्वं मनस: प्रत्यक्षतां वक्तुं कमपि तनुगतावयवं शरीरस्य अङ्गविशेषं चित्तं मन: वदसि चेत्, इदं न हि युज्यते। तवैतत्कथनमौचित्यं न भजते। 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनÓ इत्यमर:। यत: यस्मात् कारणात् बहुभि: अनेकै: तनुगावयवै: शरीरस्थाङ्गै: मतिसुखे मति: ज्ञानं च सुखम् आनन्दश्चेति मतिसुखे। ज्ञानानन्दावित्यर्थ:। अन्वयवद्व्यतिरेकिणी सत्तावदभाववती भवत:। शरीरस्य कैश्चिदङ्गै: मतिसुखयोरन्वयो भवति कैश्चिच्च व्यतिरेक:। कश्मिंश्चिदङ्गविशेषे ज्ञानं भवति कश्मिंश्चिच्च सुखमिति भाव:। अतो न शरीराङ्गविशेषस्य मनस्त्वं निर्धारयितुं सुशकम्। तथात्वे सर्वेष्वप्यङ्गेषु सुखत्वापत्ते:।
अनुवाद - इस प्रसंग में यदि तुम मन की प्रत्यक्षता निर्धारित करने के लिए शरीरगत किसी अंग को मन कहो, तो यह भी ठीक नहीं। क्योंकि शरीर के बहुत से अंगों का ज्ञान और सुख से अन्वय होता है तथा बहुत अंगों में उसका व्यतिरेक होता है। अत: किसी अंग विशेष को 'मनÓ मानकर तुम उसको प्रत्यक्षप्रमाण से सिद्ध नहीं कर सकते।
।। ४९।।
अखिलकायगतावयवेषु चेत्
सुखमतिस्थितिरेतदपूजितम्।
वद तथा सति चेतयते कथं
विकल एकतमावयवे भवान्?।।
सुखमतिस्थितिरेतदपूजितम्।
वद तथा सति चेतयते कथं
विकल एकतमावयवे भवान्?।।
अन्वय: - अखिलकायगतावयवेषु सुखमतिस्थिति: (अस्तीति वदसि) चेत्, एतत् अपूजितम् (अस्ति) तथा सति एकतमावयवे विकले भवान् कथं चेतयते (इति) वद।
गङ्गा - सर्वेष्वङ्गेषु ज्ञानानन्दस्थितिं खण्डयन्नाह- अखिलेति- उपर्युक्तां विप्रतिपत्तिं निराकर्तुं चार्वाकस्त्वं अखिलकायगतावयवेषु निखिलेऽपि शरीरे हस्तपादादयो येऽवयवा: सन्ति तेषु सर्वेष्वपि सुखमतिस्थिति: सुखज्ञानयो: सत्ताऽस्तीति प्रतिपादयसि चेत्। एकस्याऽवयवस्य मनस्त्वकल्पने तादृशविप्रतिपत्तिरिति तामपाकर्तुं सकलशरीरगतावयवेषु सुखज्ञानयो: स्थितिं स्वीकरोषि चेदित्यर्थ:। तथात्वे एकतमावयवे विकले कस्यचिदेकस्य अङ्गविशेषस्य विकलतायां सत्यां भवान् कथं चेतयते संज्ञावान् भवति। अखिलशरीरगतावयवेषु सुखमत्यो: स्थितेरेकस्य वैकल्ये चेतनाभावो भविष्यतीत्यर्थ:। अतो न तथा कल्पनयाऽपि भवदभीष्टा मनस: प्रत्यक्षप्रमाणसिद्धिरिति तात्पर्यम्।
अनुवाद - (उपर्युक्त आपत्ति को दूर करने के लिए) यदि तुम सम्पूर्ण शरीर के सभी अंगों में सुख अैर ज्ञान की स्थिति मानते हो तो भी बात नहीं बनती। ऐसे में किसी एक अवयव के विकल हो जाने पर आप चेतना कैसे प्राप्त करेंगे। अत: इससे भी मन की प्रत्यक्ष प्रमाण से सिद्धि संभव नहीं है।
।। ५०।।
अथ पृथक् पृथगिच्छसि चेतनान्
तनुगतावयवान् सकलान्न तत्।
निजनिजेष्टकृते व्रजतो दिश:
क इह तान् कलहाद्विनिवर्तयेत्।।
तनुगतावयवान् सकलान्न तत्।
निजनिजेष्टकृते व्रजतो दिश:
क इह तान् कलहाद्विनिवर्तयेत्।।
अन्वय: - अथ सकलान् तनुगतावयवान् पृथक् पृथक् चेतनान् इच्छसि, तत् न। निजनिजेष्टकृते दिश: व्रजत: तान् इह कलहात् क: विनिवर्तयेत्?
गङ्गा - पुनस्तर्कान्तरेण तन्मतं खण्डयति- अथ पृथगिति- अथ पूर्वोक्तप्रकारेण परास्तोऽपि चार्वाकस्त्वं सकलान् हस्तपादादीन् तनुगतावयवान् शरीरस्थाङ्गानि पृथक् पृथक् चेतनान्, प्रत्यङ्गं स्वातन्त्र्येण चेतनां वाञ्छसि, तेन तव एकतमावयवे विकलेऽपि चेतनासिद्धिस्तु स्यात् किन्तु तथात्वे प्रत्येकमङ्गस्य स्वतन्त्रचेतनत्वात् तेषां स्वस्वविषये स्वतन्त्रप्रवृत्तेरापत्ति:। एवं निजनिजेष्टकृते, चक्षुषा दर्शनार्थं श्रवणेन श्रवणार्थं तथा च तत्तदङ्गानि तत्तत्स्वेष्टसिद्धये दिश: व्रजत: गच्छत: तानि कलहात् क: विनिवर्तयेत्। एका चेतनैव तेषां विनिवारणे नियमने वा क्षमा भवति। त्वन्मते तस्या: प्रत्यङ्गं स्वातन्त्र्यान्न तस्या अपि तद्वारणसामथ्र्यं स्यादित्यर्थ:। अतो नैतेनापि तवाभीष्टसिद्धि:।
अनुवाद - अगर तुम सभी शरीरगत अवयवों को पृथक् पृथक् चेतन मानते हो, तो भी ठीक नहीं। ऐसे में अपनी अपनी इष्टसिद्धि के लिए विभिन्न दिशाओं में जा रहे इन अंगों को कलह से कौन रोक सकेगा। चेतना के एक होने से वही इन अंगों का नियमन करती है किन्तु तुम्हारे मत में उसके प्रति अंग में स्वतन्त्र होने से वह भी इनके विनिवारण में समर्थ नहीं हो सकेगी।
।। ५१।।
चिरपरीक्षणतोऽपि न मुख्यता
क्वचिदिहावयवे सुवचा तनो:।
शिरसि वक्षसि वा सुखितेऽपि को
विषहते करपादनिपीडनम्।।
क्वचिदिहावयवे सुवचा तनो:।
शिरसि वक्षसि वा सुखितेऽपि को
विषहते करपादनिपीडनम्।।
अन्वय: - चिरपरीक्षणत: अपि इह अवयवे तनो: मुख्यता क्वचित् न सुवचा (अस्ति)। शिरसि वक्षसि वा सुखिते अपि करपादनिपीडनं क: विषहते?
गङ्गा - अङ्गेषु तनोर्मुख्यतां तिरस्कुर्वन्नाह- चिरपरीक्षणत इति- चिरपरीक्षणत: अपि चिरकालं यावत् क्रियमाणेन परीक्षणेनाऽपि इह अवयवे शरीराङ्गे तनो: मुख्यता क्वचित् न सुवचा स्वीकारयोग्या। तनौ प्रत्येकम् अवयव: मुख्यो भवति। शिरसि वक्षसि वा सुखिते अपि करपादनिपीडनं क: विषहते। शिरसि वक्षसि च सत्यपि पीडाद्यभावे करपादयो: निपीडनं पीडां क: विषहते सोढुं शक्रोति। न कोऽपीत्यर्थ:। अतो शरीराङ्गे शरीरस्य मुख्यता नेति सिद्धम्। एवं शरीरसुखात् मनस: सुखस्याधिक्यकल्पनेनाऽपि न ते कोऽपि लाभ इत्यर्थ:।
अनुवाद - चिरकाल तक किये गए परीक्षण से भी अङ्ग पर शरीर की मुख्यता कहीँ सिद्ध नहीं होती। शिर और वक्ष:स्थल के सुखी होने पर भी हाथ और पैर की पीड़ा को कौन सहन करता है? अत: मन को शरीर का अंगविशेष मान कर उसकी प्रत्यक्षसिद्धि कर लेने पर भी कोई लाभ नहीं है क्योंकि एक अङ्ग के सुखी होने पर भी सम्पूर्ण शरीर सुखी नहीं हो सकता।
।। ५२।।
तदवगच्छ शरीरमचेतनं
तदनुकूलविरुद्धसमागमात्।
तदितर: सुखदु:खयुतो भवेत्
स पुरुषोऽभिमत: स च चेतन:।।
तदनुकूलविरुद्धसमागमात्।
तदितर: सुखदु:खयुतो भवेत्
स पुरुषोऽभिमत: स च चेतन:।।
अन्वय: - तत् तदनुकूलविरुद्धसमागमात् शरीरम् अचेतनम् अवगच्छ। तदितर: सुखदु:खयुत: भवेत्। स (एव शास्त्रकारै:) पुरुष: स (एव) च चेतन: अभिमत:।
गङ्गा - बहुविधतर्कैश्चार्वाकस्य तनुविषयकं सिद्धान्तं निराकृत्य निष्कर्षं वक्ति- तदवगच्छेति- तत् तस्मात् कारणात् तदनुकूलविरुद्धसमागमात् तेषामनुकूलानां विरुद्धानां च सिद्धान्तानां समागमात् सम्पर्कात् त्वया चार्वाकेण शरीरस्य चैतन्यानुकूलसिद्धान्ता: प्रतिपादिता मया च सिद्धान्तिना तद्विरुद्धा: सिद्धान्ता: प्रतिपादिता इति हेतो: शरीरम् अचेतनम् अवगच्छ विद्धि। तदितर: तस्मात् शरीराद् इतर: भिन्न: एव कश्चन सुखदु:खयुत: सुखदु:खयोर्भोक्ता भवेत्। स एव ऋषिभि: शास्त्रकारैश्च पुरुष: चेतनश्च अभिमत:। न शरीरम्। 'पुरुषावात्ममानवौÓ इत्यमर:। श्रीमद्भगवद्गीतायामप्युक्तम्-
पुरुष: प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु।। (१३.२१)
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु।। (१३.२१)
अतो न शरीरमपितु आत्मा एव सुखदु:खयोर्भोक्ता। अत्र भगवदुक्तिरपि प्रमाणम्।
अनुवाद - अत: उन अनुकूल और विरुद्ध सिद्धान्तों के समागम से शरीर को अचेतन समझो। शरीर से भिन्न ही कोई सुख और दु:ख का भोक्ता है। ऋषियों और शास्त्रकारों द्वारा वही 'पुरुषÓ या 'चेतनÓ कहा गया है।
।। ५३।।
अपि च लब्धफ लान्स्वकृतोद्यमै-
र्नयविदस्त्वमवेक्ष्य फ लाप्तये।
प्रयतमानतनुस्तनुषे मुधा
ह्यपलपन्ननुमानविमाननाम्।।
र्नयविदस्त्वमवेक्ष्य फ लाप्तये।
प्रयतमानतनुस्तनुषे मुधा
ह्यपलपन्ननुमानविमाननाम्।।
अन्वय: - अपि च त्वं स्वकृतोद्यमै: लब्धफलान् नयविद: अवेक्ष्य प्रयतमानतनु: (सन्) मुधा हि अपलपन् अनुमानविमाननां तनुषे।
गङ्गा - अवसरं प्राप्य चार्वाकसिद्धान्तेऽनुमानादीनामपि व्याप्तिं निरूपयति- अपि चेति- अपि च त्वं चार्वाक: स्वकृतोद्यमै: निजसम्पादितप्रयासै: लब्धफलान् लब्धानि प्राप्तानि फलानि कृतकार्यपरिणामा यैस्तान् नयविद: नीतिविज्ञान् अवेक्ष्य दृष्ट्वा प्रयतमानतनु: सन् प्रयतमाना फलप्राप्तिलोभात् कार्यसम्पादनसंलग्रा तनु: शरीरं यस्य तादृशो भूत्वा मुधा व्यर्थमेव अपलपन् अपलापं कुर्वन् अनुमानविमाननां अनुमानप्रमाणस्य अवमाननं तनुषे प्रसारयसि। वस्तुतो नयविदां लब्धफलानि दृष्ट्वा तत: स्वविषयेऽपि फलप्राप्तिमनुमीय त्वमपि प्रयतमानतनुर्भवसीत्यतोऽनुमानं प्रमाणत्वेन स्वीकृत्यापि तदवमाननं करोषीत्यर्थ:।
अनुवाद - तुम अपने उद्यमों से फलप्राप्त करने वाले नीतिवेत्ताओं को देखकर उससे फलप्राप्ति का अनुमान कर रहे हो। इसीलिए अपने शरीर को कार्यसम्पादन में प्रयत्नशील कर रहे हो। ऐसे में व्यर्थ ही अपलाप करते हुए अनुमान की अवमानना कर रहे हो। वह तो तुम्हारे द्वारा स्वीकृत ही है।
।। ५४।।
न खलु भावि फ लं तव गोचरो
न च तथाविधहेतुफ लान्वय:।
अपि तु दृष्टबलेन स कल्प्यते
तदिह नानुमिति: प्रमिति: कथम्?।।
न च तथाविधहेतुफ लान्वय:।
अपि तु दृष्टबलेन स कल्प्यते
तदिह नानुमिति: प्रमिति: कथम्?।।
अन्वय: - भावि फलं तव गोचर: न खलु। न च तथाविधहेतुफलान्वय: (एव अस्ति)। अपि तु स दृष्टबलेन कल्प्यते। तत् इह अनुमिति: प्रमिति: कथं न (अस्ति)?
गङ्गा - पुन: पूर्वोक्तमेव दृढयति- न खलु भावतीति- भावि फलं क्रियमाणकार्यजनयिष्यमाणं फलमित्यर्थ:। यत्समीहया सम्प्रतिकार्यं कुर्वन्नसि तत्फलं तव गोचरो न, प्रत्यक्षविषयो नास्ति। खल्विति निश्चयार्थकमव्ययम्। अथ च तथाविधहेतुफलान्वय: तथाविधयोस्त्वदभीष्टयो: हेतुफलयो: कारणकार्ययो: अन्वय: सम्बन्धोऽपि नास्ति, यज्ज्ञात्वा एतत्करणेनैतत्फलमवश्यं प्राप्स्यत इति सम्बन्धप्रत्यक्षेण भवान् प्रयतमानतनु: अस्ति। अपि तु वस्तुतस्तु स तादृशहेतुफलान्वय: दृष्टबलेन प्रत्यक्षफलसाहाय्येन कल्प्यतेऽनुमीयते। तदनुमानेनैव भवति कार्यप्रवृत्ति:। अतस्तल्लोभात् प्रयतमानस्य तेऽनुमिति: प्रमिति: कथन्नास्ति। अवश्यमेवास्तीत्यर्थ:।
अनुवाद - भावी फल तो तुम्हें दिखाई पड़ नहीं रहा। हेतु और फल का उस प्रकार का कोई सम्बन्ध भी नहीं है, जिसे जानकर तुम फलप्राप्ति के लिए प्रयास कर रहे हो। उस फल का तो प्रत्यक्षबल से ही अनुमान किया जाता है। तुमने नयविदों को स्वकृतकार्यों से फल प्राप्त करते देखा है। उसी से कार्य में तुम्हारी प्रवृत्ति हुई है। अत: अनुमिति तुम्हारे लिए प्रमा कैसे नहीं है?
।। ५५।।
इदमिहैव विचार्यमहो सुखे
स्वतनुमात्रसमस्थितिके भवान्।
भुवि चिरस्थिरकीर्तिकरोद्यमान्
सपदि दु:खकरान् कुरुते कुत:?।।
स्वतनुमात्रसमस्थितिके भवान्।
भुवि चिरस्थिरकीर्तिकरोद्यमान्
सपदि दु:खकरान् कुरुते कुत:?।।
अन्वय: - स्वतनुमात्रसमस्थितिके सुखे भवान् भुवि दु:खकरान् चिरस्थिरकीर्तिकरोद्यमान् सपदि कुत: कुरुते (इति) अहो। इदम् इहैव विचार्यम्।
गङ्गा - तर्कान्तरेण चार्वाकस्याऽनुमितिप्रमितित्वं साधयति- इदमिहैवेति- स्वतनुमात्रसमस्थितिके सुखे निजशरीरमात्रसंव्यापिनि आनन्दे सत्यपि भवान् चार्वाक: भुवि पृथ्व्यां दु:खकरान् पीडादायकान् चिरस्थिरकीर्तिकरोद्यमान् बहुकालप्रसृतयश:प्रदकार्याणि सपदि शीघ्रमेव कुत: कस्मात् कुरुते? इत्यहो, आश्चर्यम्। एतेन तस्य शरीरसुखमात्रसमीहां व्यवच्छिनत्ति। ततोऽप्यचिरस्थिरकीर्तिकरोद्यमान्, शरीरसुखापेक्षया कीर्तिमधिकं वाञ्छन् येषां सम्पादनेन संसारे चिरकालस्थायि यशो लभ्यते तादृशानि सर:कूपनिर्माणादिकार्याणि सपदि शरीरविनाशभयात् शीघ्रमेव कुत: कस्माद्धेतो: कुरुते सम्पादयति। तव तु तनुसुखमात्रमेवेष्टम्। मृते शरीरे चिरस्थिरकीत्र्या न ते किमपि प्रयोजनम्। तथापि तादृशकार्यसम्पादने कथं ते प्रीतिरिति अहो आश्चर्यम्। इदं तव चिरस्थिरकीर्तिकरकार्यसम्पादनम् इहैव अनुमानप्रसङ्ग एव विचार्यम्, समीक्षणीयम्। तनुमात्रसुखं प्रथयन्नपि नयविदां चिरस्थायिकीर्तिं श्रुत्वा ते तादृशकार्येषु प्रवृत्तिरिति स्वयमेव अनुमितिस्वीकृतिस्ते सिद्ध्यति।
अनुवाद - अपने शरीरमात्र में सुख को मानने वाले तुम उस सुख के होने पर भी पृथ्वी पर कष्टप्रद कार्य कर रहे हो। इससे अपने शरीर को स्वयं कष्ट देकर तुम अपने ही सिद्धान्त को भंग कर रहे हो। शरीर को कष्ट देकर भी चिरकाल तक स्थिर रहने वाली कीर्ति देने वाले उद्यमों को शीघ्र क्यों सम्पन्न कर रहे हो- यह आश्चर्य है। तुम्हारे इस कार्य के विषय में यहीं विचार करना चाहिए। वास्तव में तुम्हारा शरीरसुखमात्र में अनुराग नहीं है। तुम उसके अतिरिक्त भी कीर्ति आदि चाहते हो। अत: अनुमान तुम्हें भी अभीष्ट है यह स्वयं सिद्ध है।
।। ५६।।
विपुलवित्तविनाशमन:श्रमा-
ऽनिशतनूद्यमदु:खपरम्परा:।
नयविदामनिवार्यतमा यशो
विशदमत्र चिराय चिचीषताम्।।
ऽनिशतनूद्यमदु:खपरम्परा:।
नयविदामनिवार्यतमा यशो
विशदमत्र चिराय चिचीषताम्।।
अन्वय: - अत्र चिराय विशदं यश: चिचीषतां नयविदां विपुलवित्तविनाशमन:श्रमाऽनिशतनूद्यमदु:खपरम्परा: अनिवार्यतमा: (भवन्ति)।
गङ्गा - नयविदां दु:खपरम्पराणामनिवार्यत्वं प्रतिपादयन्नाह- विपुलवित्तेति- अत्र संसारे चिराय बहुकालाय विशदं प्रसृतं विशालं वा यश: कीर्तिं चिचीषतां चेतुं समीहमानानां नयविदां नीतिविज्ञानां विपुलवित्तविनाश-मन:श्रम-अनिशतनूद्यम-दु:खपरम्परा:, विपुलवित्तस्य पृथुलधनस्य विनाशश्च। 'विपुल: पृथुलेऽगाधे मेरुपश्चिमभूधरेÓ इति विश्वमेदिन्यौ। मन:श्रमश्च अनिशं सततं तनूद्यम: शरीरसामथ्र्यं च। त एव दु:खपरम्परा: कष्टशृङ्खला इति ता अनिवार्यतमा:। तासां दु:खपरम्पराणां विरहे न विशदयश:प्राप्ति:। भवानपि तादृशकार्यप्रवृत्त्या शरीरसुखमात्रं स्वीयसिद्धान्तं खण्डयतीति कुतस्ते स्वसिद्धान्तनिष्ठत्वमिति भाव:।
अनुवाद - इस संसार में चिरकाल तक स्थायी रहने वाले यश को पाने के इच्छुक नीतिज्ञों के लिए विपुल धन का विनाश, मानसिक श्रम और सतत शारीरिक उद्यम रूप दु:ख परम्पराएं अनिवार्य होती हैं। उन दु:ख परम्पराओं के बिना स्थिरकीर्तिप्रदकार्यों की सिद्धि नहीं होती। तुम ऐसे कार्यों का सम्पादन कर स्वयं दु:खपरम्पराओं का वरण कर रहे हो, अत: तुम स्वयं अपने सिद्धान्त पर स्थिर नहीं हो। तुम्हारा सिद्धान्त तो शरीर को सुख पहुंचाना है। उसे कष्ट देना नहीं।
।। ५७।।
तनुलयानुविनाशिनि चेतने
न हि यशोऽनुभव: श्रमकारिण:।
किमु परस्य सुखैर्गुणकीर्तनै-
रिति भवेदफ लैव यशोऽर्थिता?।।
न हि यशोऽनुभव: श्रमकारिण:।
किमु परस्य सुखैर्गुणकीर्तनै-
रिति भवेदफ लैव यशोऽर्थिता?।।
अन्वय: - तनुलयानुविनाशिनि चेतने श्रमकारिण: यशोऽनुभव: न हि (भवेत्) परस्य सुखै: गुणकीर्तनै: किमु इति यशोऽर्थिता अफला एव भवेत्?
गङ्गा - शरीरस्य विनाशे यशोऽर्थिताया निष्प्रयोजनतां निरूपयति- तनुलयेति- तनुलयानुविनाशिनि शरीरलयं विनाशमनुविनाशिनि चेतने। देह एव चैतन्यमिति मते देहविनाशसमकालमेव चेतनाया अपि विनाशादिति भाव:। श्रमकारिण: यशोलिप्सया चिरस्थिरकीर्तिकरोद्यमे संलग्रस्य यशोऽनुभव: नहि। भवेदिति शेष:। अतश्च परस्य लब्धयशस: सुखै: गुणकीर्तनै: किमु, किम्प्रयोजनमित्यर्थ:। इति एवं प्रकारेण तव शरीरचेतनावादिनस्तु, यशोऽर्थिता अफला निष्फला एव भवेत्। शरीरत्यागानन्तरमपि कीर्तिशरीरेण मनस्विनो जीवन्ति, 'कीर्तिर्यस्य स जीवतिÓ इति वचनप्रामाण्यात्। तव मते तु देहमात्रेणैव प्रयोजनमिति यश:कामनया क्रियमाणकार्याणां वैफल्यमेव। अतस्त्वयाऽपि नित्यचेतनापक्षोऽङ्गीकार्य एव।
अनुवाद - शरीर के विनाश के अनन्तर चेतना का भी विनाश हो जाने के कारण चिरस्थिरकीर्ति की लालसा से श्रम करने वाले को यश का अनुभव नहीं होता। अत: दूसरे के सुख और गुणकीर्तन से क्या लाभ? इस प्रकार तो तुम्हारी कीर्तिलालसा निष्फल ही है। अत: तुम्हें भी चेतना की नित्यता स्वीकार करनी ही चाहिए।
।। ५८।।
अथ शरीरलयेऽपि स चेतन:
परसुखस्वगुणस्तुतिजां मुदम्।
समधिगच्छति दीर्घसुखाय त-
त्सपदि दु:खमपि प्रसहिष्यते।।
परसुखस्वगुणस्तुतिजां मुदम्।
समधिगच्छति दीर्घसुखाय त-
त्सपदि दु:खमपि प्रसहिष्यते।।
अन्वय: - अथ स चेतन: शरीरलये अपि परसुखस्वगुणस्तुतिजां मुदं समधिगच्छति, तत्सपदि दीर्घसुखाय दु:खम् अपि प्रसहिष्यते।
गङ्गा - पुन: पक्षान्तरेण समादधाति- अथ शरीरेति- अथ स चेतन: तनुरूपस्तवाभिमतचेतन: शरीरलये शरीरविनाशे सत्यपि परसुखस्वगुणस्तुतिजां परेषां सुखाज्जायमानां स्वगुणस्तुतिजन्यां च मुदम् आनन्दं समधिगच्छति। 'मुत्प्रीति: प्रमदो हर्षप्रमोदामोदसम्मदा:Ó इत्यमर:। तत् तस्मात् सपदि दीर्घसुखाय चिरकालावस्थायिचिदात्मसुखायेत्यर्थ:। दु:खं चिदात्मसुखलाभाय क्रियमाणयमनियमादिजन्यां पीडां प्रसहिष्यतेऽत्यन्तं सोढुं तत्परो भविष्यतीत्यर्थ:। कीत्र्यपेक्षया तादृशसुखे आनन्दाधिक्यात्।
अनुवाद - यदि तुम्हें अभिमत चेतन शरीर के विनाश के अनन्तर भी दूसरे के सुख और अपने गुणों की प्रशंसा से जन्य आनन्द को प्राप्त करता है तब तो वह चिरकाल तक स्थिर रहने वाले चिदात्मसुख के लिए दु:ख भी सहन करेगा। क्योंकि चिदात्मसुख में कीर्ति की अपेक्षा कहीं अधिक आनन्द होता है।
।। ५९।।
तदिदमस्तविवादमुपेयता-
मनुमिति: प्रमितिष्वधिकादृता।
अपि च देहलयेऽपि चितिस्थिति-
र्न च सुखस्य तनूपरतन्त्रता।।
मनुमिति: प्रमितिष्वधिकादृता।
अपि च देहलयेऽपि चितिस्थिति-
र्न च सुखस्य तनूपरतन्त्रता।।
अन्वय: - तत् अनुमिति: प्रमितिषु अधिकादृता (अस्ति) इदम् अस्तविवादम् उपेयताम्। अपि च देहलये अपि चितिस्थिति: (भवति) सुखस्य तनूपरतन्त्रता च न (भवति)।
गङ्ग्रा - स्वकथ्यस्य निष्कर्षं प्रस्तौति- तदिदमिति- तत् तस्मात् पूर्वोक्तकारणात् अनुमिति: प्रमितिषु प्रत्यक्षादिप्रमासु अधिकादृता श्रेष्ठा आधिक्येन आदरयुक्ताऽस्ति। सर्वास्वपि प्रमासु तस्या बलवत्वं विद्यत इति इदं तथ्यं अस्तविवादं यथा स्यात्तथा। क्रियाविशेषणमिदम्। निर्विवादं, तर्कान् परित्यज्येत्यर्थ:। उपेयतां स्वीक्रियताम्। तद्विरहे न तवाभीष्टसिद्धिरित्यर्थ:। अपि च देहलये शरीरविनाशे अपि चितिस्थिति:। चिते: चैतन्यस्य आत्मनो वा स्थिति: भवति। सुखस्य चिदात्मसुखस्य तनूपरतन्त्रता शरीरपारतन्त्र्यं न भवति। तत्तु नित्यमिति सर्वमवितर्कं स्वीक्रियताम्।
अनुवाद - इसलिए अनुमिति समस्त प्रमाओं में श्रेष्ठ है, यह तुम निर्विवाद रूप से स्वीकार करो। इसी प्रकार देह के विनाश के बाद भी आत्मा की स्थिति रहती है तथा चिदात्मसुख शरीर के अधीन नहीं होता, यह भी निर्विवाद स्वीकार करो।
(अखिलोद्योगेष्वनुमितेर्हेतुता)
।। ६०।।
इह रहस्यमिदं प्रणयाद् ब्रुवे,
फ लतयेन्द्रियजा मतिरिष्यते।
अनुमितिस्तु समस्तजगद्धिता-
हितविवेकनिदानतयाऽऽदृता।।
फ लतयेन्द्रियजा मतिरिष्यते।
अनुमितिस्तु समस्तजगद्धिता-
हितविवेकनिदानतयाऽऽदृता।।
अन्वय: - इह इदं रहस्यं प्रणयात् ब्रुवे (यत्) इन्द्रियजा मति: फलतया इष्यते। अनुमिति: तु समस्तजगद्धिताहितविवेकनिदानतया आदृता (भवति)।
गङ्गा - प्रत्यक्षानुमानयोरनुमानस्य प्राबल्यं वर्णयति- इह रहस्यमिदमिति- इह अस्मिन् प्रसङ्गे इदं रहस्यं निगूढतत्त्वं प्रणयात् त्वयि अनुरागाद् ब्रुवे कथयामि- इन्द्रियजा चक्षुरादीन्द्रियजन्या मति: ज्ञानं फलतया तत्तदिन्द्रियकार्यतया इष्यते अङ्गीक्रियते। चक्षुष: कार्यं दर्शनम्, श्रोत्रेन्द्रियस्य कार्यं श्रवणम्। एवं च घ्राणत्वगादीनामपि तथा। किन्तु अनुमिति: समस्तजगद्धिताहितविवेकनिदानतया समग्रस्य संसारस्य हिताहितयो: विवेकस्य निदानतया कारणतया आदृता आदरयुक्ता। भवतीति शेष:। तद्विरहे जगतो हिताहितविवेको न कर्तुं शक्यत इत्यर्थ:। यथा पुण्याधिक्ये जगतो हितानुमानं पापाधिक्ये च तदहितानुमानमिति।
अनुवाद - यहाँ यह रहस्य प्रणयपूर्वक बता रहा हूँ कि इन्द्रियजन्यज्ञान उन उन इन्द्रियों के फल के रूप में गृहीत होता है किन्तु अनुमिति समस्त संसार के हित और अहित के विवेक में कारण होकर आदृत होती है। प्रत्यक्ष से समस्त संसार का हिताहितविवेक संभव नहीं हो सकता।
।। ६१।।
अनुपलब्धिमत: प्रबलाऽनुमा
नियमत: स्वगुणेन विबाधते।
इतरथा गृहगो विपणौ सुता-
ननुपलभ्य कुतो न हि रोदिति?।।
नियमत: स्वगुणेन विबाधते।
इतरथा गृहगो विपणौ सुता-
ननुपलभ्य कुतो न हि रोदिति?।।
अन्वय: - अत: प्रबला अनुमा स्वगुणेन नियमत: अनुपलब्धिं विबाधते। इतरथा गृहग: विपणौ सुतान् अनुपलभ्य कुत: न हि रोदिति?
गङ्गा - चार्वाकस्य स्वर्गाद्यनुपलब्धिसिद्धान्तमनुमानेन निराकर्तुमुपक्रमते- अनुपलब्धीति- अत: समस्तजगद्धिताहितविवेकनिदानतयादृतत्वात् प्रबलाऽनुमा सर्वेषु प्रमाणेषु बलवती अनुमिति: अनुपलब्धिमभावं स्वगुणेन स्वस्यादृष्टस्याऽपि ज्ञानकारणतागुणेन नियमत: नियमानुसारेण विबाधते तिरस्करोति। पर्वते वह्निमदृष्ट्वा प्रमाताऽनुमितिबलेन तमनुमिनोति। अत: स्वर्गादीनां या ह्यनुपलब्धिस्त्वयोक्ता साऽप्यनुमानेन स्वर्गानुमित्या बाधिता भवति। तदेव दृष्टान्तेन समर्थयति- इतरथा अन्यथा गृहग: गृहे स्थितो जन: विपणौ सुतान् पुत्रान् अनुपलभ्य अप्राप्य, तत्र सुताभावं दृष्ट्वा कुतो न हि रोदिति। विपणौ येषां सुतानामभावस्तेषां गृहे सत्तामनुमीय स न रोदितीत्यर्थ:। एवं प्रत्यक्षप्रमाणासिद्धं वस्त्वनुमानेन सिद्ध्यत्येवेति भाव:।
अनुवाद - अत: समस्त संसार के हिताहित विवेक का कारण होने के कारण बलवती अनुमिति अपने गुण से नियमत: अनुपलब्धि को बाधित करती है। (प्रत्यक्षप्रमाण से जिस स्वर्ग आदि की अनुपलब्धि होती है, अनुमान से उनकी सिद्धि हो ही जाती है)। अन्यथा गृहस्थ जन बाजार में अपने पुत्रों को न देखकर क्यों नहीं रोता? (बाजार में पुत्रों की अनुपलब्धि का बाध गृहगत पुत्रों के अनुमान से हो जाता है)।
।। ६२।।
व्यवधितो यदि तत्र न योग्यता
न खलु साऽऽत्मनि बाह्यगुणोज्झिते।
स्फु रति स स्वयमेव सदेति तु
क्रमश एव शिशो! कथयिष्यते।।
न खलु साऽऽत्मनि बाह्यगुणोज्झिते।
स्फु रति स स्वयमेव सदेति तु
क्रमश एव शिशो! कथयिष्यते।।
अन्वय: - यदि व्यवधित: तत्र योग्यता न (अस्ति) सा खलु बाह्यगुणोज्झिते आत्मनि न (प्रभवति)। स सदा स्वयम् एव स्फुरति। हे शिशो! इति तु क्रमश: कथयिष्यते।
गङ्गा - आत्मन: प्रत्यक्षतां साधयन्नाह- व्यवधित इति- यदि व्यवधित: व्यवधानात्। अनुमायां साध्यस्य व्यवधानयुक्तत्वादित्यर्थ:। यथा पर्वते वह्नि:। तत्कारणात् तत्र अनुमायां साधनयोग्यता नास्ति। सा बाह्यवस्तुलिङ्गादिदर्शनेनैव साध्ये प्रवर्तते। अत: सा अनुमा बाह्यगुणोज्झिते लिङ्गादिगुणरहिते आत्मनि न प्रवर्तते। पूर्वपक्षमिमं खण्डयन्नाह- स आत्मा सदा स्वयमेव स्फुरति प्रत्यक्षतया भासते। 'अहमस्मिÓ इति प्रत्यक्षमेव तत्सिद्धौ प्रमाणम्। हे शिशो! कोमलमते चार्वाक! इति सर्वं क्रमश: यथाप्रसङ्गं कथयिष्यते निरूपयिष्यते। श्रुतिरप्याह- 'यत्साक्षादपरोक्षाद् ब्रह्मÓ (बृ. उ. ३.४.१)। अतो नात्मन: सिद्ध्यर्थमनुमानस्यावश्यकता, तस्य प्रत्यक्षेण सिद्धे:।
अनुवाद - यदि तुम यह मानो कि अनुमिति में साध्य के व्यवधान युक्त होने के कारण उसमें बाह्य गुण से रहित आत्मा को सिद्ध करने की योग्यता नहीं है? तो तुम्हारा यह कथन उचित नहीं है। वस्तुत: आत्मा का तो अनुमान ही नहीं होता वह तो नित्य है और स्वयं स्फुरित होता है। 'अहं अस्मिÓ रूप से उसका प्रत्यक्ष अनुभव होता है अत: आत्मा की सिद्धि में सहायक न होने से अनुमान अप्रमाण नहीं हो जाता। हे बालबुद्धि चार्वाक यह सब मैं आगे क्रमश: कहूँगा।
।। ६३।।
तदनुभूतिसुखस्पृहयालव:
सुकृतराशिवशात्कतिचिद् बुधा:।
अपि महेन्द्रपदं विपदास्पदं
विगणयन्ति किमत्र महाद्भुतम्?।।
सुकृतराशिवशात्कतिचिद् बुधा:।
अपि महेन्द्रपदं विपदास्पदं
विगणयन्ति किमत्र महाद्भुतम्?।।
अन्वय: - तदनुभूतिसुखस्पृहयालव: कतिचिद् बुधा: सुकृतराशिवशात् महेन्द्रपदम् अपि विपदास्पदं विगणयन्ति। अत्र किं महाद्भुतम्?
गङ्गा - तदनुभूतीति- तदनुभूतिसुखस्पृहयालव:, तस्य परमात्मनोऽनुभूतिरनुभव एव सुखम् आनन्दस्तस्य स्पृहयालव: इच्छुका: कतिचिद् बुधा: संसारस्य असारतातत्त्वज्ञानदक्षा मनीषिण: सुकृतराशिवशात् पुण्यसमूहकारणात् महेन्द्रपदम् अपि विपदास्पदं दु:खस्थानं विगणयन्ति विचारयन्ति। अत्र अस्मिन् विषये किं महाद्भुतम्? महदाश्चर्यकरम्? न किमपीत्यर्थ:।
अनुवाद - उस परमात्मा के अनुभव का सुख चाहने वाले कुछ विद्वान् तो अपने पुण्यराशि के कारण महेन्द्र के पद को भी विपत्तियों का स्थान मानते हैं। इसमें इतना बड़ा आश्चर्य क्या है?
।। ६४।।
तदिदमर्जनरक्षणसंक्षय-
क्षणजदु:खशतैरविदूषितम्।
अपरतन्त्रमुपास्यमपास्य क:
क्षणिकमिच्छति वैषयिकं सुखम्।।
क्षणजदु:खशतैरविदूषितम्।
अपरतन्त्रमुपास्यमपास्य क:
क्षणिकमिच्छति वैषयिकं सुखम्।।
अन्वय: - अर्जनरक्षणसंक्षयक्षणजदु:खशतै: अविदूषितं तत् इदम् अपरतन्त्रम् उपास्यम् अपास्य क: क्षणिकं वैषयिकं सुखम् इच्छति?
गङ्गा - तदिदमिति- अर्जनरक्षणसंक्षयक्षणजदु:खशतै:, अर्जनम् एकत्रीकरणं रक्षणं संरक्षणं संक्षय: विनाश: क्षणजं निमेषमात्रस्थायि चेति दु:खशतै: अविदूषितमस्पृष्टम्। अर्जनादौ भवति नानादु:खसमन्विति:। तथा हि अर्जनार्थमितस्ततो गमनम्, रक्षणार्थं चिन्ता। संक्षयात् पुनरप्राप्तिदु:खम्, क्षणजत्वात् भोगकालानन्तरं पुनरभोगस्थितिरिति बहुभि: दु:खै: विदूषितं भवति सांसारिकं वैषयिकं सुखम्। तैरर्जनादिभिरस्पृष्टं तदिदं मयाऽलिना प्रतिपाद्यमानम् अपरतन्त्रं स्वाधीनम् उपास्यम् उपासनीयं चित्सुखमपास्य परित्यज्य संसारेऽस्मिन् क: क्षणिकं क्षणमात्रस्थायि वैषयिकं दारापुत्रादिजन्यं सुखमिच्छति? न कोऽपीत्यर्थ:। ब्रह्मानन्दस्य सुकृतराशिवशात्प्राप्तेस्तस्यापारतन्त्र्यम् अविनाशित्वाच्चोपास्यत्वं निर्दिष्टम्।
अनुवाद - वैषयिक सुख एकत्रीकरण, रक्षण, संक्षय और क्षणिकता आदि अनेक दु:खों से दूषित है। जब कि ब्रह्मानन्द इन दु:खों से अस्पृष्ट ही रहता है। ऐसे अपरतन्त्र और उपास्य मेरे द्वारा प्रतिपाद्यमान इस चित्सुख को छोड़कर भला कौन क्षणिक विषयसुख को चाहेगा?
(आत्मनोऽनन्यता)
।। ६५।।
न च सुखत्वबलेन विनाशिता-
ऽत्र भवता प्रतिपादयितुं क्षमा।
धु्रवमुपाधिरिहास्ति तु जन्यता
न जनिमद्धि चिदात्मसुखं मतम्।।
ऽत्र भवता प्रतिपादयितुं क्षमा।
धु्रवमुपाधिरिहास्ति तु जन्यता
न जनिमद्धि चिदात्मसुखं मतम्।।
अन्वय: - भवता च सुखत्वबलेन अत्र विनाशिता प्रतिपादयितुं न क्षमा। इह तु ध्रुवं जन्यता उपाधि: अस्ति। हि चिदात्मसुखं जनिमत् न मतम्।
गङ्गा - न चेति- भवता विलासिना सुखत्वबलेन, ब्रह्मसुखे वैषयिकसुखे चोभयत्र सुखत्वस्य विद्यमानत्वात्। वैषयिकं सुखं क्षणिकत्वाद् दु:खवदित्यस्मात् सुखत्वावच्छिन्नत्वात् चिदात्यसुखमपि तथेति तर्कबलेन विनाशिता अत्र ब्रह्मसुखे प्रतिपादयितुं न क्षमा, न योग्या, विनाशस्तूत्पन्नपदार्थस्य भवति। ब्रह्मसुखं तु न परमात्मभिन्नं तस्य सुखस्वरूपत्वात्। अस्मिन् सुखे जन्यता उपाधिरेव भवति। तस्यावृतत्वाद् आवरणभङ्गे जन्यत्वं भवति, चिदात्मसुखे तु तज्जन्यत्वमुपचर्यते। वस्तुतस्तु स आनन्दो नित्य एव। आवरणभङ्गोपाधिरेवाऽत्र जन्यतारूपेण प्रतिभासते। चिदात्मसुखं जनिमत् उत्पत्तिमन्न भवति नित्यत्वात्। तथात्वं तु वैषयिकसुख एव भवति। तथा च श्रुतिरप्याह- 'आनन्दाद्ध्येव खल्विमानि भूतानि जायन्तेÓ (तै. ३.६)। तदेतदेवोपजीव्य पञ्चदश्यां विद्यारण्येनाऽप्युक्तम्-
आनन्दादेव तज्जातं तिष्ठत्यानन्द एव तत्।
आनन्द एव लीनं चेत्युक्तानन्दात् कथं पृथक्।। (पञ्चदश्याम्,१३.३)
आनन्द एव लीनं चेत्युक्तानन्दात् कथं पृथक्।। (पञ्चदश्याम्,१३.३)
अनुवाद - सुखत्व के आधार पर तुम इस चिदात्मसुख में विनाश का प्रतिपादन नहीं कर सकते। क्योंकि ब्रह्मसुख में जन्यता तो उपाधि ही हुआ करती है। वह वास्तविक नहीं होती। चिदात्मसुख उत्पत्ति और विनाशशील नहीं होता। वह तो नित्य है।
टिप्पणी - विलासी वैषयिकसुख और ब्रह्मसुख दोनो में ही सुखता को देखकर ब्रह्मसुख को भी वैषयिक सुख की भाँति विनाशी कह सकता है। विलासी ने पूर्व में 'यदि च वैषयिके सकले सुखे (२.१०) इत्यादि पद्य में इस तथ्य को प्रस्तुत भी किया है। इस पर कवि का कथन है कि सुखत्व के उभयत्र समान होने पर भी चिदात्मसुख को विनाशशील नहीं माना जा सकता क्योंकि वह नित्य है। जन्यता तो उसकी उपाधि है। आवरणभङ्ग की जन्यता ही उसमें उपचरित होती है।
।। ६६।।
अनुभवो हि सुखं रतिरोषयो-
रजनकं भवतीति पुरोदितम्।
अभिदयाऽऽत्मनि चित्सुखयोर्न सा
कथमपि प्रसरिष्यति जन्यता।।
रजनकं भवतीति पुरोदितम्।
अभिदयाऽऽत्मनि चित्सुखयोर्न सा
कथमपि प्रसरिष्यति जन्यता।।
अन्वय: - अनुभव: सुखं हि रतिरोषयो: अजनकं भवति, इति पुरा उदितम्। आत्मनि चित्सुखयो: अभिदया सा जन्यता कथमपि न प्रसरिष्यति।
गङ्गा - चित्सुखयोरभेदं निरूपयति- अनुभव इति- अनुभव: सुखं हि अनुभूयमानं सुखं चिदात्मसुखं रतिरोषयो: रति: प्रेमा, रोष: क्रोधश्च तयो: अजनकं जनकं न भवति इति मया अलिना पुरा पूर्वम् उदितं कथितम्। चित्सुखयो: आत्मानन्दयो: अभिदया अभेदेन, अभिन्नत्वादिति यावत्। सा जन्यता जन्यस्य भाव: अस्मिन् सुखे कथमपि न प्रसरिष्यति विस्तृतिं प्राप्स्यति। जन्म तु भिन्नवस्तुनो भवति। चित्सुखात्मकत्वं तु आत्मन: स्वभाव एवेति न तत्र तयोर्जन्यताप्रसङ्ग इत्यर्थ:। आत्मा सच्चिदानन्दस्वरूपोऽस्ति। कालत्रयेऽपि तिष्ठतीति सत्। अर्थात् अनृतशून्यव्यावृत्तं बाधाभावोपलक्षितस्वरूपसत्ताकं सत्। सच्छब्देन आत्मनो नित्यत्वमुक्तं भवति। कठोपनिषदि तदिदं तथ्यं विस्तरेण प्रतिपादितम्-
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्।
अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।१.२.१८
अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।१.२.१८
गीतायामपि तथ्यमिदमुक्तमेव (२.२०)। एवमेव चिद्रूपताप्यात्मनोऽस्य वेदान्ते बहुत्र प्रतिपादिता। स्वप्रकाशचित्स्वरूपत्वमेव चिच्छब्देनोच्यते। 'तदेव ज्योतिषां ज्योति: (बृ. उ. ४.४.१६), तस्य भाषा सर्वमिदं विभाति। (कठ. २.२.१५) इत्यादिश्रुतिवचनेषु आत्मन: स्वप्रकाशता निरदेशि। विज्ञानमानन्दं ब्रह्म (बृ. उ. ३.९.२८), आनन्दरूपममृतं यद्विभाति (मुण्डके २.२.७) तथा आनन्दो ब्रह्मेति व्यजानात् (तैत्ति. ३.६.१) इत्यादिश्रुतिषु तस्यानन्दरूपता प्रत्यपादि। अतो न आत्मनो जन्यताप्रसङ्ग:। तन्निरतिशयसुखस्वरूपतैव। न तत्र आनन्दो जन्य:। तदेतत् सप्रमाणं व्याख्यातं विद्यारण्येन। तथा च तत्र तन्निकर्ष:-
तत्प्रेमात्मार्थमन्यत्र नैवान्यार्थमात्मनि।
अतस्तत्परमं तेन परमानन्दतात्मन:।। पञ्चदश्याम्, १.१९।।
अतस्तत्परमं तेन परमानन्दतात्मन:।। पञ्चदश्याम्, १.१९।।
अत: पूर्वपक्षिण: शङ्का स्वयमेव निरस्तेति।
अनुवाद - अनुभूयमान सुख रति और रोष का जनक नहीं होता, यह पहले ही कहा जा चुका है। आत्मा में चित् और सुख का अभेद होने से वहाँ उनकी जन्यता का प्रसार नहीं होगा। आहृत एवं अनित्य धर्म ही जन्य होते हैं। चित् और सुख तो आत्मा के स्वरूप हैं, अत: उनकी जन्यता का प्रसंग ही उपस्थित नहीं होता।
।। ६७।।
अखिलमानबलैरपसारणं
क्रियत आवरणस्य न चिज्जनि:।
त्वमत एव विदन्निह नित्यतां
जहिहि दु:खसमागमभीरुताम्।।
क्रियत आवरणस्य न चिज्जनि:।
त्वमत एव विदन्निह नित्यतां
जहिहि दु:खसमागमभीरुताम्।।
अन्वय: - अखिलमानबलै: आवरणस्य अपसारणं क्रियते। चिज्जनि: न (भवति)। अत एव त्वम् इह नित्यतां विदन् दु:खसमागमभीरुतां जहिहि।
गङ्गा - पुनश्चिद्रूपतां द्रढयति- अखिलमानेति- अखिलमानबलै: निखिलप्रमाणसाधनै: आवरणस्य अविद्याजन्याच्छादकतत्त्वस्य अपसारणं क्रियते अपाक्रियते। तद्दूरीक्रियत इत्यर्थ:। चिज्जनि: स्वप्रकाशस्य उत्पत्तिर्न भवति। अत एव हे विलासिन्! त्वम् इह चिदात्मसुखे नित्यतां विदन् जानन् दु:खसमागमभीरुतां, सुखत्वसामान्येनाऽत्र वैषयिकसुखवद्दु:खोत्पत्तिभयं जहिहि परित्यज। आवरणभङ्ग एवेह उपचारत: चित्सुखमुत्पन्नमिति रूपेणोपचर्यते। तन्न वास्तविकम्। तदेतद् भृशं प्रपञ्चितं रसगङ्गाधरादौ पण्डितराजेन श्रुतिप्रामाण्यात्। उपनिषदादौ तुं सर्वमिदं प्रसिद्धमेव।
अनुवाद - अनेक प्रमाणों से आवरण का ही अपसारण किया जाता है। वास्तव में 'चित्Ó (आत्मा की स्वप्रकाशरूपता) जन्य नहीं है। इसलिए हे विलासी! तुम इस चित्सुख की नित्यता समझो और इसमें दु:खोत्पत्ति के भय को छोड़ दो।
।। ६८।।
अपि निसर्गत एव सुखात्मिका
करणजन्यतया प्रतिसंहिता।
विषयदोषविषै: कलुषा चिति:
सृजति दु:खमियं तु न तादृशी।।
करणजन्यतया प्रतिसंहिता।
विषयदोषविषै: कलुषा चिति:
सृजति दु:खमियं तु न तादृशी।।
अन्वय: - निसर्गत एव सुखात्मिका अपि करणजन्यतया विषयदोषविषै: प्रतिसंहिता कलुषा चिति: दु:खं सृजति। (वस्तुत:) इयं तु तादृशी न (अस्ति)।
गङ्गा - अपि निसर्गत इति- निसर्गत एव स्वभावादेव। 'निसर्ग: सृष्टौ स्वभावे चÓ इति हैम:। सुखात्मिका सुखस्वरूपा अपि करणजन्यतया इन्द्रियजन्यतया। यद्यप्यात्मा नित्यस्तथापीन्द्रियाणि भवन्ति तदभिव्यक्तिकारणानि। सैवेन्द्रियाभिव्यञ्जकतेह जन्यतया निरूपिता। करणजन्यतया विषयदोषविषै: तत्तदिन्द्रियविषयाणां दोषरूपविषै: प्रतिसंहिता सम्बद्धा। कलुषा, विषयदोषसंसर्गादनिर्मला चिति: दु:खं सृजति, रचयति। तत्तदिन्द्रियविषयरागात् कष्टं जनयतीत्यर्थ:। इयं चिति: निसर्गतस्तु न तादृशी। शुद्धबुद्धस्वभावेयमानन्दात्मिकैवेत्यभिप्राय:। तदिदम् 'आनन्दो ब्रह्मेति व्यजानात्Ó इत्यादिश्रुतिषु प्रसिद्धमेव।
अनुवाद - यह चिति स्वभाव से सुखात्मक होती हुई भी इन्द्रियों से अभिव्यक्त होने के कारण विषयदोष रूप विष से सम्बद्ध हो जाती है और दु:ख की सृष्टि करती है। वस्तुत: यह दु:खजनक नहीं है। इसका स्वरूप आनन्दात्मक है। 'आनन्दो ब्रह्मेति व्यजानात्Ó इत्यादि श्रुतियाँ इसमें प्रमाण हैं।
(विद्वद्भिर्विषयदु:खस्य परित्यागकारणम्)
।। ६९।।
विषयजन्मनि दु:खमवारितं
समवधार्य बुधा बलवत्तरम्।
जहति तत्सुखमिष्टमनास्थये-
त्यनुमतं नयविद्भिरिदं मतम्।।
समवधार्य बुधा बलवत्तरम्।
जहति तत्सुखमिष्टमनास्थये-
त्यनुमतं नयविद्भिरिदं मतम्।।
अन्वय: - बुधा: विषयजन्मनि बलवत्तरम् अवारितं दु:खं समवधार्य तत् इष्टं सुखम् अनास्थया जहति। इति नयविद्भि: इदं मतम् अनुमतं (विद्यते)।
गङ्गा - विषयजन्मनीति- बुधा विद्वांस: विषयजन्मनि कामादिभोगविषयजनौ बलवत्तरमवारितं वारणाऽयोग्यं दु:खं समवधार्य निश्चीय तत् इष्टमभीष्टं सुखम् अनास्थया अश्रद्धया जहति परित्यजन्ति। अभीष्टमपि तत्सुखं विद्वांस: परित्यजन्तीति नयविद्भि: नीतिविज्ञै: इदं मतमनुमतम्। भोगतपश्चर्ययोर्नीतौ दक्षै: विद्वद्भिस्तथा कर्तुमनुमन्यत इति भाव:।
अनुवाद - विद्वान् लोग विषयों के जन्म से बलवान् और अवारणीय दु:ख का निश्चय करते हैं और अपने अभीष्ट सुख का भी अनास्था से परित्याग कर देते हैं। नीतिविदों के द्वारा भी यह सिद्धान्त अनुमत है।
।। ७०।।
न हि विषेण विमिश्रितमोदनं
हृदयमोदनमप्यवधीरयन्।
निपुणसंसदि कोऽपि विगीयते,
विषयजं सुखमीदृशमीक्ष्यते।।
हृदयमोदनमप्यवधीरयन्।
निपुणसंसदि कोऽपि विगीयते,
विषयजं सुखमीदृशमीक्ष्यते।।
अन्वय: - कोऽपि हृदयमोदनम् अपि विषेण विमिश्रितम् ओदनम् अवधीरयन् निपुणसंसदि न विगीयते। हि विषयजं सुखम् ईदृशम् ईक्ष्यते।
गङ्गा - न हि विषेणेति- कोऽपि जन: हृदयमोदनम् अपि हृदयानन्दकरमपि विषेण विमिश्रितं गरलेन एकीकृतम् ओदनं तण्डुलपाकम् अवधीरयन् तिरस्कुर्वन् निपुणसंसदि विद्वत्सभायां न विगीयते न निन्द्यते। हि निश्चयेन विषयजं कामादिजन्यं सुखम् ईदृशं विषमिश्रितौदनसदृशम् ईक्ष्यते दृश्यते, स्वीक्रियत इत्यर्थ:। एतेन विषयजन्यसुखपरित्यागो निर्दिष्ट:।
अनुवाद - कोई भी हृदय को आनन्द देने वाले किन्तु विष से मिश्रित भात का तिरस्कार करता हुआ भी विद्वानों की सभा में निन्दित नहीं होता। विषयजन्य सुख भी इसी प्रकार देखा जाता है। वह हृदय को आनन्द देने वाले विष मिश्रित भात की तरह है, अत: उसका परित्याग कर देना चाहिए।
।। ७१।।
ज्वरयुत: शिशिराम्बु सुखं विद-
न्नपि भिषग्वचनाद्विनिवर्तते।
त्यजतु सौख्यकरेऽपि तथा भवान्
कुचरिते दुरुदर्कफ ले स्पृहाम्।।
न्नपि भिषग्वचनाद्विनिवर्तते।
त्यजतु सौख्यकरेऽपि तथा भवान्
कुचरिते दुरुदर्कफ ले स्पृहाम्।।
अन्वय: - शिशिराम्बु सुखं विदन् अपि ज्वरयुत: भिषग्वचनाद्विनिवर्तते। तथा भवान् अपि सौख्यकरे दुरुदर्कफले कुचरिते स्पृहां त्यजतु।
गङ्गा - ज्वरयुत इति- शिशिराम्बु शीतलं जलं सुखम् आनन्दकरं विदन् जानन् अपि ज्वरयुत: ज्वररोगेण पीडितो जन: भिषग्वचनाद् वैद्यनिर्दिष्टपथ्यनियमात् तादृशजलसेवनाद् विनिवर्तते निवृत्तो भवति। तथा कृत्वा सुखं च प्राप्रोति। 'अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशंबरम्Ó इत्यमर:। 'रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सकौÓ इत्यमर:। यथा ज्वरग्रस्तो वैद्यवचनात् शीतलजलपाने प्रवृत्तो न भवति तथैव भवान् चार्वाकोऽपि मम अले: वचनात् सौख्यकरे क्षणिकसुखोत्पादके, दुरुदर्कफले, 'उदर्क: फलमुत्तरम्Ó इत्यमर:। कुत्सित्तोत्तरपरिणामे वैषयिकसुखोपभोगरूपे कुचरिते दुराचरणे स्पृहां समीहां त्यजतु। चिदात्मसुखे आदरवान् भवत्वित्याशय:।
अनुवाद - शीतलजल के आनन्द को जानता हुआ भी ज्वर से पीडि़त व्यक्ति जैसे वैद्य के वचन से शीतल जल का पान नहीं करता। उसी प्रकार मुझ अलि के वचन से तुम भी क्षणिक सुखोत्पादक, कुत्सित उत्तर परिणाम वाले कुचरित में इच्छा का परित्याग करो। यह कुचरित दुरुदर्कफल (बाद में दुष्परिणाम कारक) है।
।। ७२।।
अपलपामि सुखं न हि साम्प्रतं
परिणति: कटुकेति वदामि चेत्।
न हि विबाध्यत इन्द्रियजा मति-
स्तदुपजीव्यतया न जयस्तव।।
परिणति: कटुकेति वदामि चेत्।
न हि विबाध्यत इन्द्रियजा मति-
स्तदुपजीव्यतया न जयस्तव।।
अन्वय: - परिणति: कटुकेति वदामि चेत् साम्प्रतं सुखं न हि अपलपामि। इन्द्रियजा मति: न हि विबाध्यते (किन्तु) तदुपजीव्यतया तव जय: न (भविता)।
गङ्गा - अपलपामीति- सुखस्य परिणति: कटुका कटुस्वादुपूर्णा दुरुदर्कफला भवतीति वदामि उपदिशामि चेत् साम्प्रतं सुखं न हि अपलपामि ,न निन्दामि। यद्यपि इन्द्रियजा मति: त्वदभीष्टं प्रत्यक्षज्ञानं केनाऽप्यनुमानादिप्रमाणेन न विबाध्यते। प्रधानत्वात् न किमपि प्रमाणं प्रत्यक्षज्ञानस्य प्रतिबन्धकं भवतीति सत्यं किन्तु तदुपजीव्यतया तस्या: इन्द्रियजन्याया: प्रत्यक्षप्रमिते: उपजीव्यतया आश्रयेण तव जयो न भविता। न हि प्रत्यक्षमात्रेण व्यवहार: प्रचलतीति तच्छरणमात्रेण ते विजयो न भविष्यतीत्यर्थ:।
अनुवाद - मैं सुख की परिणति को कटु बता रहा हूँ, इसका अर्थ यह नहीं कि मैं उचित सुख का अपलाप कर रहा हूँ। प्रत्यक्ष प्रमाण किसी भी प्रमाण के द्वारा बाधित नहीं होता, यह सत्य है किन्तु उसकी उपजीव्यता से तुम्हें विजयप्राप्ति नहीं हो सकती। प्रत्येक वस्तु प्रत्यक्ष प्रमाण से सिद्ध नहीं होती। स्वर्गादि की सिद्धि के लिए अनुमान का आश्रय तो लेना ही पड़ता है। अत: प्रत्यक्ष प्रधान होकर भी बलवान् प्रमाण नहीं है।
।। ७३।।
विमलचित्सुखलाभकृते तनुं
श्रममपास्य महान्तमवन्ति ये।
तदधिकानुपयोगदुरन्तता-
श्रमविदस्त इमे नयवित्तरा:।।
श्रममपास्य महान्तमवन्ति ये।
तदधिकानुपयोगदुरन्तता-
श्रमविदस्त इमे नयवित्तरा:।।
अन्वय: - विमलचित्सुखलाभकृते तनुं श्रमम् अपास्य ये महान्तं (श्रमम्) अवन्ति ते इमे तदधिकानुपयोगदुरन्तताश्रमविद: नयवित्तरा: (भवन्ति)।
गङ्गा - विमलेति- विमलचित्सुखलाभकृते विमलस्य शुद्धबुद्धस्वभावनिर्मलस्य चित्सुखस्य लाभाय तनुं लघुं श्रमं परिश्रमम् अपास्य परित्यज्य। चित्सुखापेक्षया वैषयिकसुखलाभाय लघुश्रमोऽपेक्षितो भवति तथापि तदनादृत्य ये महापुरुषा: महान्तं श्रमम् अवन्ति, ते तपश्चर्यादिभि: विमलसुखस्य लाभार्थं प्रयतमाना योगिन: तदधिकानुपयोगदुरन्तताश्रमविद: तस्य श्रमस्य अधिकानुपयोगदुरन्तताश्रमविद आधिक्येन अनुपयोगस्य या दुरन्तता तस्या: श्रमवेत्तार:। श्रमस्याधिकानुपयोगेन वैषयिकसुखलाभे सत्यपि न तत्सुखं चिरस्थायि। कालान्तरे च दु:खजनकमिति तादृशसुखस्य दुरन्तताया: दु:खपरिणते: श्रमवेतारो नयविदो भवन्ति। कृते महति प्रयासे यदि नित्यसुखलाभस्तर्हि महान् श्रम एव करणीयो न तु तन: ुश्रम इत्यर्थ:।
अनुवाद - जो निर्मल चित्सुख के लाभ के लिए लघुतम श्रम को छोड़कर महान् श्रम की रक्षा करते हैं, अर्थात् उपासना आदि के द्वारा निर्मल चित्सुख को प्राप्त करते हैं। उस महान् श्रम के अधिक अनुपयोग से अर्थात् स्वल्पश्रम के उपयोग से प्राप्त होने वाले वैषयिक सुख की दुरन्तता को जानने वाले वे ही योगीजन नयवेत्ता होते हैं।
।। ७४।।
किमु न पश्यसि निर्मलमाधुरी-
सुभगशीतलवारियुतापगा:।
प्रतिदिशं सुलभा: परितृप्तये,
फ लभरानमितानमितांस्तरून्?।।
सुभगशीतलवारियुतापगा:।
प्रतिदिशं सुलभा: परितृप्तये,
फ लभरानमितानमितांस्तरून्?।।
अन्वय: - परितृप्तये प्रतिदिशं सुलभा: निर्मलमाधुरीसुभगशीतलवारियुतापगा:, फलभरानमितान् अमितान् तरून् (च) किमु न पश्यसि?
गङ्गा - किमु नेति- परितृप्तये सन्तोषाय प्रतिदिशं दिशं दिशं प्रति सुलभा: सम्प्राप्ता: निर्मलमाधुरीसुभगशीतलवारियुतापगा: निर्मलेन माधुर्या सुभगेन शीतलेन च वारिणा युता आपगा:, स्वच्छमधुरशीतलजलेन च परिपूर्णा नद्य:। 'स्रोतस्वती द्वीपवती स्रवन्ती निम्रगापगाÓ इत्यमर:। फलभरानमितान् फलानां भरेण सम्यक्तया नम्रान् अमितान् विशालान् तरून् च किमु न पश्यसि दृष्टिविषयान् न करोषि?
अनुवाद - सन्तोषप्राप्ति के लिए तुम प्रत्येक दिशाओं में सुलभ, स्वच्छ माधुर्य तथा ऐश्वर्यशाली शीतल जल से परिपूर्ण नदियों को तथा फल के भार से झुके हुए विशाल वृक्षों को क्यों नहीं देखते?
।। ७५।।
प्रतिपुरं धनिनो निजपोषणो-
र्वरितमन्नमकिञ्चनराजये।
ददति येन विना श्रममाप्यते
स्वतनुपालनमुच्चसुखं च तत्।।
र्वरितमन्नमकिञ्चनराजये।
ददति येन विना श्रममाप्यते
स्वतनुपालनमुच्चसुखं च तत्।।
अन्वय: - धनिन: प्रतिपुरं निजपोषणोर्वरितम् अन्नम् अकिञ्चनराजये ददति। येन श्रमं विना स्वतनुपालनम् आप्यते। तच्च उच्चसुखम् (अस्ति)।
गङ्गा - प्रतिपुरमिति- धनिन: धनवन्त: पुरुषा: प्रतिपुरं प्रतिनगरं निजपोषणोर्वरितं स्वपोषणेन वपनजलप्रदानरक्षणादिना उर्वरितम् उर्वराशक्तिसम्पन्नम्, अथवा स्वपोषणाद् अवशिष्टम् अन्नम् अकिञ्चनराजये दरिद्रसमूहाय विरक्ताय वा ददति प्रयच्छन्ति। येन अनेन श्रमं परिश्रमं विना दरिद्रसमूहेन स्वतनुपालनं निजशरीरसंरक्षणम् आप्यते प्राप्यते। तच्च तेषां धनिनां कृते उच्चसुखं च परितृप्तिर्विद्यते। यद्वा दानेन तेन दरिद्रराजे: स्वतनुपालनम् आत्मानन्दश्च लभ्यते तेषां धनिनां कृते आत्मानन्दो विद्यते।
अनुवाद - धनीजन प्रत्येक नगर में अपने पोषण से उर्वरित अन्न का दान दरिद्रसमूह या विरक्त समूहके लिए करते हैं। जिससे दरिद्रसमूह अपने शरीर की रक्षा करता है। वही उन धनीजनों के लिए तथा अकिञ्चन जनों के लिए परमसुख है।
।।७६।।
न हि विचार उदेत्ययमश्रुतो-
पनिषदां गुरुवागवमानिनाम्।
उपरतेष्वखिलेषु कथं भवे-
दिति न भीस्तत एव विवेकिनाम्।।
पनिषदां गुरुवागवमानिनाम्।
उपरतेष्वखिलेषु कथं भवे-
दिति न भीस्तत एव विवेकिनाम्।।
अन्वय: - अयं विचार: अश्रुतोपनिषदां गुरुवागवमानिनां न हि उदेति। अखिलेषु उपरतेषु (तत्) कथं भवेत् (इति) तत एव विवेकिनां भी: न (भवति) गङ्गा - नहि विचार इति- अयं निजपोषणोर्वरितान्नस्य दानविषयको विचार: अश्रुतोपनिषदाम् उपनिषत्तत्त्वश्रवणरहितानां गुरुवागवमानिनां तिरस्कृतगुरुवचनानां भवादृशां न उदेति न जायते। श्रुतोपनिषदां गुरुवचनश्रद्धावतामेव तज्जनिरित्यर्थ:। उपरतेषु अखिलेषु मृतेषु सर्वेषु दानदातृषु तदुच्चसुखं कथं भवेत्। तत एव उपनिषज्ज्ञानादेव विवेकिनां विद्यावतां ज्ञातोपनिषत्तत्त्वानां गुरुवचनश्रद्धावतां भी: भयं न भवति।
अनुवाद - दानविषयक यह विचार गुरुवचनों की अवमानना करने वाले उपनिषत्तत्त्वों को न जानने वाले लोगों में उत्पन्न नहीं होता। उन समस्त दानदाताओं के उपरत हो जाने पर वह परम सुख कैसे होगा ? उस उपनिषद् ज्ञान से ही विवेकी जनों को कोई भय नहीं होता।
।। ७७।।
प्रशमिहालिकभूपमतैक्यत:
स्वतनुपालनमात्रमपेक्ष्यते।
तदितरत्तु जनो निजवासना-
ऽनुगुणमिच्छति भूरिविधं फ लम्।।
स्वतनुपालनमात्रमपेक्ष्यते।
तदितरत्तु जनो निजवासना-
ऽनुगुणमिच्छति भूरिविधं फ लम्।।
अन्वय: - प्रशमिहालिकभूपमतैक्यत: स्वतनुपालनमात्रम् अपेक्ष्यते। जन: तु निजवासनाऽनुगुणं भूरिविधं तदितरत् फलम् इच्छति।
गङ्गा - प्रशमिहालिकेति- प्रशमिहालिकभूपमतैक्यत:, प्रकृष्ट: शम: प्रशम:। प्रशमोऽस्ति अस्य स प्रशमी। हालिकश्च भूपश्च हालिकभूपौ। प्रशमिनौ च तौ हालिकभूपौ प्रशमिहालिकभूपौ। तयो: मतैक्यत: विचारैक्यात्। वीतरागयो: कृषकनरेशयो: विचारैक्यात् स्वतनुपालनमात्रं निजशरीरपोषणमात्रमपेक्ष्यते काम्यते। न किञ्चिदपि तदन्यदिति भाव:। जन: समाजस्तु निजवासनानुगुणं स्वसंस्कारानुरूपं भूरिविधं बहुप्रकारकं तदितरत् स्वतनुपालनमात्रतो भिन्नं फलं परिणतिम् इच्छति वाञ्छति।
अनुवाद - वीतरागी कृषक और राजा के मतैक्य से अपने शरीर के पालनमात्र की अपेक्षा की जाती है। जनता तो अपने वासना के अनुरूप अनेक प्रकार के तद्भिन्न फल की कामना करती है।
।। ७८।।
युधि नृपो विजयं मृतिमेव वा-
ऽब्धिषु लयं मणिलाभमथो वणिक्।
रतिमथापि मृतिं किल कामुको
लषति कुत्र मतैक्यमेवक्ष्यते?।।
ऽब्धिषु लयं मणिलाभमथो वणिक्।
रतिमथापि मृतिं किल कामुको
लषति कुत्र मतैक्यमेवक्ष्यते?।।
अन्वय: - नृप: युधि विजयं मृतिम् एव वा, अब्धिषु वणिक् मणिलाभम् अथो लयं, कामुक: रतिम् अथापि मृतिं किल लषति। कुत्र मतैक्यम् अवेक्ष्यते?
गङ्गा - युधीति- नृपो राजा युधि संग्रामे विजयं मृतिं मृत्युं वा वाञ्छति, अब्धिषु समुद्रेषु रत्नान्वेषणाय गतो वणिक् मणिलाभं लयं वा वाञ्छति, कामुक: रतिं तदलाभे मृतिं किल लषति इच्छति। इह संसारे सर्वेषां भिन्नभिन्नविषयेषु भिन्नभिन्नानुरागो वर्तते। समीहितवस्त्वलाभे मृतिस्तु सर्वैरपेक्ष्यते। कुत्रापि मतैक्यं विचारैक्यतां न अवेक्ष्यते, दृश्यते।
अनुवाद - राजा संग्राम में विजय या मृत्यु चाहता है, समुद्रों में वणिक् रत्नलाभ या मृत्यु चाहता है, इसी प्रकार कामुक रति या मृत्यु चाहता है। मतैक्य तो कहीं नहीं दिखाई पड़ता।
।। ७९।।
गतविवादमतस्तनुरक्षणं
तदितरत्र कलिर्दुरपह्नव:।
तदिह सर्वमतैक्यपथाश्रय:
शमवता सुलभो न विलासिना।।
तदितरत्र कलिर्दुरपह्नव:।
तदिह सर्वमतैक्यपथाश्रय:
शमवता सुलभो न विलासिना।।
अन्वय: - अत: तनुरक्षणं गतविवादं (विद्यते)। तदितरत्र कलि: दुरपह्नव: (अस्ति)। तत् इह शमवता सर्वमतैक्यपथाश्रय: सुलभ: न तु विलासिना।
गङ्गा - गतविवादमिति- अत: उपर्युक्तकारणात् तनुरक्षणं शरीरक्षा गतविवादं गतो विवादो यस्मात् तादृशं विद्यते। तनुरक्षणे कोऽपि विवादो नाऽस्ति। तत्तु करणीयमेव। तदितरत्र तनुरक्षणतो भिन्नस्थले कलि: कलह:। 'कलि: स्त्री कलिकायां ना शूराजिकलहे युगेÓ इति मेदिनी। दुरपह्नव: दु:खेन अपह्नवयोग्यो भवति। तत् तस्मात् इह अस्मिन् विषये शमवता निर्वेदशालिना सर्वमतैक्यपथाश्रय: सर्वाभिमतमार्गावलम्ब: सुलभ:, न तु विलासिना। विषयभोगलिप्सुना तादृशमार्गाश्रयो न सुलभ इत्यर्थ:।
अनुवाद - अत: शरीर की रक्षा में कोई विवाद नहीं है। शरीररक्षण से अतिरिक्त विषयों पर कलह होना स्वाभाविक है। इसलिए शमवान् तो सभी को अभिमत किसी एक पथ का सहारा ले सकता है किन्तु विषयवासना से अतृप्त के लिए ऐसा करना संभव नहीं।
।। ८०।।
तनुसुखं शमिनां न च केवलं
तनुलये सति चित्सुखसंस्कृते:।
अविरतेरनुभूतिसुखं ध्रुवं
प्रथत इत्यफ लो न शमादर:।।
तनुलये सति चित्सुखसंस्कृते:।
अविरतेरनुभूतिसुखं ध्रुवं
प्रथत इत्यफ लो न शमादर:।।
अन्वय: - शमिनां च केवलं तनुसुखं न (भवति) तनुलये सति चित्सुखसंस्कृते: अविरते: अनुभूतिसुखं धु्रवं प्रथते इति शमादर: अफल: न (भवति)।
गङ्गा - तनुसुखमिति- शमिनां वीतरागिणां केवलं तनुसुखं शरीरगतानन्द एव न भवति। 'तनु: काये त्वचि स्त्री स्यात् त्रिष्वल्पे विरले कृशेÓ इति मेदिनी। तनुलये शरीरस्य विनाशानन्तरं चित्सुखसंस्कृते: चित्सुखसंस्कारस्य अविरते: अनुगते: सातत्याद् वा अनुभूतिसुखमात्मसुखं ध्रुवं निश्चयेन प्रथते तनुते। तत्र श्रुत्यादीनां प्रामाण्याद् ध्रुवमिति पदोपादानम्। इति इत्यस्मात् कारणात् शमादर: शमस्य निर्वेदस्य आदर: अफल: फलरहितो न। तेनैव नित्यसुखस्य प्रतीतिरिति भाव:।
अनुवाद - वीतरागी जनों को केवल शरीरसुख ही नहीं प्राप्त होता। अपितु शरीर का लय होने के अनन्तर चित्सुख के संस्कार की अविरति से उन्हें अनुभूति सुख अवश्य ही प्राप्त होता है। अत: शम का आदर करना निष्फल नहीं है।
।। ८१।।
विवदसे यदि देहलये कथं
चितिसुखे तनुमात्रकृते इति।
स्वपनकालभवानुभवेक्षया
विरम संस्कृतिमात्रभवो हि स:।।
चितिसुखे तनुमात्रकृते इति।
स्वपनकालभवानुभवेक्षया
विरम संस्कृतिमात्रभवो हि स:।।
अन्वय: - यदि देहलये तनुमात्रकृते चितिसुखे कथं (भवत:) इति विवदसे (तर्हि) स्वपनकालभवानुभवेक्षया विरम। स हि संस्कृतिमात्रभव: (भवति)।
गङ्गा - विवदस इति- यदि नाम चार्वाकस्त्वं देहलये देहविनाशे सति तनुमात्रकृते शरीरमात्रसम्पादिते चितिसुखे चितिश्च सुखं चेति चैतन्यानन्दौ कथं भवत: इति विवदसे, विवादं कुरुषे। पूर्वपक्षिणो मते चैतन्यं सुखं चेत्युभयमपि तनुमात्रकृतं भवति। तन्मते शरीरमेव चैतन्यं तदेव च सुखवद् भवति। अतो देहविनाशानन्तरं न तन्मते चितिसुखयो: प्रसत्ति:। इदमेव विवादस्य कारणम्। तदेव स्वप्ननिदर्शनेन निराकरोति। स्वपनकालभवानुभवेक्षया, स्वपनमिति स्वप्धातोल्र्युटि रूपम्। स्वप्नकाले निद्रावस्थायां भवस्य उत्पन्नस्य अनुभवस्य ईक्षया ईक्षणेन विरम, विरतो भव। स्वप्नकाले यो हि सुखदु:खयोरनुभवो जायते तत्रापि शरीरस्य हेतुता न भवति। निद्रामग्ने शरीरे स्वप्नावस्थायां सुखदु:खयो: कस्यचिद्वस्तुविशेषस्य वा प्रतीतिर्जायते, तमनुभवं भवानपि स्वीकरोति। वस्तुतो न तत्र भवति तनो: कारणता अपितु स अनुभव: संस्कृतिमात्रभव: संस्कारमात्रजन्यो भवति। स स्वप्नावस्थाशब्दवाच्यो बुद्धेर्विषयाकार: परिणाम:। तथा च वृहदारण्यके प्रतिपादितम् 'न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ (४.३.१०)। यथा स्वप्नेऽनुभूतविषये तनोर्निमित्तता न भवति तथैव चिदानन्देऽपि। यदि त्वया स्वप्नकालाभवानुभव: स्वीक्रियते तर्हि तनुलये चित्सुखयो: स्थितिरपि स्वीकरणीयेत्यर्थ:।
अनुवाद - अगर तुम देहविनाश के अनन्तर शरीरमात्र के द्वारा सम्पादित चैतन्य और सुख के विषय में विवाद करते हो तो स्वप्नकाल के अनुभवों को देखना बन्द कर दो। क्योंकि स्वप्नमें होने वाले अनुभव में शरीर की निमित्तता नहीं होती। वह तो संस्कारमात्र से उत्पन्न होता है। स्वप्नकालिक अनुभव तुम्हें स्वीकार है, अत: देहलय के अनन्तर चित् और सुख की स्थिति भी माननी ही पड़ेगी।
(अनुमितेर्बाधेऽनुपलब्धेर्हीनता)
।। ८२।।
भवतु नाम बहि:स्थितवस्तुनो-
ऽनुभवने स्वतनोरपि हेतुता।
अनुभवे सकले न हि तावता
तनुनिमित्तकता व्यभिचारत:।।
ऽनुभवने स्वतनोरपि हेतुता।
अनुभवे सकले न हि तावता
तनुनिमित्तकता व्यभिचारत:।।
अन्वय: - बहि:स्थितवस्तुन: अनुभवने स्वतनो: अपि हेतुता भवतु नाम। व्यभिचारत: सकले अनुभवे तावता तनुनिमित्तकता न हि (भवति)।
गङ्गा - सर्वत्र तनुनिमित्ततां वारयन्नाह- भवतु नामेति- बहि:स्थितवस्तुन: भूतलादौ स्थितस्य घटादिपदार्थस्य अनुभवने ज्ञाने स्वतनो: निजशरीरस्य चक्षुरादिमाध्यमेन हेतुता कारणता भवतु नाम। न तत्र मम विप्रतिपत्ति:। किन्तु व्यभिचारत: व्यभिचारदोषात् सकले अनुभवे समस्तेऽपि ज्ञाने तावता तनुनिमित्तकता न हि भवति। चिदादीनां ज्ञानं तथैव स्वप्ने दृष्टवस्तूनां ज्ञानं तनोर्निमित्ततां विनैव भवति। अतो न सर्वत्र शरीरस्य कारणताऽपेक्ष्यते।
अनुवाद - बाहर भूतल आदि में स्थित वस्तु के ज्ञान में प्रमाता के शरीर की कारणता भले ही रहे किन्तु व्यभिचार दोष के कारण समस्त अनुभव में शरीर की कारणता नहीं मानी जा सकती। जैसे स्वप्र में सुख दु:ख का अनुभव शरीर की कारणता के बिना होता है उसी प्रकार चित्सुख की अनुभूति भी शरीर की कारणता के बिना ही होती है।
।। ८३।।
अनुसरन्तु पथो विविधान् जडा
निजपुराकृतकर्मनियन्त्रिता:।
क्षतिलवोऽपि न मे तदविद्यया
किमितरागसि कोऽपि निबध्यते?।।
निजपुराकृतकर्मनियन्त्रिता:।
क्षतिलवोऽपि न मे तदविद्यया
किमितरागसि कोऽपि निबध्यते?।।
अन्वय: - निजपुराकृतकर्मनियन्त्रिता: जडा: विविधान् पथ: अनुसरन्तु। तदविद्यया मे क्षतिलव: अपि न। इतरागसि कोऽपि निबध्यते किम्?
गङ्गा - अनुसरन्त्विति- निजपुराकृतकर्मनियन्त्रिता: स्वपूर्वसम्पादितकर्मबद्धा: जडा: मूर्खा: विविधान् अनेकान् पथ: मार्गान् अनुसरन्तु अनुगच्छन्तु नाम। तदविद्यया तेषां जडानामविद्यया मे मम अले: क्षतिलव: हानिलेशोऽपि न। अस्तीति शेष:। इतरागसि इतरस्य परस्य आगोऽपराध:, तस्मिन्। 'पापापराधयोराग:Ó इत्यमर:। कोऽपि निबध्यते किम्? न निबध्यत इत्यर्थ:।
अनुवाद - अपने पूर्व कर्म से बँधे हुए जड़ विविध मार्गों का अनुसरण करते रहें। उनकी अविद्या से मेरी कोई हानि नहीं। दूसरे के अपराध से कोई बँधता है क्या?
।। ८४।।
न च पुराकृतकर्म न विद्यते
त्वमधुनैव पुराकृतकर्षणात्।
जनितमत्सि फ लं वद का त्रपा
तव भवान्तरकर्मफ लोक्तिषु?।।
त्वमधुनैव पुराकृतकर्षणात्।
जनितमत्सि फ लं वद का त्रपा
तव भवान्तरकर्मफ लोक्तिषु?।।
अन्वय: - पुराकृतकर्म न विद्यते (इति) न। त्वं च अधुनैव पुराकृतकर्षणात् जनितं फलम् अत्सि। भवान्तरकर्मफलोक्तिषु तव का त्रपा? (इति) वद।
गङ्गा - पुराकृतकर्मण: सत्तां प्रमाणयति- न चेति- पुराकृतकर्म पूर्वसम्पादितं कर्म न विद्यते इति त्वया चार्वाकेण न वक्तव्यम्। यतो हि त्वं च अधुनैव सम्प्रत्येव मम समक्षे पुराकृतकर्षणात् पूर्वस्मिन् काले कृतकर्षणकार्यात् जनितमुत्पन्नं फलम् अत्सि भुनक्षि। तथात्वे स्वानुभूतविषये भवान्तरकर्मफलोक्तिषु जन्मान्तरकर्मफलस्य कथने तव का त्रपा लज्जा? इति वद। त्वया स्वयमेव पूर्वकृतकर्मण: फलं भुज्यत इति तत्कथने कथं लज्जामनुभवसीति वदेति भाव:।
अनुवाद - तुम 'पूर्वकृत कर्म नहीं है,Ó यह नहीं कह सकते। क्योंकि तुम अभी (मेरे सामने) ही पूर्व में की गयी जुताई से उत्पन्न फल को खा रहे हो। जन्मान्तर के कर्म का फल स्वीकार करने में तुम्हें कैसी लज्जा है? यह बताओ।
।। ८५।।
अनुपलब्धिमृगी प्रपलायते
विविधभावमृगाशनतर्जिता।
इह विवादवनेऽपि च जन्यता
दृढवृकी लघु तां प्रजिघत्सति।।
विविधभावमृगाशनतर्जिता।
इह विवादवनेऽपि च जन्यता
दृढवृकी लघु तां प्रजिघत्सति।।
अन्वय: - विविधभावमृगाशनतर्जिता अनुपलब्धिमृगी प्रपलायते। इह विवादवने जन्यता दृढवृकी अपि च तां लघु प्रजिघित्सति।
गङ्गा - चित्सुखादीनां देहान्तरेऽपि प्राप्तिं दृढयति- अनुपलब्धिमृगीति- विविधभावमृगाशनतर्जिता। मृगाशनो व्याघ्रभेद:। 'तेंदुआÓ इति भाषायां प्रसिद्धो जन्तुविशेष:। विविधै: भावरूपै: मृगाशनै: तर्जिता भयं प्रापिता अनुपलब्धिमृगी अभावरूपिणी मृगी प्रपलायते दूरं धावति। स्वर्गादिपदार्थभावानामहमहमिकया त्वया चार्वाकेण प्रतिपादिता चित्सुखादीनां देहान्तरेऽप्राप्तिरूपा अनुपलब्धिर्न भवतीति भाव:। इह आत्मशरीरयो: विवादवने विवाद: सत्ताविषयकस्तर्क एव वनं तस्मिन् जन्यतारूपा दृढवृकी बलिष्ठा वृकस्त्री अपि ताम् अनुपलब्धिं लघु प्रजिघित्सति हन्तुमिच्छति। चार्वाकेण प्रतिपादिता चित्सुखादीनामनुपलब्धिस्तेषां पदार्थानां चित्सुखादीनां देहान्तरेऽपि सत्तया दूरं गच्छति। तर्कातर्किप्रसृतेऽस्मिन् विवादारण्ये पदार्थानां जन्यतारूपा शक्तिशालिनी वृकस्त्री च तां सपद्येव हन्तुमिच्छतीति भाव:। रूपकमलङ्कार:।
अनुवाद - अनेक भाव पदार्थ रूपी तेंदुओं के द्वारा डराई गयी (स्वर्गादि की) अनुपलब्धिरूपी मृगी भाग रही है। इस विवादवन में जन्यता रूप दृढवृकी भीउस अनुपलब्धि रूप मृगी को शीघ्र ही मार देना चाहती है।
।। ८६।।
चणकमाषविलक्षणता यदि
स्वकनिदानविभेदनिबन्धना।
जगति भूपतिरङ्कविचित्रता
न गमयेज्जनकस्य भिदां कथम्?।।
स्वकनिदानविभेदनिबन्धना।
जगति भूपतिरङ्कविचित्रता
न गमयेज्जनकस्य भिदां कथम्?।।
अन्वय: - जगति यदि स्वकनिदानविभेदनिबन्धना चणकमाषविलक्षणता (अस्ति) भूपतिरङ्कविचित्रता (च अस्ति तर्हि सा) जनकस्य भिदां कथं न गमयेत्?
गङ्गा - चणकमाषेति- जगति संसारे यदि स्वकनिदानविभेदनिबन्धना स्वकस्य निदानस्य कारणस्य विभेद: पार्थक्यं निबन्धनं यस्या: सा, चणकमाषविलक्षणता चणकमाषाख्ययो: धान्यविशेषयो: वैलक्षण्यम्। धान्यरूपेण चाणकमाषयो: सामान्यत्वे सत्यपि स्वकारणभेदनिबन्धना काचिद् विलक्षणता तयोरस्त्येव। यदि नाम तादृशपदार्थेषु तथात्वमस्ति। अथ च तस्मिन्नेव जगति भूपतिरङ्कविचित्रता, भूपतिश्च रङ्कश्च, तयो: नृपतिदीनयो: विचित्रता वैचित्र्यं विद्यते। मनुष्यत्वेनोभयो: सामान्यत्वेऽपि तयो: काचिद्विचित्रता राजत एव तर्हि सा विलक्षणता सा विचित्रता च जनकस्य अदृष्टकारणस्य भिदां भेदं कथं न गमयेत्, बोधयेत्? अवश्यं बोधयेदित्यर्थ:।
अनुवाद - संसार में यदि अपने कारण के भेद के कारण चने और उड़द में विलक्षणता है तथा राजा और रङ्क की विचित्रता है तो वह अपने अदृष्टकारण के भेद का बोध कैसे नहीं करायेगी?
।। ८७।।
इह निसर्गमृषोक्तिसमाधिना
शिशुमृगेण न सम्भवि रक्षणम्।
उपजनान्वयि वस्तु सहेतुकं
किमु निसर्गमिमं मनुषे मृषा?।।
शिशुमृगेण न सम्भवि रक्षणम्।
उपजनान्वयि वस्तु सहेतुकं
किमु निसर्गमिमं मनुषे मृषा?।।
अन्वय: - इह निसर्गमृषोक्तिसमाधिना शिशुमृगेण रक्षणं न सम्भवि। उपजनान्वयि वस्तु सहेतुकं (भवतीति) इमं निसर्गं किमु मृषा मनुषे?
गङ्गा - इह निसर्गेति- इह अस्मिन् प्रसङ्गे निसर्गमृषोक्तिसमाधिना निसर्गेण स्वभावेन मृषोक्ति: मिथ्या कथनमेव समाधि: समाधानं तेन स्वभावानृतकथनसमाधानेन शिशुमृगेण शावकमृगेण रक्षणं न सम्भवि। तादृशसमाधानस्य शिशुमृगत्वं परिकल्प्य रक्षणे सर्वथा तस्यासामथ्र्यं द्योतयति। उपजनान्वयि, उपजनं जन्यता तदन्वयि वस्तु सहेतुकं भवति। जनिमत् वस्तु सकारणं भवतीति इमं निसर्गं स्वभावं किमु मृषा अनृतं मनुषे स्वीकरोषि। जन्यवस्तुन: सहेतुकता निसर्गसिद्धैवेति नाऽत्र विवादावसर: इत्यभिप्राय:।
अनुवाद - प्रस्तुत विषय में स्वभाव को मृषा मान कर किये गये समाधान रूप शिशु मृगमात्र से ही रक्षा सम्भव नहीं है। जन्यता से अन्वित वस्तु सहेतुक होती है, तुम इस स्वभाव को झूठा मानोगे क्या?
(युक्त्या ईश्वरसिद्धि:)
।। ८८।।
त्वमनयैव दिशेह पुराकृतो-
चितनिषिद्धविधाऽनुगुणं फ लम्।
नृपकृतं समवेक्ष्य तथेश्वरं
प्रणिदधद् हृदि हन्त! विमोक्ष्यसे।।
चितनिषिद्धविधाऽनुगुणं फ लम्।
नृपकृतं समवेक्ष्य तथेश्वरं
प्रणिदधद् हृदि हन्त! विमोक्ष्यसे।।
अन्वय: - हन्त! त्वम् अनया एव दिशा इह पुराकृतोचितनिषिद्धविधानुगुणं फलं नृपकृतं समवेक्ष्य तथा ईश्वरं हृदि प्रणिदधद् विमोक्ष्यसे।
गङ्गा - त्वमनयेति- हन्तेति खेदव्यञ्जकमव्ययम्। त्वं चार्वाक: अनया एतया एव दिशा मार्गेण पुराकृतोचितनिषिद्धविधानुगुणं फलं पूर्वकृतयो: पूर्वसम्पादितयो: उचितनिषिद्धविधयो: विहितनिषेधयो: कर्मणो: अनुगुणमनुरूपं फलं नृपकृतं भूपत्युत्पादितं समवेक्ष्य मत्वा तथा तेन प्रकारेण यथा लोकनियन्ता भवति राजा तथैव पारलौकिकवस्तूनां नियन्ता परमेश्वरोऽस्तीति ईश्वरं परमात्मानं हृदि हृदये प्रणिदधद् धारयन् विमोक्ष्यसे मुक्तिं लप्स्यसे। पूर्वकृतकार्याणां फलं वस्तुतो न भवति नृपत्यधीनम्। तत्तु ईश्वराधीनमेव भवति किन्तु तव मते राजा एव ईश्वर इति तत्सर्वं राजकृतं मत्वा तथा सम्पाद्य हृदये ईश्वरं धारयन् मुक्तिं प्राप्स्यसीति भाव:।
अनुवाद - हन्त! तुम इसी मार्ग से पूर्वकृत विहित और निषिद्ध कर्मों के अनुरूप फलों को राजा के द्वारा किये गये मानोगे। वस्तुत: उन फलों में राजा का अधिकार न होने से तुम ईश्वर को ही हृदय में धारण करते हुए मुक्ति प्राप्त करोगे।
(युक्त्या ईश्वरसिद्धि:)
।। ८९।।
रहसि दुष्कृतमाचरितं परै:
स्पशमुखादवधार्य यथा नृप:।
दिशति दण्डमियं परमेश्वरे-
ऽप्यनुमितिर्निरुपद्रवमिष्यताम्।।
स्पशमुखादवधार्य यथा नृप:।
दिशति दण्डमियं परमेश्वरे-
ऽप्यनुमितिर्निरुपद्रवमिष्यताम्।।
अन्वय: - परै: रहसि आचरितं दुष्कृतं स्पशमुखात् अवधार्य यथा नृप: दण्डं दिशति, इयं परमेश्वरे अपि अनुमिति: (इति) निरुपद्रवम् इष्यताम्।
गङ्गा - रहसीति- परै: अन्यै: प्रजाजनै: रहसि एकान्ते आचरितं दुष्कृतं दुराचरणं स्पशमुखात् चरमुखात्। 'द्वौ चराभिमरौ स्पशौÓ इत्यमर:। अवधार्य निश्चित्य यथा नृप: राजा दण्डं दिशति तथैव परमेश्वरोऽपि करोतीति इयं परमेश्वरेऽनुमिति:। राजकृतं तद्दण्डविधानादिकं च दृष्ट्वा परमेश्वरस्य अनुमानं भवतीत्यर्थ:। अतस्त्वया सा अनुमिति: निरुपद्रवं निर्विवादम् इष्यतां स्वीक्रियताम्।
अनुवाद - दूसरों के द्वारा एकान्त में किये गये दुराचरण को दूत के मुख से जान कर राजा उसे दण्ड देता है। परमेश्वर की सत्ता में यही अनुमिति है, तुम इस बात को निर्विवाद होकर स्वीकार करो। जैसे राजा लोक में कर्म के अनुसार दण्ड और रक्षण प्रदान करता है, उसी प्रकार पूर्वकृत कर्मों का फल देने वाला परमेश्वर है। राजा को देखकर परमेश्वर का अनुमान किया जाता है।
।। ९०।।
अयि स क:? क्व वसत्यथ कीदृश:?
कियति वा समये स? इतीरिते।
स सकलानुभवो भुवनेऽखिले
सुखतनुश्च सदे त्यलमुत्तरम्।।
कियति वा समये स? इतीरिते।
स सकलानुभवो भुवनेऽखिले
सुखतनुश्च सदे त्यलमुत्तरम्।।
अन्वय: - अयि! स क:? क्व वसति? अथ कीदृश:? कियति वा समये स (भवति)? इति ईरिते- स सकलानुभव:, अखिले भुवने, सुखतनु: सदा च इति उत्तरम् अलम्।
गङ्गा - अयि स क इति- अयीति सम्मुखीकरणे। हे चार्वाक! स परमेश्वर: क:? क्व वसति? क्व कस्मिन् स्थाने निवसति? अथ कीदृश: स परमेश्वर:? कियति वा समये स परमेश्वर: भवति, इति ईरिते प्रश्ने यथासंख्यमुत्तरं शृणु- स सकलानुभव:, स परमेश्वर: समेषामनुभवरूपोऽस्ति, सर्वेऽपि तमनुभवन्ति। स: अखिले भुवने ब्रह्माण्डे वसति, न क्वचिदेकत्र तस्य निवास:। अथ कीदृश: इति प्रश्ने सुखतनुरित्युत्तरम्। सुखमेव तस्य तनु:। स आनन्दरूपो विद्यत इत्यर्थ:। स च सदा भवति। परमेश्वरोऽविनाशिनित्यस्वरूपोऽस्तीत्यर्थ:। श्रीमद्भगवद्गीतायामप्युक्तम्-
ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।। (१८.६१)
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।। (१८.६१)
तथा च-
उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत:।
यो लोकत्रयमाविश्य बिभत्र्यव्यय ईश्वर:।। (१५.१६)
यो लोकत्रयमाविश्य बिभत्र्यव्यय ईश्वर:।। (१५.१६)
उपनिषत्सु परमात्मन इदमेव स्वरूपं प्रतिपादितम्- नित्यं विभुं सर्वगतं सुसूक्ष्मम्। महान्तं विभुमात्मानम् (मुण्डके - १.१.६, १.२.२२), नित्यो नित्यो नित्यानां चेतनश्चेतनानाम् (श्वेताश्वतरे, ६.१२), आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति। आनन्दं प्रयन्त्यभिसंविशन्तीति। आनन्दो ब्रह्मेति व्यजानात् (तैत्तिरीयोपनिषदि, ३.६)।
भाष्ये शङ्कराचार्येणाऽप्युक्तम्- ब्रह्मण्येवानन्दशब्दो दृष्ट: (ब्रह्मसूत्रशाङ्करभाष्ये - १.१.१२)। अत: स ईश्वरो नित्य: सर्वव्यापी आनन्दरूपश्चेति श्रुतिवचनसिद्ध: सिद्धान्त:। यथासंख्यालङ्कार:।
अनुवाद - यदि तुम यह पूछो कि वह ईश्वर कौन है? कहाँ रहता है? कैसा है? कितने समय तक रहता है? इसका क्रमश: उत्तर है- वह ईश्वर सबका अनुभवरूप है, वह समस्त ब्रह्मांड में व्याप्त है, वह सुखतनु है और नित्य है। अनेक श्रुतिवचन ईश्वर की इस सत्ता में प्रमाण हैं।
।। ९१।।
नगरशासकसङ्घगता धियो
दधति यत्र हि पुंसि समष्टिताम्।
नरपति: स मतो न हि भूपता-
ऽविदुषि पुंसि चिरं प्रतितिष्ठति।।
दधति यत्र हि पुंसि समष्टिताम्।
नरपति: स मतो न हि भूपता-
ऽविदुषि पुंसि चिरं प्रतितिष्ठति।।
अन्वय: - नगरशासकसंघगता धिय: हि यत्र पुंसि समष्टितां दधति स नरपति: मत:। अविदुषि पुंसि भूपता चिरं न हि प्रतितिष्ठति।
गङ्गा - नगरशासकेति- नगरशासकसंघगता: नगरशासकानां संघे गता निष्ठा धिय: बुद्धय:। 'बुद्धिर्मनीषा धिषणा धी:Ó इत्यमर:। तादृश्यो यत्र यस्मिन् पुंसि पुरुषे समष्टितां समग्ररूपतां दधति धारयन्ति स पुरुष: नरपति: राजा मत: अभिमत:। नगरशासकानां समूहे विद्यमाना: पृथक् पृथगुपलब्धा धियो यस्मिन् पुरुषे समग्रतया लभ्यन्ते स एव राजा भवति। अविदुषि विद्याहीने पुंसि पुरुषे भूपता नृपतिता, राजलक्षणमिति यावत्। चिरं नहि प्रतितिष्ठति। तादृशगुणाभावात् स राजा भवितुं नार्हतीत्यर्थ:। रामायणेऽपि राज्ञो विजितेन्द्रियता सर्वज्ञता च वर्णिता-
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रिय:।
कृतज्ञो धर्मशीलश्च स राजा तिष्ठेत् चिरम्।। (अरण्य. ३१.१९)
कृतज्ञो धर्मशीलश्च स राजा तिष्ठेत् चिरम्।। (अरण्य. ३१.१९)
अनुवाद - नगरशासकों के समूह में रहने वाली बुद्धियाँ जिस पुरुष में समग्रता धारण करती हैं, वह राजा माना जाता है। बुद्धिहीन पुरुष में नृपतिता बहुत दिन तक स्थिर नहीं रहती।
।। ९२।।
तदतिसन्निहितं लयवर्जितं
सुखतयाऽवधृतं च सुषुप्तिषु।
निजकुवासनयाऽसदिति क्षयी-
त्यसुखमित्यतिमूढधियां मतम्।।
सुखतयाऽवधृतं च सुषुप्तिषु।
निजकुवासनयाऽसदिति क्षयी-
त्यसुखमित्यतिमूढधियां मतम्।।
अन्वय: - तत् अतिसन्निहितं लयवर्जितं सुषुप्तिषु सुखतया च अवधृतं (विद्यते)। अतिमूढधियां निजकुवासनया असत् इति क्षयी इति असुखम् इति (च) मतम्।
गङ्गा - तदतीति- तत् ' ऊँ तत्सदिति निर्देशो ब्रह्मणिविधो मत:Ó इति गीतोक्ते: परमात्मा अतिसन्निहितं हृद्देशे विद्यमानत्वात् समीपे विद्यते। तेनैव सन्निहितेन जगद् व्यवहार: प्रसरति। अथ च तत् लयवर्जितं विनाशरहितं नित्यं विद्यते। सुषुप्तिषु गाढनिद्रासु तत् सुखतया आनन्दतया च अवधृतं विद्यते। सुषुप्तिषु सुखमात्रस्य प्रतीतेस्तत्र आनन्दरूप आत्मा भासते।
तथा च माण्डूक्योपनिषदि-
लीयते हि सुषुप्ते तन्निगृहीतं न लीयते।
तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्तत:।।३.३५।।
तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्तत:।।३.३५।।
स एव परमात्मा अतिमूढधियां भवतां निजकुवासनया स्वकुसंस्कारेण असत् इति कालत्रयेऽपि तिष्ठतीति सत्, तद्भिन्नम्। क्षयी विनाशीति असुखं दु:खरूपम्, आनन्दभिन्नमिति यावत्। मतम् अभिमतम्। वस्तुतो न स तथा। स तु सनातनो नित्यश्च।
अनुवाद - वह परमात्मा अतिसन्निहित तथा विनाशरहित सनातन है। श्रुतियों ने उसे सुषुप्तियों में सुख के रूप में निर्धारित किया है। आप जैसे जड़मति अपनी कुवासना से उसे असत् और क्षयी तथा असुखरूप मानते हैं।
।। ९३।।
नगरशासकदोषगुणोचित-
प्रबलदण्डपदोन्नतिशक्तिमान्।
निगदितो हि पुमान्वसुधाधिप:,
प्रमितिशक्तिसमष्टिरतश्च स:।।
प्रबलदण्डपदोन्नतिशक्तिमान्।
निगदितो हि पुमान्वसुधाधिप:,
प्रमितिशक्तिसमष्टिरतश्च स:।।
अन्वय: - नगरशासकदोषगुणोचितप्रबलदण्डपदोन्नतिशक्तिमान् पुमान् हि वसुधाधिप: निगदित:। अतश्च स: प्रमितिशक्तिसमष्टि: (अस्ति)।
गङ्गा- नगरशासकेति- नगरशासकदोषगुणोचितप्रबलदण्डपदोन्नतिशक्तिमान्, नगरशासकानां दोषगुणाविति नगरशासकदोषगुणौ। तयो: दोषगुणयो: उचितप्रबलदण्डपदोन्नतिरूपा या शक्ति: सा नगरशासकदोषगुणोचित-प्रबलदण्डपदोन्नतिशक्ति:। साऽस्त्यस्मिन् स तद्वान्। नगरशासकानां दोषगुणयोरुचिते प्रबलदण्डे पदोन्नतौ च शक्तिमान् दोषोचिते प्रबलदण्डे गुणोचितायां पदोन्नतौ च शक्तिमान् शक्तिशाली पुमान् पुरुष: वसुधाधिपो राजा निगदित: कथित:। शास्त्रकारैरिति शेष:। अतश्च दोषगुणयो: शासने सामथ्र्यात् स राजा प्रमितिशक्तिसमष्टि: प्रमितिरूपाया: दण्डपदोन्नतिविवेकरूपाया: प्रमारूपाया: शक्ते: समष्टि: समुच्चयात्मकव्याप्तिरूपो विद्यते। स तेनैव प्रमारूपशक्तिविवेकेन दोषानुरूपं दण्डं गुणानुरूपां पदोन्नतिं च ददाति। अत: स समेषां गुणानां समष्टि: कथित:। नगरशासकशब्देनेह नगरप्रमुखा विवक्षिता:। ते भवन्ति वसुधाधिपाधीना:। राजा तु सर्वसमर्थ: प्रभुरिति नगरशासकानां शासने तस्यैव सामथ्र्यम्।
अनुवाद - नगरशासकों को दोष और गुण के अनुसार प्रबल दण्ड और पदोन्नति देने में समर्थ पुरुष ही पृथ्वीपति होता है। अत: वह प्रमारूपशक्ति का समष्टिरूप है।
।। ९४।।
प्रतिनरं यदि सातिशया मति-
र्जगति शक्तिरपीत्थमवेक्ष्यते।
नियमतोऽवधिरस्त्यनयो: क्वचि-
त्तदवधे: सदनं परमेश्वर:।।
र्जगति शक्तिरपीत्थमवेक्ष्यते।
नियमतोऽवधिरस्त्यनयो: क्वचि-
त्तदवधे: सदनं परमेश्वर:।।
अन्वय: - यदि जगति प्रतिनरं सातिशया मति: (विद्यते)। शक्ति: अपि इत्थम् एव अवेक्ष्यते। अनयो: नियमत: क्वचित् अवधि: अस्ति। तदवधे: सदनं परमेश्वर: (अस्ति)।
गङ्गा - प्रतिनरमिति- यदि जगति प्रतिनरं प्रतिमनुष्यं सातिशया मति: अतिशययुक्तं ज्ञानं विद्यते न तु समानम्। एकस्य ज्ञानापेक्षयाऽपरस्मिन्नतिशयो दृश्यत इत्यर्थ:। शक्ति: अपि इत्थम् एव प्रतिनरं सातिशया अतिशयसहिताऽवेक्ष्यते दृश्यते। ज्ञाने शक्तौ च प्रतिनरं साम्यं नास्तीति। अनयो: मतिशक्त्यो: नियमत: नियमानुसारेण क्वचित् अवधि: परिच्छेद: सीमा धु्रवं वा अस्ति। 'परिच्छेदे बिलेऽवधि:Ó इत्यमर:। स तादृशोऽवधिर्यतोऽतिशयो न कुत्रापि विद्यते। तदवधे: तस्य अवधे: सदनं विश्रमस्थलं परमेश्वरो विद्यते। परमेश्वर एव सर्वज्ञ: सर्वशक्तिमान् समेषां नियन्ता चास्तीति भाव:। उपनिषत्सु तदिदं तथ्यं बहुत्र प्रसिद्धम्। शङ्कराचार्येणापि परमेश्वरस्य सर्वज्ञत्वं सर्वशक्तिमत्वं च प्रतिपादितम्- 'अस्ति तावद् ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञसर्वशक्तिसमन्वितम् (ब्रह्मसूत्रे , १.१.१)।
अनुवाद - यदि संसार में प्रतिमनुष्य में सातिशय (एक से बढ़कर दूसरे में) मति है। इसी प्रकार शक्ति भी सातिशय ही देखी जाती है। इन बुद्धि और शक्ति की नियमत: कोई अवधि है। उस अवधि का सदन ही ईश्वर है। क्योंकि वही सर्वज्ञ और वही सर्वशक्तिमान् है।
(शब्दप्रमाणस्वीकृति:)
।। ९५।।
स्वविषयस्थितलोकहिताहिता-
ऽवगमका नृपतेर्नियमा इव।
तदुदिता: श्रुतयस्तदनादरा-
दरत एव हिनस्ति स पाति च।।
ऽवगमका नृपतेर्नियमा इव।
तदुदिता: श्रुतयस्तदनादरा-
दरत एव हिनस्ति स पाति च।।
अन्वय: - स्वविषयस्थितलोकहिताऽहिताऽवगमका: नृपते: नियमा: इव तदुदिता: श्रुतय: (सन्ति)। तदनादरादरत: एव स हिनस्ति (च) पाति च।
गङ्गा - स्वविषयेति- स्वविषयस्थितलोकहिताहिताऽवगमका:, स्वविषये निजपक्षे स्थितस्य लोकस्य संसारस्य हितस्य अहितस्य च अवगमका बोधका:। यस्य नियमस्य विषये लोकस्य यो हि हितोऽहितो वा निर्धारितस्तस्य बोधका:। कर्तव्याकर्तव्यविषयं प्रतिकर्तव्याचरणेन रक्षणं दुराचरणेन च दण्ड: राजनियमनिर्धारितो भवति। तादृशा नृपते: राज्ञो नियमा इव तदुदिता: तस्मात् परमात्मन: उदिता उत्पन्ना: श्रुतयो वेदवचांसि सन्ति। यथा लोकस्य हिताहितविवेकाय राजा नियमान् करोति तथैव निखिलब्रह्माण्डस्य नियमनाय परमात्मनोत्पादिता: श्रुतय: सन्ति। तदनादरादरत: श्रुतिनिर्धारितकर्तव्यानाम् अनादरत: आदरतश्च स परमात्मा क्रमश: हिनस्ति हन्ति च पाति रक्षति च। अनादरात् हतिरादराच्च रक्षणमिति विवेक:।
अनुवाद - अपने विषय में स्थित लोक के हित और अहित के बोधक राजा के नियमों की तरह उस परमात्मा से उत्पन्न श्रुतियाँ हैं। उन्हीं के द्वारा निर्धारित कर्तव्यों के आदर एवं अनादर से ही राजा की भाँति वह परमात्मा लोक को दण्डित भी करता है और उसकी रक्षा भी करता है।
।। ९६।।
श्रुतिवचांसि परम्परयाऽऽस्थयो-
पदिशत: पठतश्च यतात्मन:।
विगतरागरुषोऽप्यवमत्य क:
श्रयति कामुकवाचि वताऽऽदरम्?।।
पदिशत: पठतश्च यतात्मन:।
विगतरागरुषोऽप्यवमत्य क:
श्रयति कामुकवाचि वताऽऽदरम्?।।
अन्वय: - परम्परया श्रुतिवचांसि आस्थया पठत: उपदिशत: च विगतरागरुष: अपि यतात्मन: (वचांसि) अवमत्य क: वत कामुकवाचि आदरं श्रयति?
गङ्गा - श्रुतिवचांसीति- परम्परया साक्षाद् गुरुमुखात् श्रुतिवचांसि वेदवाक्यानि पठत: आस्थया श्रद्धया च तान्येव वचांसि उपदिशत: विगतरागरुष: समदर्शित्वाद् विगतौ रागरुषौ ै रागक्रोधौ यस्य तादृशस्य यतात्मन: यते: अपि वचांसि अवमत्य तिरस्कृत्य क: जन:। वत इति खेदे। तव कामकुवाचि कामुकस्य सांसारिकसुखलुब्धस्य वाचि वचने आदरं श्रयति। यतात्मनो वचनमनङ्गीकृत्य तव कामुकस्य वचने कस्य श्रद्धा भवति? न कस्याऽपीत्यर्थ:। अतोऽलं सांसारिकसुखगुणगानेनेति भाव:।
अनुवाद - परम्परा से श्रुतिवचनों का पाठ करने वाले तथा श्रद्धा से उनका उपदेश करने वाले यति के वचनों की अवमानना करके भला कौन तुम्हारे वचनों का आदर करेगा?
।। ९७।।
अपहरन्वसु रोगमवारयन्
कुभिषगप्यविलङ्घ्यवचास्तव।
विगतलोभनिवारितसंसृति-
श्रमशतेऽपि यतौ किमसूयसि?।।
कुभिषगप्यविलङ्घ्यवचास्तव।
विगतलोभनिवारितसंसृति-
श्रमशतेऽपि यतौ किमसूयसि?।।
अन्वय: - वसु अपहरन् रोगम् अवारयन् कुभिषक् अपि तव अविलङ्घ्यवचा: (अस्ति) विगतलोभनिवारितसंसृतिश्रमशते अपि यतौ किम् असूयसि?
गङ्गा - अपहरन्वस्विति- वसु धनम् अपहरन् लुण्ठन् अपि। 'देवभेदेऽनले रश्मौ वसू रत्ने धने वसुÓ इत्यमर:। रोगम् रुजम् अवारयन्, धनं हृत्वाऽपि रोगविनाशेऽसमर्थ: कुभिषक् दुर्वैद्य: अपि तव चार्वाकस्य अविलङ्घ्यवचा: वर्तते। त्वं तस्य वचनानि तिरस्कर्तुं न शक्नोषीत्यर्थ:। किन्तु विगतलोभनिवारितसंसृतिश्रमशते, विगतो लोभ: सांसारिकसुखानुरागो यस्य स विगतलोभ:, निवारितं संसृते: संसारस्य श्रमशतं कष्टबाहुल्यं येन स निवारितसंसृतिश्रमशत:। विगतलोभश्चासौ निवारितसंसृतिश्रमशतस्तस्मिन्। यतौ अपि परित्यक्तसंसारे ज्ञानिनि किम् किमर्थम् असूयसि द्वेषं वहसि। स तु सर्वथाऽभिनन्दनार्ह:।
अनुवाद - तुम धन का अपहरण करके भी रोग का निवारण न करने वाले कुवैद्य के वचनों का अतिक्रमण नहीं कर सकते। फिर लोभ से रहित तथा संसार के सैकड़ों कष्टों को दूर करने वाले यति पर असूया क्यों कर रहे हो।
।। ९८।।
न हि बृहस्पतिरेत्य तवान्तिके
स्वमतमाह पदैर्न च ते प्रमा।
अनुमितिं न हृदा बहु मन्यसे
शठ! खलीकुरुषे धिषणं मृषा।।
स्वमतमाह पदैर्न च ते प्रमा।
अनुमितिं न हृदा बहु मन्यसे
शठ! खलीकुरुषे धिषणं मृषा।।
अन्वय: - बृहस्पति: तव अन्तिके एत्य स्वमतं न हि आह। पदै: च ते प्रमा (अपि) न। हृदा अनुमितिं न बहु मन्यसे। हे शठ! धिषणं मृषा खलीकुरुषे।
गङ्गा - नहि बृहस्पतीति- बृहस्पति: लोकायतमतप्रवर्तक आचार्य: तव चार्वाकस्य अन्तिके समीपे एत्य आगत्य स्वमतं लोकायतमतं न हि आह उपादिशत्। पदै: शब्दै: च ते प्रमा अपि न भवति। यदि नाम बृहस्पति: साक्षादागत्याऽपि त्वां स्वमतमुपदिष्टवान्, तेनाऽपि किम्? त्वं तु शाब्दीं प्रमामेव न स्वीकरोषि। अतो बृहस्पत्युपदिष्टवाक्यानां स्वयमेव अनाप्तत्वं प्रसज्यते। त्वम् अनुमितिमपि हृदा हृदयेन न बहुमन्यसे, न अङ्गीकरोषि अत एव तद्ववचनानामनुमानमपि न कर्तुं शक्रोषि। अत: हे शठ! धूर्त! चार्वाक! धिषणं बृहस्पतिं मृषा व्यर्थं खलीकुरुषे दुर्जनीकरोषि। वस्तुतो बृहस्पतिरिदं सर्वं नैवोपादिशत्। एतत्तु तवैव मतिलीलायितम्। तत्र सुप्रसिद्धाचार्यस्य नामयोजना तमाचार्यं खलीकरोति।
अनुवाद - चार्वाक मत के प्रवर्तक बृहस्पति आचार्य ने तुम्हारे पास आकर अपने मत का कथन नहीं किया। शब्दों से तुम्हारी प्रमा भी नहीं होती। अर्थात् तुम शब्दप्रमाण को स्वीकार भी नहीं करते। तुम हृदय से अनुमिति का भी आदर नहीं करते। हे धूर्त! चार्वाक! बृहस्पति को व्यर्थ ही क्यों दुर्जन बना रहे हो।
।। ९९।।
अरुचिरत्र चिराय निवर्ततां
श्रुतिवचोनिचयोदितचित्सुखे।
अरुचिरात्मनि चेत् पत वारिधौ
तदतिरिक्तमिदं न हि चित्सुखम्।।
श्रुतिवचोनिचयोदितचित्सुखे।
अरुचिरात्मनि चेत् पत वारिधौ
तदतिरिक्तमिदं न हि चित्सुखम्।।
अन्वय: - अत्र श्रुतिवचोनिचयोदितचित्सुखे (ते) अरुचि: चिराय निवर्तताम्। आत्मनि अरुचि: चेत्, वारिधौ पत। इदं चित्सुखं तदतिरिक्तं न हि भवति।
गङ्गा - अरुचिरत्रेति- अत्र अस्मिन् श्रुतिवचोनिचयोदितचित्सुखे श्रुतिवचसां निचयात् समूहात् उदिते उत्पन्ने चित्सुखे। तव चार्वाकस्य अरुचि: चिराय चिरकालाय निवर्तताम्। इदं चित्सुखं कल्पितं वस्तु नास्त्यपितु श्रुतिवचसां समूहजन्यं भवति। एतादृशे ते अरुचि: दूरीभवेत्। यदि नामआत्मनि एव ते अरुचि: चेत्, आत्मैव नास्ति इति वदसि चेत् वारिधौ समुद्रे पत। मृतिं गच्छेत्यर्थ:। वैषयिकसुखवच्चित्सुखमात्रमभिलषसि चेत्, तन्न सम्भाव्यते। यतो हि चित्सुखं तदतिरिक्तम् आत्मभिन्नं न भवति। चित्सुखमेव आत्मन: स्वरूपम्। स आत्मा सच्चिदानन्दस्वरूपोऽस्ति। सुखं तस्य स्वरूपमेव। तद्भिन्नं सुखं भवितुं नार्हतीत्यर्थ:। श्रुतिरप्याह- विज्ञानमानन्दं ब्रह्म (बृहदारण्यकोपनिषदि, ३.९.२८)
अनुवाद - इस श्रुतिवचनों के समूह से उत्पन्न चित्सुख से तुम्हारी अरुचि सदा के लिए समाप्त हो। अगर तुम्हें आत्मा पर अरुचि है तो समुद्र में जाकर डूब मरो क्योंकि वह चित्सुख आत्मा से अतिरिक्त नहीं है। वह तो आत्मा का स्वरूप ही है।
।। १००।।
अयि मुहुर्विदितेन्द्रियविभ्रमो
विषयदुर्विषवेगविमूच्र्छित:।
निजमते: परिनिष्ठिततां स्तुवन्
स्ववचसैव कथं न विलज्जसे?।।
विषयदुर्विषवेगविमूच्र्छित:।
निजमते: परिनिष्ठिततां स्तुवन्
स्ववचसैव कथं न विलज्जसे?।।
अन्वय: - अयि! विदितेन्द्रियविभ्रम: विषयदुर्विषवेगविमूच्र्छित: मुहु: निजमते: परिनिष्ठिततां स्ववचसा एव स्तुवन् कथं न विलज्जसे।
गङ्गा - अयि मुहुरिति- अयीति सम्मुखीकरणे। विदितेन्द्रियविभ्रम: विदितो ज्ञात: इन्द्रियाणां विभ्रमो भ्रान्तिर्येन स:। 'विभ्रमो भ्रान्तिहावयो:Ó इति हैम:। विषयदुर्विषवेगविमूच्र्छित: विषयाणां कामादीनां दुर्विषस्य वेगेन विमूच्र्छित: गतचैतन्य:। कामादिदुर्विषप्रवाहत्यक्तचैतन्य: सन्नपीत्यर्थ:। मुहु: वारम्वारं निजमते: स्वबुद्धे: परिनिष्ठिततां परिपक्वतां स्ववचसा एव निजवाण्या एव स्तुवन् स्तुतिं कुर्वन् कथं न विलज्जसे लज्जामनुभवसि? वस्तुतो यत्किमपि जल्पसि तत्सर्वं ते कामलोलुपतां द्योतयति तथापि त्वं स्वबुद्धे: परिपक्वतां मन्यमानोऽत्र स्वपक्षं स्थापयसि। लज्जां कथं नानुभवसि?
अनुवाद - हे चार्वाक! तुम इन्द्रियों के विभ्रम को जानते हो, कामादि विषयों के दुर्विष के वेग से विमूच्र्छित होकर भी बार-बार अपनी बुद्धि की अपनी ही वाणी से स्तुति करते हुए तुम्हें लज्जा क्यों नहीं आती।
।। १०१।।
वयममी परमेश्वरकारिते
निगडिता भवबन्धनसद्मनि।
यदि सहेमहि दु:खमचापला:
क्रमश एष कदाचन मोचयेत्।।
निगडिता भवबन्धनसद्मनि।
यदि सहेमहि दु:खमचापला:
क्रमश एष कदाचन मोचयेत्।।
अन्वय: - अमी वयं परमेश्वरकारिते भवबन्धनसद्मनि निगडिता: (स्म:)। यदि अचापला: (सन्त:) क्रमश: दु:खं सहेमहि एष कदाचन मोचयेत्।
गङ्गा - वयममीति- अमी वयं परमेश्वरोपासका: चित्सुखवादिन: परमेश्वरकारिते परमेश्वरेण परमात्मना निर्मापिते भवबन्धनसद्मनि सांसारिकमोहभवने निगडिता: बद्धा:। यदि अचापला: सन्त: चाञ्चल्यरहिता: कामादिषु चाञ्चल्यं परित्यज्य क्रमश: दु:खं सहेमहि तदा एष परमेश्वर: दयां कृत्वा कदाचन बन्धनान्मोचयेत् मुक्तिं दद्यात्। तेन चिदानन्दप्राप्तिर्भवेदेव। अस्माकं सांसारिकदु:खभोगे चिदानन्दघनलालसैव कारणम्।
अनुवाद - ये हम परमेश्वर के द्वारा बनवाये गये भवबन्धन रूप भवन में बँधे हैं। यदि अचंचल रह कर क्रमश: दु:ख सहन करेंगे तो कदाचित् वह इससे मुक्त कर देगा और हमे चित्सुख की प्राप्ति हो जायेगी।
(वेदानुसारौचिती)
।। १०२।।
यदि तु दुर्मतिधिक्कृतशासना:
स्वरुचितो विदधीमहि दुष्कृतम्।
अधिकमेव लभेमहि दु:खमि-
त्यनुसरन्ति बुधा: श्रुतिचोदना:।।
स्वरुचितो विदधीमहि दुष्कृतम्।
अधिकमेव लभेमहि दु:खमि-
त्यनुसरन्ति बुधा: श्रुतिचोदना:।।
अन्वय: - यदि तु दुर्मतिधिछचृतशासना: (वयं) स्वरुचित: दुष्कृतं विदधीमहि, अधिकम् एव दु:खं लभेमहि। इति बुधा: श्रुतिचोदना: अनुसरन्ति।
गङ्गा - यदि त्विति- यदि तु दुर्मतिधिछचृतशासना: दुर्मत्या धिछचृतं तिरस्कृतं शासनं श्रुत्यनुशासनं यैस्ते, तादृशा वयं स्वरुचितस्त्वमिव दुष्कृतं कुकर्म विदधीमहि चेष्टेमहि, अधिकमेव प्राप्तादप्यधिकं दु:खं लभेमहि अधिगच्छेम। इति इत्यस्माद् बुधा: विद्वांस: श्रुतिचोदना: श्रुतिप्रमाणानि अनुसरन्ति अनुपालयन्ति।
अनुवाद - अगर कुमति से हम श्रुति के शासन का तिरस्कार करेंगे और अपनी रुचि से दुष्कृत कार्य करंेगे तो अधिक ही दु:ख प्राप्त होगा। इस कारण विद्वान् लोग श्रुति प्रमाण का अनुसरण करते हैं।
।। १०३।।
तदवधार्य निजाधिकृतिं धिया
सकलभूतहितं विहितं श्रुतौ।
विदधता शुभकर्म फ लार्थिना
क्रमश एव पदोन्नतिराप्यते।।
सकलभूतहितं विहितं श्रुतौ।
विदधता शुभकर्म फ लार्थिना
क्रमश एव पदोन्नतिराप्यते।।
अन्वय: - तत् धिया निजाधिकृतिम् अवधार्य श्रुतौ सकलभूतहितं विहितं शुभकर्म विदधता फलार्थिना क्रमश: एव पदोन्नति: आप्यते।
गङ्गा - तदवधार्येति- तत् तस्मात् धिया बुद्ध्या निजाधिकृतिम् अवधार्य। 'बन्धकं व्यसनं चेत: पीडाधिष्ठानमाधय:Ó इत्यमर:। स्वबन्धनस्य कृतिं कर्म ज्ञात्वा श्रुतौ सकलभूतहितं समस्तप्राणिनां कल्याणाय विहितं प्रतिपादितं शुभकर्म उपासनाप्रभृतिकर्म विदधता कुर्वता फलर्थिना क्रमश एव पदोन्नति: मुक्ति: आप्यते प्राप्यते। न तु सहसेत्यर्थ:।
अनुवाद - इसलिए फलार्थी को अपने बन्धन के कर्म को जान कर श्रुति में समस्तभूतों के लिए विहित शुभकर्म का सम्पादन करना चाहिए। इसी से वह क्रमश: पदोन्नति (मोक्ष) प्राप्त करता है।
।। १०४।।
यदि तु नेच्छति किञ्चन चित्सुखा-
नुभवमात्रकृतार्थतया नर:।
अनृणतामधिगन्तुमथेश्वर:
क्षपयति त्वरितं भवबन्धनम्।।
नुभवमात्रकृतार्थतया नर:।
अनृणतामधिगन्तुमथेश्वर:
क्षपयति त्वरितं भवबन्धनम्।।
अन्वय: - यदि तु नर: चित्सुखानुभवकृतार्थतया किञ्चन न इच्छति, अथ अनृणताम् अधिगन्तुम् ईश्वर: त्वरितं भवबन्धनं क्षपयति।
गङ्गा - यदि तु नेच्छतीति- यदि तु नर: सांसारिको जन: चित्सुखानुभवकृतार्थतया चित्सुखस्य चिदानन्दस्य अनुभवेन कृतार्थतया कृतकृत्यतया किञ्चन न इच्छति। परमेश्वरात् किमपि न वाञ्छति। चित्सुखानुभवैनैव आत्मानं कृतार्थं मनुते, अथ अनन्तरम् अनृणताम् अधिगन्तुं तस्य नरस्य आनृण्यं प्राप्तुम् ईश्वर: परमेश्वर: त्वरितं शीघ्रं भवबन्धनं सांसारिकमायामोहादिबन्धनं क्षपयति दूरीकरोति। चित्सुखेन सन्तुष्टो नर: सांसारिकमोहात् सपद्येव मुक्तो भवतीति भाव:।
अनुवाद - यदि मनुष्य चित्सुख के अनुभव से अपने को कृतार्थ मान कर परमेश्वर से कुछ नहीं चाहता तो उस मनुष्य से अनृणता प्राप्त करने के लिए ईश्वर शीघ्र ही उसके भवबन्धन दूर कर उसे मुक्ति प्रदान करता है।
।। १०५।।
अलमिदं मननाय तवाधुना
यदि बुभुत्सितमत्र विचारिते।
तदनुयुङ्क्ष्व वदामि परत्र तत्
सकलमित्यभिधाय ययावलि:।।
यदि बुभुत्सितमत्र विचारिते।
तदनुयुङ्क्ष्व वदामि परत्र तत्
सकलमित्यभिधाय ययावलि:।।
अन्वय: - 'यदि अत्र विचारिते बुभुत्सितं (तर्हि) अधुना तव मननाय इदम् अलम्। तत् अनुयुङ्क्ष्व। परत्र तत् सकलं वदामिÓ इति अभिधाय अलि: ययौ।
गङ्गा - अलमिदमिति- यदि त्वया विलासिना अत्र विचारिते बुभुत्सितं बोद्धुमिष्टं तर्हि अधुना तव मननाय चिन्तनाय इदं मदुक्तम्, अद्यावधि प्रतिपादितं वैषयिकपरमात्मसुखयोर्विवेकतत्त्वम् अलं पर्याप्तम्। तन्मयोपदिष्टं सर्वम् अनुयुङ्क्ष्व, योजय। अनूपसर्गकाद् युजिर्धातोर्लोटि मध्यमपुरुषैकवचने रूपम्। परत्र योजनानन्तरं तत् सकलमवशिष्टं सर्वं वदामि। इत्येवमभिधाय उक्त्वा अलि: ययौ गत:।
अनुवाद - यदि यहाँ विचार किये गये तत्त्वों को तुम जानना चाहते हो तो इस समय यह तुम्हारे मनन के लिए पर्याप्त है। मेरे द्वारा कहे गये सभी तत्त्वों की अनुयोजना करो। तदनन्तर वह सब कुछ कहूँगा, जो अभी कहने के लिए शेष है। इस प्रकार कह कर अलि चला गया।
।। १०६।।
इत्युक्त्वा विरते प्रयात्यलिवरे तद्वाचमालोचयन्
सन्त्यज्येन्द्रियजप्रमैकशरणं लौकायतं दुर्मतम्।
सन्त्यज्येन्द्रियजप्रमैकशरणं लौकायतं दुर्मतम्।
युक्त्या तेन जिजल्पिषु: श्रुतिवचस्स्वद्याप्यविश्वस्तधी-
र्बौद्धानां मतमाश्रयन्ननुययावेनं विलासी पुन:।।
र्बौद्धानां मतमाश्रयन्ननुययावेनं विलासी पुन:।।
।। इत्यलिविलासिसंलापे खण्डकाव्ये द्वितीयं शतकम्।।
अन्वय: - इति उक्त्वा विरते प्रयाति (च) अलिवरे तद्वाचम् आलोचयन् इन्द्रियजप्रमैकशरणं दुर्मतं लौकायतं सन्त्यज्य, युक्त्या तेन जिजल्पिषु: अद्यापि श्रुतिवचस्सु अविश्वस्तधी: विलासी बौद्धानां मतम् आश्रयन् पुन: एनम् अनुययौ।
गङ्गा - तृतीयशतकस्य भूमिकामारचयन्नाह- इत्युक्त्वेति- इत्युक्त्वा एतत्कथयित्वा विरते विश्रान्ते प्रयाति गच्छति च अलिवरे तद्वाचं तस्य अलिवरस्य वाचं पूर्वोक्तकथनम् आलोचयन् विचारयन्। इन्द्रियजप्रमैकशरणं प्रत्यक्षमात्रप्रमाणं दुर्मतं लौकायतं सन्त्यज्य परित्यज्य। लौकायतस्य प्रत्यक्षप्रमैकशरणतयाऽहं परास्त इति धिया तं सिद्धान्तं परित्यज्य। युक्त्या प्रमाणादिबलेन युक्तिपूर्वकं तेन अलिना जिजल्पिषु: भृशं वाच:संग्रामं चिकीर्षु:, अद्यापि परास्तोऽपि श्रुतिवचस्सु वेदवचनेषु अविश्वस्तधी: विश्वासरहितबुद्धि: स: विलासी बौद्धानां मतमाश्रयन्। तत्र तर्कप्रमाणादीनां बलवत्तरत्वं वीक्ष्य तन्मताश्रयणं कृतवानिति भाव: एनम् अलिं पुन: अनुययौ अन्वगच्छत्। शार्दूलविक्रीडितं छन्द:।
।। इति विद्यावतीसुतरमाकान्तविरचितायां म.म. गङ्गाधरशास्त्रि-कृतालिविलासिसंलापगङ्गाटीकायां द्वितीयं शतकम्।।
अनुवाद - इस प्रकार कहकर वह अलिश्रेष्ठ चुप हो गया और जाने लगा। उसके कथन पर विचार करते हुए उस विलासी ने एकमात्र प्रत्यक्ष प्रमा की शरण लेने वाले दुर्मत लौकायतमत को छोड़ दिया। युक्तिपूर्वक उस अलि से वार्ता करने का इच्छुक तथा इतने पर भी श्रुतिवचनों पर विश्वास न करने वाला वह विलासी बौद्धों के मत का सहारा लेकर फिर से इस अलि का पीछा करने लगा।
।। इति विद्यावतीसुतरमाकान्तपाण्डेयकृते हिन्द्यनुवादे द्वितीयं शतकम्।।